SearchBrowseAboutContactDonate
Page Preview
Page 1465
Loading...
Download File
Download File
Page Text
________________ वेपणा (१९०६) वेयणा . अभिधानराजेन्द्रः। केवलं नरकगतोष्णवेदनायाथात्म्यप्रतिपत्तये सत्कल्पत इति | यवेयणिज्जेसुण' मित्यादि, शीतवेदनीयेषु भदन्त ! निरभावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुर्ति- येषु नैरयिकाः कीदृशीं शीतवेदनां प्रत्यनुभवन्तो विहरन्ति?, तो-विनिर्गतः सन् यानि-इमानि प्रत्यक्षत उपलभ्यमानानि स यथा नामकः कर्मकरदारकः स्यात् , तरुण इत्यादि विइह-मनुष्यलोके स्थानानि भवन्ति । तद्यथा "गोलियालिंगा- शेषणकदम्बकं प्राग्वत्तावद् यावत्संहन्यात्नवरमुत्कर्षतो णि वा, सोडियालिगाणि वा मिडियालिंगाणि वा,' एते अ-| मासमित्यत्र ब्रूयात् । ततः सः-कर्मकरदारकः तम्ग्नेराश्रयविशेषणः। अन्ये तु देशभेदनीत्या पिष्टपाचनका- अयस्पिण्डमुष्णम् , स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि ग्यादिभेदनैतषां स्वरूप कथयन्ति , तदप्यविरुद्धमेवेति । स्यादत आह-उष्णीभूनं-सर्वात्मनाऽग्निवर्णीभूतमिति मा. तैलाऽग्निरिति वा तुगग्निरिति वा बुसाग्निरिति वा न- वः, अयोमयेन संदंशकेन गृहीत्वाऽसद्भावप्रस्थापनया शीतडाग्निरिति वा, नडा-तृणविशेषः,'श्रयागरार्णाति वा ' वेदनीयेषु नरकेषु प्रक्षिपेत् , ततः स-पुरुषः तम्-अय वेदनीयेष नरकेष प्रतिपेत. प्रतः स-रुषः : आर्षत्वानपंसकनिर्देशः अयाकरा इति वा, येषु निर-| स्पिण्डमित्यादि प्रावतावाव्यं यावदिहाति न न्तरं महामूषास्वरोदलं प्रक्षिप्याऽय उत्पाट्यते ते अया- 'से णं तं उम्मिसियनिमिसियंतरेण पुणरवि पच्चुरिस्साकराः , एवं ताम्राकरा इति वा अप्वाकरा इति वा सीस- मिति कट्ट पावरायमेव पासेज्जा पविलीणमेव पासेज्जा काकरा इति वा रूप्याकरा इति वा सुवर्णाकरा इति वा पविद्धत्थमेव पासेज्जा नो चेव णं संचाएइ अविहिरण्याकरा इति वा, सुवर्णहिरण्ययोरत्र विशेषां वर्णा रायं अविलीणं अविद्धत्थं पुणरवि पच्चुद्धरित्तए से विकृतो वेदितव्यः , इष्टकापाक इति वा कुम्भकारापाक जहानामए मत्तमायंगे . जाव सायासोक्खबहुले याऽवि इति वा कवेल्लु कापाक इति वा लोहकाराम्बरीष इति विहरइत्ति' 'एवामवे' त्यादि, अनेनैवाधिकृतदृष्टान्तोक्नेन वा , अम्बरीषः-कोष्ठकः , यन्त्रवाडचुल्ली इवेति , यन्त्रम्- प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नइक्षुपीडनयन्त्रं तत्प्रधानः पाटको यन्त्रपाटकः तत्र चुल्ली रकेभ्योऽनन्तरमुढतः सन् यानीमानि मनुष्यलोके स्थानायत्रेचुरसः पच्यते , इत्थम्भूतानि यानि मनुष्यलोके स्था- नि भवन्ति, तद्यथा-हिमानि वा हिमपुञ्जानि वा. सूत्रे, नानि तप्तानि-वह्निसम्पर्कतस्तप्तीभूनानि , तानि च का- नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमकूटानि निचित् अयाकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि चा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायासंभवन्ति ततो विशेषप्रतिपादनार्थमाह- समजोईभूयार' चष्टे-'सीयाणि वा सीयपुंजाणि वा ' इत्यादि, तानि पश्येत् प्राकृतत्वात्समशब्दस्य पूर्वनिपातः , ज्योतिःसमभूता- दृष्टा तान्यवगाहेत, अवगाह्य शीतमपि-नरकजनितं नि साक्षादग्निवर्णानि जातानीति भावः , एतदेवोपमया शीतत्वमपि प्रविनयेत् . ततः सुखासिकाभावतस्तृषमपि स्पष्टयति-फुल्लकिशुकसमानानि-प्रफुल्लपलाशकुसुमकल्पा- जुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जायमनि' उक्कासहस्साई' इति ये मूलानितो वित्रुट्य वित्रु- पि प्रविनयेत् , ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्य ट्याग्निकणाः प्रसर्पन्ति ते उल्का इत्युच्यन्ते; तासां सह- लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृ. स्राणि उल्कासहस्राणि मुश्चन्ति, ज्यालासहस्राणि विनि- तिं वा लभेत, ततो नरकगतजाड्यापगमाद् उष्णः, सच मुश्चन्ति, अङ्गारसहस्राणि प्रविक्षरन्ति, अन्तरन्तईहूयमा- | बहिः प्रदेशमात्रतोऽपि स्यात्तत पाह-' उष्णीभूतः अन्तरेऽ नानि-अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो पि नरकगतजाड्यापगमात् जातोत्साह इत्यर्थः, स एवंभूतः सुहयहुयासणा' इति पाठः, अन्तरन्तः सुहुतहुताशनानि- सन् यथास्वसुख ( संकसन् ) संक्रामन् सातसौख्यबहुलो सुष्ठ हुतो-हुताशनो येषु तानि तथा तिष्ठन्ति तानि प- विहरेत् , एवमुक्त गौतम आह-भवेयारूवे सिया? इत्याश्येत् राष्ट्रा चावगाहेत , अवगाह्य च उष्णमपि-नरको-| दिप्राग्वत् । जी० ३ प्रति०२०। पणवेदनाजनितं बहिः शरीरस्य परितापमपि प्रविनयेत् । नेरइया णं मंते ! किं एवंभूयं वेदयं वेदेति, अनेभयं नरकगतादुष्णस्पर्शादयश्राकरादिषष्णस्पर्शस्यातीव मन्द-| वेदणं वेदेति ? गोयमा, नेरइया णं एवंभूयं वेदणं वेदेति त्वात् , एवं च सुखासिकामावतस्तृषामपि सुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत् । तथा च सति| अनेवभूयं पि वेदणं वेदेति । से केणद्वेखं तं चेव ?, गोयहडादिदोषापगमतो निद्रायेत वा, प्रचलायेत वा, स्मृति मा । जे णं नेरइया जहा कडा कम्मा तहा वेयशं वेदेति वा रतिं वा धृति वा उपलभेत । ततः शीतः-शीतीभूतः ते णं नेरइया एवंभूयं वेदणं वेदेति । जे णं नेरतिया जहा सन् संकसन् संकसन्-संक्रामन् संक्रामन् सातसौख्यबहुलो कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अनेवविहरेत् । अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्यु के भगवान् गौतमः पृच्छति-' भवे एयारवे सिया ? , भूयं वेदणं येदेंति, से तेणऽडेणं, एवं. जाच वेमाणिया स्थात्-संभान्यते पतद् बक्षा भवेदुणवेदनापेषु पर- संसारमंडलं नेयच्वं । (५० २०२+) केषु एतद्रूपा उष्णवेदना, भगवानाह--गौतम ! मायमर्थः । 'एवंभूयं वेय' ति यथाविधं कर्म निवयमेवं प्रकारतयोसमथो यदुष्णवेदनीयेषु नरकेबु रयिका इति, अनन्तरं त्पनां वेदनाम्-मसातादिकर्मोदयं वेदयन्ति-अनुभवन्ति प्रतिपादितस्वरूपाया उष्णवेदनायाः अनिष्टतरिकामेव अ- मिथ्यात्वं चैतद्वादिनामेवम्-न हि यथा बद्धं तथैव सर्वेकप्रियतरिकामेव अमनोझतरिकामेव अननआपतरिकामेव मानुभूयते, आयुःकर्मणो व्यभिचारान् । तथाहि-दीर्घकाबेदनां प्रत्यनुभवन्तः-प्रत्येक वेश्यमाना विहन्त : सम्प्रति लानुपचनीयस्याप्यायुःकर्मगोपीयसाऽपि कालेनानुभवो शीतवेदनीयेषु नरकेषु शीतयेदनास्वरुप प्रतिवादयनि-सी- भवति. कथमन्यथाऽपमृत्युदयपदेशः सर्वजनप्रसिद्धः स्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy