SearchBrowseAboutContactDonate
Page Preview
Page 1441
Loading...
Download File
Download File
Page Text
________________ सीमंत (१४२२) अभिधानराजेन्द्रः। बेउब्विय व्यवसिन-त्रि० । बुधरवकार्ययुक्त, " पठकः पाठकश्चैव, ये| द्विधा वेदिका बाहोरन्तरे द्वे अपि जानुनी कृत्वा ४ , एकतो चान्ये कार्यतत्पराः। सवै व्यसनिनो राजन् !, यःक्रियावान् वेदिका एकं जार्नु बाहोरन्तरे कृत्वेति ५, षष्ठी-प्रमादप्रत्युपेस पण्डितः॥१॥" स्था०४ ठा०४ उ० । क्षणेति प्रक्रमः । स्था०६ ठा०३ उ० । उत्त०। ओघ०। ध०। वृढ-व्यूढ-त्रिका नीते, दृ०३ उ०। 'ततो वंसी कुडंगोतं पुं० । उपवेशनयोग्यमत्तवारणेषु, जी. ३ प्रति०४ अधिक। बूढो,' प्रा०म०१ अ०। वेड्यापुड-वेदिकापुट-न० । वेदिकायुग्मे , जी० ३ प्रति०४ वृणक-देशी-पुत्रादौ वालके, व्य० २ उ० । अधिक। वदल (न)-व्यदल-पुं० । महोवाग्रामजे माहाभ्रातरि वेड्यापुडंतर-बेदिकापुटान्तर-न। द्वयोर्वेदिकयोरपान्तराले, प्रसिद्ध वीरे, ती० ३३ कल्प। जी०३ प्रति०४ अधिक। बह-व्यूह- पुंग। स्थाणुरेवाऽयमिति निश्चये,मा०१ श्रु०१ अगवेइयाबद्ध-वेदिकाबद्ध-न० । दशमे बन्दनदोषे, पृ०। दशम इदमित्थमेवरूप निश्चये, औ०। संयोगगिशेषे , सम्म०३ दोषमाह-"पंचेव घड्याउ" ति, जानुनोरुपरि हस्तौ निकाण्ड । युयुत्सूनां सैन्यरचनायाम् , यथा चक्रव्यूहे चक्रीकृ वेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं जानु दक्षिणं वा तो तुम्बारकप्रध्यादिषु राजन्यस्थापना । जं० २ वक्षारा। वामं वा करद्वयान्तः कृत्वा वन्दनकं यत्र करोति तद्वेदिकाबनि०चू० । स्था० स०) समुदाये, शा०१७०१ श्र०ा प्रश्न खम् । ०३ उ०। वे-वै-श्रव्य० । अवधारणे, प्रा० म०१०। निश्चये, कल्प० | वेइल-विचकिल-पुं०"स्थविर-विचकिलायस्कारे" ॥८॥ १अधि०६ क्षण। १६६ ॥ इत्यादेः खरस्य परेण सस्वरव्यञ्जनेन सहैत् । प्रा० । वेअड-खच-धा० । बन्धने, चुरा० । अदन्तः । “खचेर्वेश्रड' | तैलादित्वालद्वित्वम् । मदनवृते, प्रा०२ पाद । 1८11८६ ॥खचेर्वेअडादेशः। वेअडइ । खचयति । प्रा०1 वेउब्धिय-वैक्रिय-न०। कर्म० । विविधा विशिष्टा वा क्रिवेअड-देशी-भल्लातके, दे० ना०७ वर्ग ६६ गाथा। या विक्रिया तस्यां भवं वैक्रियम् । तथाहि-तदेकं भूत्वाउने वेइजमाण-वेद्यमान-त्रि०। अनुभूयमाने कर्मणि, भ० । 'बेह- भवति अनेकं भूत्वा एकम् ,अणु भूत्वा महद्भवति महद्भूत्वा जमाणे वेइए 'वेदनं कर्मणामनुभव इत्यर्थस्तच्च वेदनं स्थि- अणुः, तथा-खचरं भूत्वा भूमिचरं भवति भूचरं भूत्वा खचरतिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन चोदयमुपनीतस्य म् , अदृश्यं भूत्वा रश्यं भवति दृश्यं भूत्वा अदृश्यमित्यादि। शरीरभेदे कर्म०१ कर्म०। भवति । तस्य च वेदनाकालस्याऽसंख्येयसमयत्वादायसमये घेद्यमानमेव वेदितव्यं भवतीति । भ०१श०१3०। वैकुर्विक-न। विशिष्टं कुर्वन्ति तदिति बैकुम्चिकं पृषोदराव्यज्यमान-त्रिका कम्पिते, व्यजितं कम्पितम् । एज'कम्पने, दित्वावभीष्टरूपसिद्धिः। कर्म०१ कर्म०। शरीरभेदे . प्रश्न इति वचनात् । भ०१ श०१ उ०। (व्येजनमपि तपापे ३ आश्रद्वार । जी०। प्रशा। स्था। अनु। प्राय। क्षयोत्पाद एवेति 'कजकारणभाव' शब्दे तृतीयभागे १६६ । कइविहे णं भंते ! वेउब्वियसरीरे पामते, मोयमा! पृष्ठे व्याकृतम् ।) दुविहे परमत्ते, एगिदियवेउब्बियसरीरे य, पंचिंदियवेउवेइत्थी-वेदखी-स्त्री०। पुरुषाभिलाषरूपे स्त्रीवेदोदये, सूत्र०१ ब्वियसरीरे अ। एवं • जाव सणंकुमारे पाढतं. जाव श्रु०४०१ उ०। अणुत्तराणं भवधारणिजा. जाव तेसिं रयणीरयणी पवेहय-वेदित-त्रि० । कथिते, प्राचा०१ श्रु०२ १०३ उ०।। रिहायइ । (सू० १५२४) स्वेन रसविपाकेन प्रतिसमयमनुभूयमाने अपरिसमाप्त शेपानुभावे, भ०१ श०१ उ०। 'काबिहे ण ' मित्यादि स्पष्टं , नवरं विविधा विशिवैदिक-पुं० । बेदे विदिता वैदिकाः । विद्यवृद्धेषु , दश०४ टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम् । विविध विशिष्ट अ०प्राचा० । वैदिकानां हिंसैव गरीयसी धर्मसाधनयो वा कुर्वन्ति तदिति वैकुर्विकमिति । वा । तत्रैकेन्द्रियबक्रिय शरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनाम् पदेशात् तस्य च तया विनाऽभावात् । सूत्र०२७०२ अन 'एवं जावे' स्यादेरतिदेशादिदं द्रष्टव्यम् , यदुत 'जा पगिवेदाश्रिते, स्था०३ ठा०३ उ०।। दियवेउब्वियसरीरए किं वाउकाइयएगिदियवेउब्वियसरीव्येजित-त्रि० । विशेषतः कम्पिते , जं.१ वक्षः। जी०। । रए अवाउकास्यएगिदियवेउब्धियसरीरए !, गोयमा! वावेडया-वेदिका-स्त्री० । देवार्चनस्थाने , नि०। जम्बूद्वीपजग- उकाइयएगिदियसरीरए नो अवाउकाइय' इत्यादिनाऽभित्यादिसम्बन्धिनीषु , प्रशा०२ पद । (वेदिकाप्रमाणं तु 'पु- लापेनायमों श्वः । यदि वायोः किं सूक्ष्मस्य बादरस्य क्वरवरदीवह' शब्दे पञ्चमभागे ६६६ पृष्ठे द्रष्टव्यम् ।) उपवे- वा?, बादरस्यैव । यदि बादरस्य किं पर्याप्तकस्याऽपर्याप्तशनयोग्यासु भूमिषु , जं०२ वक्षः। (जम्बूद्वीपादीनां वेदि- कस्य या', पर्याप्तकस्यैव । यदि पञ्चेन्द्रियस्य किं नारकाः 'पउमवरवेश्या' शब्दे पञ्चमभागे १५ पृष्ठे गताः।)सुण्डा कस्य पश्चेन्द्रिपतिरको मनुजस्य, देवस्य वा, गौतम ! प्राकारे, स्था०३ ठा०३ उ०। प्रत्युपेक्षणाप्रकारे, स्था। सर्वेषाम् । तामारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च । बेदिका पश्चप्रकारा-तत्र ऊर्ध्ववेदिका यत्र जानुनोरुपरिह- यदि तिरबा लिम्बूर्छिमस्य इतरस्य वा', सरस्व, स्तौ हत्या प्रत्युपेक्षते १, अधोवेदिका जानुनोरधो हस्ती नि- तस्यापि समातबर्वायुष एव पर्याप्तस्य , तस्यापि जवेश्य २, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्तौ नीत्वा ३, । लचरादिभेदेमालवियस्यापि । तथा मनुष्यस्य गर्भजस्यैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy