SearchBrowseAboutContactDonate
Page Preview
Page 1435
Loading...
Download File
Download File
Page Text
________________ (१४१६) अभिधानराजेन्द्रः । वडावास अथवा श्राहारे उपधौ शय्यायां च या अनुकम्पा एषा त्रिविधाऽनुकम्पा भवतितत्राहारे-प्रथमालिकानं शय्यायां गतस्य विश्रामणादि, मार्गे चोपधिर्वोढव्यः । सांप्रतमपराक्रममाह खेत्ते अद्धगाउय, कालेख य जाव भिक्खवेला उ । खेते व कालं य, जासु अपरकर्म घेरं ॥ ५४१ ।। यः कालतः रोमादारभ्य यावद्भिजावेला तावत् यः क्षेत्रतोऽयाति तं क्षेत्रतः कालध जानीत अपराक्रमं स्थविरम् । म जस्स न जायइ, दोसो देहस्स जाव मज्झएहो । सो विहर सेसो पुण, अच्छति मा दोराह वि किलेसो ५४२ प्रातरारभ्य यावन्मध्याह्नस्तावत्तस्य गच्छतो देहस्यान्यो दोषो भ्रम्पादिलायो 'नोपजायते स विहरति शेषः पुनस्तिष्ठतिमादित्याह माइयानामपि तस्य सहायानां शोभूयादिति हेतोरन्यो दोषो न ज्ञायते इत्युक्तम् । तत्रान्यं दोषमाह भो वा पिच्छावा उसासो व खुब्भति । गतिविरए वि संतम्मि, इच्चादिसु न रीयति ॥ ५४३ ॥ यस्मिन् गतिविरतेऽपि सति भ्रम-आकस्मिकी भ्रमिः, पिनिमित्ता मूर्च्छा पित्तमूर्च्छा ऊर्द्धश्वासों वा तुभ्यति -चल. ति दिदा शिरोष्यधादिपरिग्रहः, ततो न रायसेन ग च्छतिः न विहारक्रमं करोतीति भावः । तस्य चापराक्रमस्य वृद्धावासेन तिष्ठतः सहाया दातव्यास्तेषां परिमाणमाह चउभागतिभागऽद्धो, सव्वेसिं गच्छतो परीमाणं । संतासंततीए, बुड्डावासं वियाखाहि ॥ ५४४ ॥ गच्छतो—गच्छुमधिकृत्य साधूनां परिमाणं कृत्वा सर्वेषां भागोऽया सहायास्तस्य वृदावासप्रतिपन्नस्य दीयन्ते । तत्र त्रिभागोऽर्द्ध वा दीयन्ते । 'संता संत सतीए' सद्भावेन सद्भावेन चेत्यर्थः । तत्र सद्भावे सन्ति साधवो भूयांसः केवलमगीतार्थास्ते सन्तोऽप्यसन्तः । श्रसद्भावो न सन्ति बहवः साधवः। एवं वृद्धावासं ससहायं जानीहि । ततो गच्छतां साधूनां परिमाणं ज्ञात्वा सर्वेषां चतुर्भागसहाया दातव्या इत्युक्तं ततो परिमाणजन्यादिभेदेन आहअट्ठावीसं जहोणं, उकासेण सयग्गसो । सहाया तस्स जेसिं तु, उबट्ठाणा न जायति ॥ ५४५ ॥ गब्दस्य परिमाणे जघन्यतोऽष्टाविंशतिरुत्कर्षतः शताग्रशः शतादारभ्य यावत् द्वात्रिंशत्सहस्राणि । तत्राष्टाविंशतिकस्य गच्छस्य चतुर्भागः सप्त एतावन्तः सहायास्तस्य दातव्याः यैरुपस्थापना उप-सामीप्येनस्था त्यस्यामिति उपस्थापना शय्या बजादियाठादात्प्रत्ययः, नित्यवसतिर्न जायते । इयमत्र भावना-प्रतिमासमम्याडम्यान लभ्यते स बालामो विधासङ्गाभः, असलामश्व Rs लामो नाम - लभ्यन्ते व Jain Education International 1 वुडावास सतयः, किं त्वकल्पिकाः, सल्लाभो मूलत एव न लभ्यन्ते वसतयः । एवं सनाभेनासल्लाभेन वा प्रतिसमयमम्यान्यवसत्यलाभे एकस्यामेव वसती जायल परिक्षी बसति, तस्य च सहाया अष्टाविंशतिः कस्यचिद् गच्छस्य व चतुर्भागमाषाः सप्त प्रदतास्ते नुदे काले एक मासं स्थित्याग जति अन्ये सप्त सहायाः स्थापिरस्यागच्छन्ति, तेsपि द्वितीये मासे परिपूर्णे गतास्ततोऽन्ये सप्त समागच्छन्ति, तेऽपि तृतीये मासे पूर्णे गतास्ततोऽन्ये सप्त सहायाः श्रायान्ति तेऽपि चतुर्थ मासं स्थित्वा गं व्रजन्ति ये प्रथमे मासे सप्तागच्छन् ते भूयः समागच्छन्ति । एवं त्रिमासान्तरितः सर्वेषां पुनर्वारको भवति एवं पारेण वारेण गमने व्यवसतिदशेषः परितो भ यति । अथ सद्भावेनाविशतेरूनो गच्छो वर्तते यावदेकविंशतिस्तस्य विभागे सप्त तेषां दिमासान्तरितो वारको भवति । तथैव सद्भावेनासङ्गावेन वा यदि चतुर्दशको मच्छो भवति तदा तेषामधेन सप्त तेषामेकमासान्तरितः पुनर्वारकः । एवं प्रतिमासमन्यान्यवसत्यभावे वृद्धस्यैवैकस्य वृद्धावासो भवति नतु सहायानाम् । अथ सद्भावेन अद्द्भावेन वा चतुर्दश गच्छे न सन्ति तदा त एव सप्त जनाः चिरकालमपि तिष्ठन्तो यतनया तं वृद्धं परिपालयन्ति । मुमेवार्थमभिधित्सुराह चत्तारि सत्तगा तिमि दोसि एक्को व होज असतीए । संतास अगीया, ऊणा उ असंत असती ॥ ५४६ ॥ चत्वारः सप्तका बारे वारे वृद्धपरिपालनाय प्रेपणीयाः। असति सद्धभावेन वाऽष्टाविंशतेरभावे यः सप्तका बारेल प्रेष्याः । तावतामध्यभावे ही सप्तको वारेण येथी। तयो रप्यभावे एक सप्तकः सदाऽवस्थायी तत्परिपालको भवेत्। सद्भावेमाऽसद्भावेन वा असतीत्युक्तम् । तत्र सद्भावं व्यास्यानपति 'संतासती' ति सद्भावो नाम पद् अमीतार्थाः, तेहि सन्ति भूयांसः परं ते सोसतो वृद्धस्य सहायकार्येष्वसमर्थत्वात् । श्रसन्तेउ असती ' श्रसद्भावः स्वभावतस्तूनाः । श्रथ कस्मात्सप्त सहायाः क्रियन्ते न न्यूना इत्याहदो संघाडा भिक्खं, एक्कोवहि दो य गएहए थेरं । आलितादिसु जयथा, इहरा परिताय दाहादी ॥४४७|| द्वौ संघाटी भिक्षां हिण्डेते, एको बहिर्वसतेस्तिष्ठति रक्षकः द्वौ च स्थविरं गृह्णीतः, एवं सप्तसु सत्सु श्रादीप्तादिषु-प्रदीपनादिषु यतना भवति । इतरथा परितापदाहादिकं वृद्धादेरुपजायेत । अथ सद्भावेन श्रसद्भावेन वा सप्तको गच्छो तुषादिकस्तदापि सर्वेऽपि वृद्धावासिका भवन्ति, यतनया च तं परिपालयन्ति । तामेव यतनामाह हारे जयणा वृत्ता, तस्स जोगो य पाणए । निवाय मउ चैव विनाशादिसु ॥ ३४८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy