SearchBrowseAboutContactDonate
Page Preview
Page 1426
Loading...
Download File
Download File
Page Text
________________ (१४०७) अभिधानराजेन्द्रः । पीरिय निहन्यन्ते प्राणिनः संसारे यया सा निहा- माया न विद्यते सा यस्यासावनिहो; मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभवर्जित इत्यपि द्रष्टव्यम्; स चैवम्भूतः संयमानुष्ठानं चरेत् कुर्यादिति, तदेवं मरणकाले अन्यदा वा परिडतवीर्यवान् महाव्रतेषूद्यतः स्यात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीति कृत्वा तत्प्रतिपादनार्थमाह-" उडुमहे तिरियं वा, जे पाणा तसथावरा । सब्वस्थ विरतिं कुज्जा, संति निव्वाणमाहियं ॥ १ ॥ " श्रयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इति कृत्वा लिखितः, उत्तानार्थखेति ॥ १८ ॥ सूत्र०१ भु० ८ श्र० । ( अबुद्धा इव बालवीर्यबन्त इति 'अयुद्ध' शब्दे प्रथमभागे ६८४ पृष्ठे गतम् । ) साम्प्रतं पण्डितवीर्यणोऽधिकृत्याऽऽह - जय बुद्धा महाभागा, वीरा सम्मत्तदंसियो । सुद्धं तेसिं परतं, अफलं होइ सव्वसो || २३ ॥ तेसिपि तवो ण सुद्धो, निक्खता जे महाकुला । जने वने वियागंति, न सिलोगं पवेज्जए ॥ २४ ॥ अप्पपिंडास पाणासि, अप्पं भासेज सुव्वए । खंतेऽभिविबुडे दंते, वीतगिद्धी सदा जए || २५ ॥ झाणजोगं समाहद्दु, कायं विउसेज सव्वसो । तितिक्खं परमं गच्चा, आमोक्खाए परिव्वए । । २६ ।। आसि बेमि, इति श्रीवीर्यारूयमष्टममध्ययनं संमत्तं । Jain Education International ये केचन स्वयंबुद्धास्तीर्थकराद्यास्ताच्या वा बुदबोधिता गणधरादयो महाभागा महापूजाभाजो वीराः - कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः तथा सम्यक्त्वदर्शिनः - परमार्थतस्ववेदिनस्तेषां भगवतां यत्पराक्रान्तं- तपोऽध्ययनयमनियमादावनुष्ठितं तच्छुखम् अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाक लङ्कितं कर्मबन्धं प्रति अफलं भवतिनिरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः । तथाहि सम्यग्दृष्टीनां सर्वमपि संयमतपः प्रधानमनुष्ठानं भवति, संयमस्य चानाश्रवरूपत्वात् तपसा निर्जराफलत्वादिति । तथा च पठ्यते - " संयमे अणण्यफले तवे वोदाणफले " इति ॥ २३ ॥ किञ्चान्यत्- महत्कुलम् इदवाक्कादिकं येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्ण यशसस्तेषामपि पूजासत्काराद्यर्थमुत्कीर्त्तनेन वा यत्तपस्तदशुद्धं भवति । यच क्रियमाणमपि तपो नैवान्ये दानश्राद्धादयो जानन्ति । तत्तथाभूतमात्मार्थिना विधेयम्, अतो नैवात्मश्लाघां प्रवेदयेत्- प्रकाशयेत् । तद्यथा-- श्रहमुत्तमकुलीन इभ्यो वाssसं साम्प्रतं पुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न स्वं कीयमनुष्ठानं फल्गुतामापादयेदिति ॥ २४ ॥ श्रपिच अल्पं-सवीरिया, करणवीरिएखं सवीरिया वि, अवीरिया वि। से स्तोकं पिण्डमशितुं शीलमस्या सावल्पपिएडाशी यत्किञ्चनाशीति भावः एवं पानेऽप्यायोज्यम् “हे जं व तं व झासी य, जत्थ व तत्थ व सुद्दोषगयनिहो । जेल व तेल व संतु—ट्ठ, वीर ! मुणिश्रोऽसि ते अप्पा” ॥ १ ॥ तथा "अट्ठकुक्कुडिशंडगमेत्तप्पमाणे कवले शाहारेमाणे अप्पाहारे दुबालसकवलेहिं भवहोमोयरिया - लद्विवीरिएणं सवीरिया, करणवीरिएणं अवीरिया । तत्थ णं जे ते असेले सिपडिवनगा ते गं लद्विवीरिएवं सवीरिया, करणवीरिएणं सवीरिया वि, अवीरिया वि । से तेद्वेणं गोयमा ! एवं बुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा - सवरिया वि, अवीरिया वि || नेरइया यं भंते! किं सवीरिया, अवीरिया १, गोयमा ! नेरइया लद्विवीरिएसं तथा चागमः atfor सोसलहिं दुभागे पत्ते बउवीस श्रोमोदरिया, तीसं प माणप्पत्ते बत्तीसं कवला संपुरणाहारे " इति अत एकैककव लहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे बोनोदरतां विदध्यादिति । तथा चोक्तम्-" थोवाहारो थो व भणिश्रो अ जो छोर थोवनिहो । थोवोवहिडवकरणो, तस्स हु देवा वि पणमंति ॥ १ ॥ " तथा ध्रुवतः --साधुः अल्प- परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः । भावावमौदर्यमधिकृत्याह-भावतः क्रोधाद्युपशमात् क्षान्तः क्षान्तिप्रधानः तथा अभिनिर्वृतो- लोभादिजयान्निरातुरः, तथा इन्द्रियनोइन्द्रियदमनात् दान्तो जितेन्द्रियः । तथा चोक्तम्-" कपाया यस्य नोच्छिना, यस्य नात्मवशं मनः इन्द्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ " एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः श्रशंसादोषरहितः सदा सर्वकालं संयमानुष्ठाने यतेत-यत्नं कुर्यादिति ॥२५॥ 'अपि च- ' भाणजोगं ' इत्यादि, ध्यानं-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाक्कायव्यापारस्तं ध्यानयोगं समाहत्य - सम्यगुपादाय कार्य- देहमकुशलयोगप्रवृत्तं व्युत्सृजेत् परित्यजेत् सर्वतः - सर्वेणापि प्रकारेण हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् । तथा तितिक्षां - क्षान्ति परषहोपसर्गसहनरूपां परमां- प्रधानां ज्ञात्वा श्रमोक्षाय - अशेषकर्मक्षयं यावत् परिव्रजेरिति--संयमानुष्ठानं कुर्यास्त्वमिति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् ॥ २६ ॥ समाप्तं चाटमं वीर्यास्यमध्ययनमिति । सूत्र० १० ८ ० । For Private जीवा गं भंते! किं सवीरिया अवीरिया, गोयमा! सवीरिया वि, अवीरिया वि । से केणऽद्वेगं १, गोजमा ! जीवा दुविहा पद्मत्ता, तं जहा संसारसमावनगा य, असंसारसमा - वनगा य । तत्थ गं जे ते श्रसंसारसमावभगा ते खं सिद्धा, सिद्धा गं अवीरिया; तत्थ गं जे ते संसारसमावनगाते दुविधा पत्ता, तं जहा- सेलेसिपडिवनगा य, असेलेसिपडिवनगा य । तत्थ णं जे ते सेलेसिपडिवनगा ते केसऽट्टे १, गोयमा ! जेसि खं नेरइयाणं श्रत्थि उड्डाणे कम्मे बले वीरिए पुरिसकारपारक्कमे ते गं नेरइया लद्धिवीरिएस वि सवीरिया, करणवीरिएण वि सवीरिया, जेसि खं नेरइयाणं नत्थि उट्ठाये० जाव परकमे ते खं नेरइया लद्धिवीरिएयं सवीरिया, करणवीरिएखं अवीरिया । से Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy