SearchBrowseAboutContactDonate
Page Preview
Page 1460
Loading...
Download File
Download File
Page Text
________________ (१४४१) वैयणा अभिधानराजेन्द्रः। चेदेंति, से तेणड्डेणं एवं वुबह १, गोयमा! एवं नेरइया अनिदामपि वेदनां वेदयन्ते इति वक्तव्या इत्यर्थः। कस्मादिनिदाय पि वेयणं वेदेति अणिदायं पि वेयणं वेदेति, एवं० ति चेत् , उच्यते-रह पञ्चेन्द्रियतिर्यग्योनिका मनुष्याच जाव थणियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा! नो द्विधा भवन्ति. तद्यथा-सम्मूञ्छिमा, गर्भव्युत्क्रान्तिकाश्च । तत्र ये सम्मूच्छिमास्ते मनोविकलत्वाइनिदां घेदना वेदयनिदायं वेयणं वेदेति, अणिदायं वेयणं वेदेति । से केणद्वे म्ते, ये तु गर्मव्युत्क्रान्तास्ते समनस्का इति निदा वेदनामनु. शं भंते ! एवं बुच्चइ पुढविकाइया नो निदायं वेयणं भवन्ति, व्यन्तरास्तु संविभ्योऽपि उत्पद्यन्ते, असमिभ्योऽपि वेदेति अणिदाय वेयणं वेदेति !, गोयमा! पुढविकाइया ततस्तेऽपि नैरयिकवत् निदा चानिदां च वेदनां वेदयमाना सम्वे असमी असमिभूयं अणिदायं वेयणं वेदें भावमीयाः। 'जोइसियाण' मित्यादि, ज्योतिष्कास्तु सहि भ्य एवोत्पद्यन्ते, ततस्तेषु न नैरयिकोक्नेन प्रकारेण निति, से तेण्डेणं गोयमा! एवं वुच्चइ पुढवि दाऽनिदे वेदने सम्भावनीये, किन्तु प्रकारान्तरेण , काइया नो निदायं वेयणं वेदेति , आणिदायं ततस्तमेव प्रकार बुभुत्सुः प्रश्नसूत्रमाह-से केवेयणं वेदेति, एवं जाव चउरिदिया, पंचिदियतिरिक्ख- गटेणं भंते।' इत्यादि सुगमम् । भगवानाह-गोयमे' जोणिया मरणूसा वाणमंतरा जहा नेरइया । जोइसियाणं त्यादि, ज्योतिष्का हिद्विविधाः-मायिमिथ्यारपुपपत्रका ममाथिसम्यग्यु पपत्रकाचतत्र मायानिवर्सितं यत्कर्म पुच्छा, गोयमा! निदायं पि वेयणं वेदति मणिदार्य पि मिथ्यात्वादिकं तदपि माया, कार्ये कारणोपचारात्, माया वेयणं वेदेति । से केणद्वेणं भंते ! एवं वुच्चह-जोइसिया विद्यते येषां ते मायिनः,अत एव मिथ्यात्वोदयात् मिथ्यानिदायं पि वेदणं वेदेति प्राणिदायं पि वेयणं वेदेति !, विपर्यस्ता राष्टिः-वस्तुतस्वप्रतिपत्तिर्येषां ते मिथ्यारष्टयः, गोयमा ! जोइसिया दुविहा पपत्ता, तं जहा-माइमिच्छ मायिनश्च ते मिध्यादृष्टयश्च मायिमिथ्यादृष्टयस्ते च ते उपपदिद्विउववामगा य , अमाइसम्मद्दिहिउववष्णगा य । तत्थ सकाच मायिमिथ्यारघुपपत्रकाः, तद्विपरीता प्रमायिस म्यगृहयुपपत्रकाः। तत्र ये मायिमिथ्यारयुपपन्नकास्ते णजे ते माइमिच्छद्दिविउववलगा ते णं अखिदायं वेयणं पि मिथ्याष्टिस्वादेव व्रतविराधनातोऽजानतपोवशाद्वा ववेयंति, तत्थ णं जे ते अमाई सम्मदिट्टी उवमगा ते णं यमेवंविधा उत्पन्ना इति न जानते, ततः सम्यग्यथावस्थितनिदायं वेयणं वेदेति, से एतेणद्वेणं गोयमा! एवं वुश्चइ परिक्षानाभावादनिदां वेदनां वेश्यमानास्ते वेदितव्याः। ये त्वमाथिसम्यग्दृश्युपपन्नास्ते सम्यग्दृष्टित्वात् यथावस्थिजोइसिया दुविहं पि वेयणं वेदेति , एवं वेमाणिया वि । तं स्वरूपं जानन्ति, ततो यां काश्चन वेदना वेदयन्ते तां सर्वा(१० ३३० ) पसरणाए वेयखापयं समत्तं ॥३५॥ । मपि निदामिति । एवं चेव वेमाणिया वि' इति एवं-ज्यो'कतिविहा संभंते !' इत्यादि, निदा च, अनिदा च । तत्र तिकोनेन प्रकारेण वैमानिका अपि निदामनिदां च वेदना मित निमितं वा सम्यक दीयते चित्तमस्यामिति निदा, | वेदयमाना वेदितव्याः, तेषामपि मिथ्याष्टिसम्यग्दष्टिभेदतो बहुलाधिकाराद् 'उपसर्गादातः'।५।३।११०। इत्यधिकरणे द्विविधत्वात् । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाघम् सामान्येन चित्तवती-सम्यग्विवेकवती वा इत्यर्थः, टीकायां वेदनाख्यं पञ्चत्रिंशत्तमं पदं समाप्तम् । प्रशा० ३५ इतरा त्वनिदा-चित्तविकला सम्यग्विधेकविकला वा,पता पद । मेव चतुर्विशतिदण्डकक्रमेण प्रतिपादयति--'नेस्या ग' । नेरड्या दसविहं वेयणिजं पच्चणुभवमाणा विहरति, तं मित्यादि.द्विविधा हि नैरयिकाः-संशिभूताः, असंशिभू- जहा-सीयं उसिणं खहं पिवासं कंडुपरज्म जर दाह भसाधा तत्र ये संशिभ्य उत्पन्नास्ते संशिभूताः, ये स्व-सहायता संशिभ्यस्तेऽसंविभूताः , असंशिनश्च पाश्चात्यं न किमपि जन्मान्तरकृतं शुभमशुभं वैरादिकं वा स्मरन्ति । स्मरणं | 'नेरइये' त्यादि, 'परज्म'सि पारवश्यम् । भ०७ श. हि तत्र तत्र प्रवर्तते यत्तीवेणाभिसन्धिना कृतं भवति,न | ८ उ०। चासंविभवे पाचात्ये तेषां तीवाभिसन्धिरासीत् , मनो- दोहिं ठाणेहिं आया वेएइ, देसण वि , सब्वेण वि । विकलत्वात् ततो यामपि कथञ्चिवदनां नैरायिका वेदय (म-८०) न्ते तामनिदां , पश्चात्यभवानुभूतिविषयस्मरणपटुचित्ता वेदयति-अनुभवति देशेन हस्तादिना अवयवेन सर्वेण ससम्भवात् । संशिभूतास्तु सर्व पाश्चात्यमनुस्मरन्तीति ते निदा वेदना वेदयन्ते इति । एवमसुरकु वियवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणाममारादयः स्तनितकुमारपर्यवसाना भवनपतयो वक्त तः । स्था०२ ठा०२ उ०। ( पूर्व वेदना पश्चात् क्रिया इति ज्याः , तेषामपि संनिभ्योऽसशिभ्यश्चोत्पादसम्भवात् । 'किरिया' शब्द तृतीयभागे ५४६ पृष्ठे गतम् ।) पृथिव्यतेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रिया सम्मूछिमा यत्र पापं कर्म क्रियते तत्रैव बेचतेइति मनोविकलत्वातू अनिदामेव वेदनां वेदयन्ते। 'पंचिदियतिरिक्खजोणिया मणुस्सा वाणमंतरा जहा नेत्या' जे देवा उड्डोववन्नगा कप्पोववनगा विमाणोववन्नगा इति, पश्शेन्द्रियतिर्यग्योनिका मनुष्या व्यन्तराश्च यथा नैर- चारोववनगा चारद्वितीया गतिरतिया गतिसमावनगा. यिकास्तथा वक्तव्या इति शेषः, निदामपि वेदनां वेदयन्ते । तेसिणं देवाशं सया समियं जे पावे कम्मे काइ तत्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy