SearchBrowseAboutContactDonate
Page Preview
Page 1424
Loading...
Download File
Download File
Page Text
________________ वीरिय इन्तारः प्राणिव्यापादयितारस्तथा देशारकर्तनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ॥५॥ कथमित्याहतदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिम अन्तशः कायेनाराकोऽपि तदुलमत्स्यवमनचैव पा पानुष्ठानानुमत्या कर्म बध्नातीति । तथा भारतः परतश्चेति लौकिकी वाचोयुक्तिरित्येवं पर्यालोच्यमाना देहिकामुमित्यर्थः कयोः द्विधाऽपि खयं करदेन परकरणेन चाखयता-जीवोपघातकारिण इत्यर्थः ॥ ६ ॥ साम्प्रतं जीवोपघातविपाकदर्शनार्थमाहवेराइं कुब्बई बेरी, तत्र वेरेहि रजती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ! ७ ॥ संपरा शियच्छंति, अचदुरूडकारियो । (twok) अभिधान राजेन्द्रः । रामदासस्सिया वाला, पावं कुब्वंति से बहुं ॥ ८ ॥ वैरमस्यास्तीति वैरी, स जीयोपमहंकारी जन्मशताब धीनि वैराणि करोति ततोऽपि च वैरादपरेर्वैरैरनुरज्यते संबध्यते वैरपरम्परानुपी भवतीत्यर्थः किमिति यतः पापम् उप - सामीप्येन गच्छन्तीति पापोपगाः, क एते ? - आरम्भाः सावयानुष्ठानरूपाः अन्तशो-विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा - सातोदयविपाकिनो भवन्तीति ॥ ७ ॥ किञ्चान्यत् - ' संपरायं शियच्छंती 'त्यादि, द्विविधं कर्म र्यापर्थ, साम्परायिकं च । तत्र सम्परायायादरकचायास्तेभ्य आगतं साम्परायिकं तत् जीवोपमदकरवेन वैरानुपतिया आत्मदुष्कृतकारिणः पापविधायिनः सन्तो नियच्छन्तिन्ति तानेव विशिनष्टि-रागद्वेषाधिता-कपायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः पापम् श्रसद्वेद्यं बहुअनन्तं कुर्वन्ति विद्यति ॥ ८ ॥ - Jain Education International एवं बालवीर्य प्रदश्यपसंजिघृक्षुराहएयं सकम्मविरियं, बालागं तु पवेदितं । इतो अकम्मविरियं, पंडियासं सुखेह मे ॥ ६ ॥ दoिor बंधणुम्मुके, सन्चो छिनबंधणे | पोल पावर्क कम्मं स कंतति अतसो ॥ १० ॥ पनत्यत्प्रा प्रदर्शितम्, तद्यथा प्राणिनामतितार्थ शस्त्रं शास्त्रं वा केचन शिक्षन्ते, तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयते, तथाऽन्ये मायाविनो नानाप्रकारां मायां कृस्या कामभोगार्थमारम्भान् कुर्वते, केवन पुनरपरे पैरिस कुतः येन वैरनुयन्ते (ते) तथाहि जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्ये मर्जमदग्नि, जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन सियो ब्राह्मणा व्यापादिताः। तथा बोल "अपकारसमेन कर्मणा न नरस्तुतिमुपैति शक्रिमान् । अधिकां कुरुतेऽरियातनां द्विषतां जातमशेषमुद्धरेत् ॥ १ ॥ " तदेनं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौन्धो भवति तदेतत्कर्मणां बालानां नवप्रवेदिनं प्रवेदिनं प्रति ती 9 -- वीरिय पादितमिति यावत् ऊर्ध्वमकर्मणां परितानां पीये तन्मे - मम कथयतः शृणुत यूयमिति ॥ ६ ॥ यथा प्रतिज्ञातमेवाह - द्रव्यो - भव्यो मुक्तिगमनयोग्यः 'द्रव्यं त्र भव्य ' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽकंपा बीत्यर्थः पदिया-बीतराग व वीतरागोऽस्यकपाय तथा चौक्रम्" किसका बोनुंजे, सरागधम्मम्मि कोइ कसाथी। संते बि जो कसाए, निगिरहई सो ऽपि तनु ॥ १ ॥" स च किम्भूतो भवतीति दर्शयतिबन्धनात् कषायात्मकाम्मुको बन्धनोन्मुक्का तु कपायायां कर्मस्थितिहेतुत्वात् । तथा चोक्रम् - "बंध कसायवसा" कषायवशात् इति, यदिवा बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः सर्वप्रकारे सूक्ष्मवादक छिन्नम् श्रपनीतं बन्धनं कषायात्मकं येन स छिन्नबन्धनः, तथा प्रथमे पापं कर्मकारणभूतान् वाऽऽयानपनीय शल्यबच्छत्यं शेषकं कर्म तत् कृन्तति-प्रपनयति अन्तशोनिरवशेषतो विघटयति । पाठान्तरं वा सल्लं कंतर अप्पणो ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति - छिनत्तीत्यर्थः ॥ १० ॥ " यदुपादाय शयमपनयति तद्दर्शयितुमाहनेगाउयं सुक्खायं, उपादाय समीइए। भुजो भुञ्जो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ ठाणी विविहठाणाणि, चहस्संति व संसयो । अणियत्ते अयं वासे, खायएहि सुहीहि य ॥ १२ ॥ नयनशीलो नेता, नयतेस्ताच्छीसिकस्तृन् स चात्र सम्यग्दशनज्ञानचारित्रात्मको मोक्षमार्गः तचारित्ररूपी वाम मोक्षनयनशीलत्वात् गृह्यते तं मार्गे धर्म या मोक्षं प्रति नेतारं सुष्ठु तीर्थकरादिभिराज्यातं स्वाध्यातं तम् उपादाय गृहीया सम्यक मोक्षाय दते चेहते ध्यानाच्य यनादायुधमं विधते धर्मध्यानारोह सालम्बनायाह-भूयो भूयः पौनःपुन्येन यद्वालयीय तदवीतानागतानन्तभयग्रहणेषु दुःखमावास्यतीति दुःखावासं वर्तते । यथा यथः च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति ॥ ११ ॥ साम्प्रतमनित्यभावनामधिकृत्याह-स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा देवलोके इन्द्रस्तत्सामानिकायस्त्रिंशत्पापंचादीनि मनुष्येष्वपि वर्तवलदेवचासुदेवमहामण्डलकादीनि तिर्यपि यानि कानिविदिशाभिगम्यादी खा नानि तानि सर्वापि विविधानि नानाप्रकारातमा धममध्यमानि ते खानिनस्त्यस्यन्ति नात्र संशयो विधेय इति तथा सोक्रम्" अशाश्वतानि खानानि सर्वाणि दिवि चेह च देवासुरमनुष्यासा- मृजयक्ष सुखानि च ॥१॥" तथाऽयं ज्ञातिभिः बन्धुभिः साधे सहावेध मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति । तथा वोक्रम् - " सुविरतरमुपिया बान्धवैर्विप्रयोगः सुधिरमपि हि रम्या नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याविना शरीरं सुचिरमयि विचिन्त्यो धर्मः सहा · For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy