SearchBrowseAboutContactDonate
Page Preview
Page 1443
Loading...
Download File
Download File
Page Text
________________ ( १४२४ ) अभिमानराजेन्द्रः । बेब्बद्धि देव नानाकाररूपविकरणशक्तिः ॥ ११ ॥ २६ ॥ ग० २ अधि० । पा० ॥ श्र० । वेव्वयसमुग्धाय - वैक्रियसमुद्धात पुं० । वैक्रिये प्रारभ्यमाये समुद्घातो वैकियसमुद्घातः, पं० सं २ द्वार । रा० । वैक्रियग्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपे, आचा० १ थु० २ अ० १ उ० | हा० । वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भवाद्दल्यमानमायामतः संख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्रावच्छातयति । तथा चोक्तम् - " वेउब्वियसमुग्धापणं समो हण समोहणिता संखेजाई जोयणाई दंड निसरह निसिरिता अद्दाबायरे पुग्गले परिसाडेद्द” इति । प्रशा० १२ पद । सघातो जहा कसायसमुग्धातो तहा निरवसेसो भाणितव्वो, नवरं जस्स नऽत्थि तस्स न वुश्च्चति, एत्थ वि चउवीसं चउवीसा दंडगा भाणियव्वा । (सू० ३३५x) 'वि' इत्यादि, वैक्रियसमुद्घातो यथा कषायसमुद्घातः प्राक् प्रतिपादितः तथा निरवशेषो भणितव्यः, केवलं यस्य वैक्रियसमुद्घातो नास्ति वैक्रियलब्धेरेवासम्भवात् तस्य नोच्यते, शेषस्य उच्यते । स चैवम् - एगमेगस्स गं भंते! रस्स नेरहयते केवइया वेउब्वियसमुग्धाया श्रतीता?, गो. यमा ! अंता, केवइया पुरेक्खडा ?, गोयमा ! कस्सर प्रत्थि कस्सर नऽत्थि, जस्स अस्थि जहमें एक्को वा दो वा तिथि वा उक्कोसेणं सिय संखेज्जा वा सिय श्रसंखेज्जा वा सिय श्रणंता वा । एगमेगस्स ं भंते ! नेरइयस्स असुरकुमारत्ते केवइया बेव्वियसमुग्धाया श्रतीता ?, गोयमा ! श्रणंता, केवइया पुरेक्खडा ?, गोयमा ! कस्सइ अस्थि कस्सर नऽत्थि, जस्सत्थि सिय संखिया सिय असंखिजा सिय अरांता वा एवं नेरइयस्स० जाव थणियकुमारते । एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते केवइया वेउब्वियसमुग्धाया - तीता ?, गोयमा ! नउत्थि, केवइया पुरेक्खडा ?, गोयमा ! नऽत्थि, एवं० जाव उक्काश्यते, एगमेगस्स गं भंते नरइयस्स वाउकाइयते केवइया वेडब्बियसमुग्धाया अतीता ?, गोयमा अता, केवइया पुरेकखडा ? गोयमा ! कस्सइ श्रत्थि, कस्सइ नऽत्थि, जस्सऽत्थि जहरणेग एकको वा दो वा तिरिण वा उक्कों संखेज्जा वा श्रसंखेज्जा वा श्रता था, वणस्सइकाइयते० जाव चउरिदियत्ते जहा पुढविकाइयते, तिरिक्खपंचिदियत्ते मनुस्सत्ते जहा घाउकाइयसे, घाणमंतरजोइसियवेमाणियत्तेसु जहा असुरकुमारते " इह यत्र बैंकियसमुद्घातसम्भवस्तत्र भावना कषायसमुघातवद् भावनीया, अन्यत्र तु प्रतिषेधः सुप्रतीतः वैकिलब्धेरेवासम्भवात् यथा च नैरयिकस्य चतुर्विंशतिदएडकक्रमेण सूत्रमुपदर्शितमेवमसुरकुमारादीनामपि चतुर्विशतिदडकक्रमेण प्रत्येकं सूत्रमवगन्तव्यम्, नवरमसुरकुमारादिषु स्तनितकुमार पर्यवसानेषु व्यन्तरादिषु स परस्परं