SearchBrowseAboutContactDonate
Page Preview
Page 1486
Loading...
Download File
Download File
Page Text
________________ वोक्तव्व बोस इतिहा - वोव्व वक्रव्य त्रि०" वचो योत् ॥ ८ ४ २११ ॥ इति बोसट्टकायन्युरसृष्टकाय पुं० विविधाः शेा वच्धातोस्तव्यप्रत्यये बोदादेशः । कथनीये, प्रा० ४ पाद । परीषदोपसगैस डिप्लोपः-कायः शरीरमनेनेति वो वक्तुम् अप० विच-तुमुन्। "बचो बोत्॥२२९॥ व्युत्सृष्टकायः । उत्त० १२ श्र० । परिकर्मधर्जनतस्त्यक्तशरीरे, स्था० ६ ठा० ३ उ० आ० म० भ० । कल्प० । इति पधातोपदादेशः । प्रा० गदितुमित्यर्थे जीवा सूत्र० । धाचा० | प्रब० । व्य० । १४ अधि० । बोस उक्रवा-अध्य० च्या "बच्चो बोत्" ॥ ८४ ॥ २१ ॥ इतिपदादेशः गदित्वेत्यर्थे प्रा० ४ पाद । वोदाण-व्यवदान - विशेषेण श्रवदानं कर्म शुद्धिर्व्यवदानम् । उ० २२ अ० दाप्यने अथवा दे शोधने, इति यचनात् । पूर्वकृतकर्मचनगहनस्य सपने, प्राकृतकर्मकच वरशोधने, भ० २०५ उ० । स्था० । पूर्वकर्मक्षपणे प्रव० २ द्वार। पञ्चा० । कर्मनिर्जरणे, भ० २ श०५ उ० । उत्त० । (१७६७) अभिधानराजेन्द्रः । " चोदाणे भंते ! जीवे किं जणयइ १ वोदाणे किरियं जणय, अकिरियाए भविता तो पच्छा सिज्झइ बुझइ सुधार परिनिब्वायद सव्वदुक्खाणमंत क रेह ।। २८ ।। , हे भारत! व्यवदानेन जीवः किं जनयति गुरुराशिष्य दानेन जीवोऽपिं जनयति । न विद्यते किया यस्मिन् सः अस्तिम् अक्रियं व्यपरतक्रियारूपं शुकलध्यानस्य चतुर्थ भेदं जनयति । अक्रियको भूत्वा व्यपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ततः पश्चात् सिद्धिं व्रजति । बुध्यते- ज्ञानदर्शनाभ्यां सम्यक् वस्तुवेत्ता भवति, मुच्यते संसारात् मुनो भवति, परिनिर्वाति-परि-समन्तात् निर्धाति कर्माति विध्याय शीतलो भवति, सर्वदुःखानाम् अन्तं करोति । उत्त० २६ श्र० । हरितवनस्पतिभेदे, प्रा० । ७ उ० । वोम व्योमन् न० । विशेषेणावनात् व्योम भ० २० श० २ उ० । श्राकाशे, विशे० । द्वा० । दर्श० । श्राव० । अम्बरे, अनु० आ० क० । “योमाइपद्वासे, "व्योमादिप्रतिष्ठाममित्यत्र च प्रतिष्ठितः प्रतिष्ठानं भावे ययाकाशः । श्रादिशब्दाद बाह्यादिपरिग्रहः । व्योमादौ प्रतिष्ठानमस्येति व्योमादिप्रतिष्ठानः । दर्श० ४ तस्य । बोबसिजमाण व्यवकृष्यमाण- शि० द्वीयमाने २०१० बोलट्टमाय म्युनषि० विशेषत उझडतीय आयु जी० ३ प्रति० ४ अधि० । Jain Education International बोलिचा अतिक्रम्य - अव्य० उल्लङ्घयेत्यर्थे, “सिप ॥ ६ । ४ । वायं वोलेत्ता देसनवर सेणं " श्राव० १ अ० । बोलीस- अतिक्रान्त-त्रि "क्रेनासादयः २४८ ॥ इत्यतिकान्तस्थाने बोलीचादेशः गते, प्रा० ४ पाद बोस म्युन्सृष्टषि० । त्यले स्था० ६ डा० ३ ० ( ब्यु- सृष्टं रजोहर न धारणीयमिति रम्रोहरण 'शब्देऽस्मि जेब मागे ४७४ पृष्ठे उक्तम् । ) 6 इदानीं नित्यं युष्टाकाय इति परं व्याख्यायते । निचं दिया व रातो, पडिमा कालो व जत्तिओ भणितो । दब्वम्मिय भावम्मिय, वोसङ्कं तत्थिमं दब्वे ॥ ६ ॥ नित्यम् - सदः दिवा रात्री च । श्रथ वा यावान् प्रतिमा कालो भणितस्तापान् कालो युग्टष्टकायः । तच व्युत् द्विधाद्रव्ये, भावे च । तत्र द्रव्ये इतो वच्यमाणम् । तदेवाऽऽद्द असणारा भूमिसवण, भविभूसाकुलवधू पउत्था रक्ख पतिस्स से, अणिकामा दव्ववोसडा ॥ ७ ॥ कुलवधूः प्रोषितधवा बनाना भूमिशयना अकृतविभूषा । एवं द्रव्यव्युत्सृष्टा अनिकामा सकामा पत्युः शय्यां रक्षति । एतद् द्रव्यव्युत्सृष्टम् । भावव्युत्सृष्टमाह वातियपित्तियसिंभिय-रोगायकेहि तत्थोऽचि । न कुइ परिकम्मं सो, किंचि वि बोसट्ठदेहो उ ॥ ८ ॥ तत्र ययमध्यायां यज्ञमयायां वा चन्द्रप्रतिमायां वा तिकपेसिक श्लैष्मिक रोगात स्पृष्टोऽपि सन्देदो न किंचिदपि परिकर्म करोति । व्य० १० उ० । स्था० । निर्मन्ध्या व्युत्सुकाविकया व भवितव्यम्नो कप्पति निग्गंधीए वोसटुकाइयाए होत्तए ॥ २१ ॥ जोनिया युत्सृष्टाविकायाः परित्यक्रदेहाया भवितुमिति सूत्रार्थः । अत्र भाष्यम् --- सकापेल - तरुणाई गहरादोस ते चैव । दम्बाई अगिसम्म, सावयभयबोहिए वितियं ।। २६४ ।। स्युःकाविका नाम दियायुपस मया सोढव्या हत्य भिग्रहं गृहीत्वा शरीर ब्युत्सृज्य समयप्रसिद्धेनाभिभवकायोत्सर्गे स्थितावादीमा प्रेर मदोषा मन्तस्याः द्वितीयपरे तु पानिमन्त्रनापद्मये बोधिकभये या गाढतरे उपस्थिते व्युष्टाधिकाऽपि भवेत् । वृ० ५ उ० । वोसट्टचत्तदेह - व्युत्सृष्टत्यक्तदेद्द- पुं० । व्युत्सृष्टः परिकर्माभावेन त्यक्तो ममत्वत्यागेन देहः कायो येन स तथा । निष्प्रतिकर्मशरीरे, निर्ममे पश्चा० ५ विव० । बोसकृतिद्वारा भ्युत्सृष्टत्रिस्थान- वि० ब्युत्ानि परित्या नि त्रीणि स्थानानि ज्ञानादिरूपादि येन स युत्पत्रिरथामः । पार्श्वस्थे, ग० १ अधि० । For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy