________________
"
,
9
-
,
3
9
,
ऐहिके आमुष्मिके च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति । सम्प्रत्यस्या एव विनेयजनानुग्रहार्थमुदाहरखैः स्वरूपं दर्शयति-गाथाद्वयार्थः कथानकेभ्यो ऽवसेयः । तानि च प्रत्यगौरवभयात्संक्षेपेोच्यन्ते तत्र 'निमित्ते ' इति कचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वी शिष्यो निमित्तशाखमधीतयन्ती एको बहुमानपुरस्सरं गुरोर्विनयपरायो यत्किमपि गुरुरूपदिशति तत्सर्वे तथेति प्रतिपद्य स्वचेतसि निरन्तरं विमृशति विमृशतश्च यत्र कादि सन्देद उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति एवं निरन्तरं विमर्शपूर्व शास्त्रार्थ तस्य चिन्तयतः प्रशाप्रकर्षमुपजगाम । द्वितीयस्त्वेतद्गुणविकलः । तौ चान्यदा गुरुनिदेशात् कचित्प्रत्यासन्ने ग्रामे मन्तुं प्रवृत्ती पथि व कानिचित् महान्ति पदानि तायदर्शताम्, तत्र विश्वकारिणा पृष्टम् भोः कस्यामुनि पदानि नोक्रम्-किमत्र हस्तिनो मुनि पदानि ततो विसृश्यकारी प्रामैवं भाषिष्ठाः इस्तिम्या अमूनि पदानि सा च हस्तिनी वामेन चचुषा कायाांचाधिरूढा गच्छति काचिद्राशी सा च समर्तुका गुर्थी च प्रजने कल्या, श्रद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति । तत पपमुक्ते सोऽविमृश्यकारी भूते-कथमे तदवसीयते ? विमृश्यकारी प्राह- 'ज्ञानं प्रत्ययसार 'मित्यप्रे प्रत्ययतो व्यक्तं भविष्यति । ततः प्राप्तौ तौ विवक्षितं ग्रामं दृष्टा चावासिता तस्य ग्रामस्य बहिः प्रदेशे मद्दासरस्तटे राशी परिभाषिता च इस्तिनी वामेन चचुषा काणा । अत्रान्तरे च काचिद्दासचेडी महत्तमं प्रत्याहपर्याप्यसे राशः पुत्रलाभेनेति । ततः शब्दितो विश्वकारिहा द्वितीयः परिभाषय दासपेटीपचनमिति तेनोपरिभाषितं मया सर्वे, नान्यथा तव ज्ञानमिति । ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतशेरधो विश्रामाय स्थिती, दृष्टौ च कवाचिन्यस्तजलभृतघटिका वृद्धश्रिया परिभाषिता च तयोरातिः । ततश्विन्तयामास- नूनमेती विद्वांसी, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति । पृष्टं तया । प्रश्नसमकालमेव च शिरसो निपत्य भूमी घटः शयखरबो भग्नः । ततो झटित्येवाविश्यकारिणा प्रोचे गतस्ते पुजो घट इव व्यापत्तिमिति वितृश्यकारी भूते रम-मा वयस्यैव वादीः पुत्रोऽस्या गृहे समागतो वर्णते याहि मात! ! पुत्रसुखमवलोकय ततः एवमुक्ा सा प्रत्युञ्जीयते वाशीर्वादतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम धोलित स्वपुत्रो हमागतः । ततः प्रणता स्वपुत्रेष सा बाशीर्वादं निजपुत्राय प्रायुकथयामास च नैमित्तिकवृत्तान्तम्। ततः पुत्रमायुगलं रूपकांय कतिपयानादाय विश्वकारिः समर्णयामास अविश्यकारी च खेदमान् स्वचेतसि अचिन्तयत्- नूनमहं गुरुणा न सम्यक परिपाठितः, कथमन्यथाऽहं न जानामि ? एष जानातीति । गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्श्वे । तत्र बिमृश्यकारी दर्शनमात्र एवं शिरो नमयित्वा कृताञ्जि पुढः समानमानन्दासाबितलोचनो गुरोः पादा
"
1
9
"
Jain Education International
1
( १४२७ ) अभिधानराजेन्द्रः ।
"
पा
बन्तरा शिरः प्रक्षिप्य प्रणिपपात द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिर्मात्सर्यसम्प
"
3
--
तो धूमायमानो ऽवतिष्ठते । ततो गुरुस्तं प्रत्याह-रे ! किमिति पादयोर्न पतसि १ स प्राह-य एव सम्यक पाठितः स एव पतिष्यति, नाहमिति । गुरुराह -कथं त्वं न सम्यक् पाठितः १ ततः स प्राचीनं वृत्तान्तं सकलमचीकथत् यावदेतस्य ज्ञानं सर्व सत्यं न ममेति । ततो गुरुणा विमृश्यकारी पृष्टः कथय वत्स ! कथं त्वये शातमिति, ततः स प्राह-मया युष्मपादादेशेन विमर्शः कर्तुमारब्धो यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव विशेषचिन्तायां किं हस्तिन उस हस्तिम्याः, तत्र कायिक दृष्ट्रा हस्तिम्या इति निश्चितम् दक्षिणे च पार्श्वे वृत्तिसमारूढवल्लीवितान श्रालूनविशीरणों हस्तिनीकृतो दृष्टो न वामपार्श्वे ततो निश्चिक्ये - नूनं वामेन चक्षुषा काणेति । तथा नान्य एवंविधपरिकरोपेतो इस्तिन्यामधिरूढो गन्तुमर्हति ततोऽपश्यं राजकीय किमपि मानुषं यातीति निश्चितम्। तच मानुषं कचित्प्रदेशे - स्तिन्या उत्तीर्य शरीरचिन्तां कृतवत् कायिक दृष्ट्रा राशीति निश्चितम् । वृषावलग्ननखदशालेशदर्शनात् समईका भूमी हस्तं निवेश्योरथानाकारदर्शनाद् गुर्वी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । बृद्धखियाः प्रश्नानन्तरं घटनिपाते वे विमर्शः कृतो-पथैष पटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुले गुरुणा स विमृश्यकारी चक्षुषा सानन्दमीक्षितः म सिता द्वितीयं प्रत्युवाच-तब दोषो यत्र विमर्श करोषि, न मम । वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्शे तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः ॥ १ त्यसत्वे सि' अर्थशास्त्रे कल्पको मन्त्री दान्तः, दहिकुंडला व इति संविधानके' सिलि पिपरिज्ञानं 'गरिए' गितिपरिज्ञानम् एते च द्वे अपि वैनयिक्यौ बुद्धी २-३-४ । ' कूवे ' सि खातपरिज्ञानकुशलेन केनाप्युक्तं यचैतद्दुरे जलमिति । ततस्तावत्प्रमाणं यातं परं मत्य जलम् ततस्ते सातपरिज्ञाननिष्णाताय निवेदयामासुः नोत्पन्नं जलमिति । ततस्तेनाहारेण पावन्याहत, आहतानि तैः, ततः पाणिप्रहारसमकालमेव समुच्छलतं तत्र जलम् खातपरिचानकुशलस्य पुंसो वैनयिकी बुद्धि ५!' अस्से' ति बहवोऽश्ववणिजो द्वारवतीं जग्मुः, तत्र सर्वे कुमाराः स्थूलान् बृहतश्राश्वान् गृह्णन्ति, वासुदेवेन पुनर्यो लघीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः स च कार्यनिवडी प्रभूताश्वावद्द
3
जातः । वासुदेवस्य वैनयिकी बुद्धिः ६ । 'ग' ि कोऽपि राजा प्रथमयौयनिकामधिरूढस्तरुणिमानमेव रमसीयं सर्वकार्यक्षमं च मन्यमानस्तरुणानेव निजकटके घा रितवान् वृद्धांस्तु सर्वानपि निषेधयामास । सोऽम्पदा कटकेन गच्छखपान्तराले टम्यां पतितवान्, तत्र च समतोऽपि जनस्वषा पीयते, ततः किंकर्तव्यतामूढचेतारा.जा केनाप्युक्तो - देव ! न वृद्धपुरुषशेमुषी पोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयन्तु देवपादाः क्वापिवृद्धमिति । ततो पहा सर्वस्मिन्नपि कटके पट उशे
3
For Private & Personal Use Only
"
www.jainelibrary.org