स्वस्थाने एकोतरिका परस्थाने संख्येयाइयो वक्तव्याः, वायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्येषु तु परस्परं स्वस्थाने परस्थाने वा एकोतरिकाः शेषं तथैव । एव Jain Education International बेजयंत मेतान्यपि चतुर्विंशतिश्चतुर्विंशतिदण्डकसूत्राणि भवन्ति । तथा वाह' एवमेते चडवीसं चवीला दंडा भणितब्बा' एवम्-उपदर्शितेन प्रकारेण अत्रापि - वैक्रियसमुद्घातविषयेऽपि चतुर्विंशतिः - चतुर्विंशतिसंख्याः' चवीसा' इति चतुर्विंशतिः चतुर्विंशतिस्थानपरिमाणा दण्डका - दण्डकसूत्राणि भणितव्याः । प्रज्ञा० ३६ पद । वेउन्वियसय- वैक्रियशत- न० । वैक्रियलब्धिमति शते, स ६०० सम० । वेउव्वियसरीर वैक्रियशरीर- न० । शरीरभेत्रे, कर्म० ५ कर्म०। वेउब्वियसरीरकायप्पयोग- वैक्रियशरीरकायप्रयोग-पुं० । वैक्रियपर्याप्तस्य कायप्रयोगे, भ० ८ श० १ उ० । वेउव्वियसरी रि-वैक्रियशरीरिन्- त्रि० । विभूषितशरीरे, २०१८ श०५३०। ('वग्गणा' शब्देऽस्मिन्नेव भागे ७८६ पृष्ठे व्याख्यातम् ।) वेउब्विया-वैकुर्विका--स्त्री० । विकुर्वितनानारूपधारिण्याम्, चं० प्र० १६ पाहु० । | वेकुंठ - वैकुण्ठ - पुं० । विकुण्ठास्य विष्णुलोकाधिपतौ प्रा० १पाद । वैकुंठतित्थ - वैकुण्ठतीर्थ- न० । मथुरायां वैष्णवतीर्थभेद, ती० ८कल्प । वेकुंथु-वैकुन्धु-पुं० । चमरसुरेन्द्रस्य पीठानीकाधिपती, स्था० ५ ठा० १० । वेग-वेग- पुं० । जवे, तं० । प्रश्न० । गतिविशेषे, औ० । रये, आव० ४ अ० । सम्म० । वेगच्छ वैकक्ष- न० । उत्तरासङ्गे, उपा० २ श्र० । वेगच्छछिएणग-वैकच्छच्छिमक-पुं० । उत्तरासङ्गन्यायेम विदारिते श्र० । सूत्र० । वेगच्छिया वैकचिकी - स्त्री० । संयतीनामुपकरणविशेषे, वृ० १ ३०२ प्रक० । “वेगच्छिया उ पडे कंचुकमुक्कच्छ्रियं च छादेति" औपकक्षिकीविपरीतो वैकक्षिकीनामकः पटः स च कञ्चुकमौपकक्षिकीं वस्त्रं छादयन् वामपार्श्वे परिधीयते । बृ० ३ उ० | पं० व० । नि० चू० । वेगवई - वेगवती स्त्री० । अस्थिकप्रामस्य समीपनद्याम्, ती० ३ कल्प । श्रा० क० । श्रा० म० । श्रा० चू० । वेगसर- वेगसर - पुं० । अश्वतरे, स्था० ३ ठा० ४ ० । बेगुस - वैगुण्य- न० । वैधर्मे, विपरीतभावे, नाव० ४ अ० । बेजयंत- वैजयन्त--पुं० । ऊर्ध्वलोकेऽनुत्तरोपपातिकविमानानां द्वितीये विमाने, स्था० ५ ठा० ३ उ० । जी० । प्रज्ञा० । अणु० । स० । जम्बूद्वीपस्य लवणसमुद्रस्य धातकीखएडस्य कालोदस्य पुष्करवरद्वीपस्य पुष्करोदस्य च दक्षिगद्वारेषु, स्था० ४ डा० २७० । स० । वैजयन्तद्वारप्रतिपादनार्थमाह कहि णं भंते ! जंबूदीवस्स वेजयंते खामं दारे पत्ते १ गोयमा? जंबूदीने दीवे मंदरस्स पव्वयस्स दक्खिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीवदीवदाहिणपेरंते लवणसमुद्ददाहिणा उत्तरेणं एत्थ णं जंबुद्दीवस्स दीव For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy