SearchBrowseAboutContactDonate
Page Preview
Page 1415
Loading...
Download File
Download File
Page Text
________________ ( १३०६ ) अभिधानराजेन्द्रः । धीरंगय चौरंगय- वीराङ्गद-पुं० । बलदेवपुत्रस्य रेवतीगर्भसम्भूतस्य निषधकुमारस्य पूर्वभवजीवे, नि० । ( 'णिसद' शब्दे चतुर्थभागे, २१३७ पृष्ठे तत्कथोक्ला । ) चेटकराजस्य रथिनि, प्रा० क० ४ ० । बीरकण्ह - वीरकृष्ण - पुं० । श्रेणिक महाराजभार्यायाः वीरकणायाः पुत्रे, नि० । ( स च वीरान्तिके प्रव्रज्य वर्षत्रयं व्रतपर्यायं परिपाल्य महाशुक्रे सप्तमे कल्पे समुत्पद्य सप्तदशसागरोपममायुरनुपाल्य ततश्च्युतो महाविदेहे सेत्स्यतीति निरयायलिकायाः सप्तमेऽध्ययने सूचितम् ।) वीरकहा- वीरकृष्णा- स्त्री० । श्रेणिक महाराजभार्यायां वीरकृष्णकुमारमातरि, नि० । ( सा च वीरान्तिके प्रवज्य महतीं सर्वतोभद्रप्रतिमां प्रतिपद्य सिद्धेत्यन्तकृद्दशानामष्टमे वर्गे सप्तमे श्रध्ययने सूचितम् । ) वीरकप्प - वीरकल्प - पुं० । 'कक्षाणयणीय' शब्दे तृतीयभागे २१३ पृष्ठे व्याख्याते भगवतो महावीरस्य कल्पे, ती० ४८ कल्प। वीरकूड - वीरकूट - न० । चतुर्थदेवलोकस्थे विमानभेदे, स० ४ सम० । बीरग- वीरक- पुं० | द्वारवत्यां वासुदेवभक्ते कौलिके, श्राव० ३ श्र० । वीरगणि- वीरगणिन् - पुं० । श्रीगणिशिष्ये वलभीनाथव्यन्तरप्रतिबोधके चामुण्डराजपुत्रदे श्राचार्ये, श्रयमाचार्यः ६३८ विक्रम संवत्सरे जातः, ६८० संवत्सरे दीक्षितः ६६१ संवत्सरे, स्वर्गतः । जै० इ० । वीरघोस - वीरघोष - पुं० । वीरजिनविहृते मोराकसन्निवेशे स्वनामख्याते कर्मकरे, आ० म० १ ० । श्रा० चू० । arreira - वीरचरित्र - न० । हेमचन्द्रविरचिते वीरजिनचरितनिबद्धे ग्रन्थके, ध० २ श्रधि० । वीरजिण - वीरजिन -- पुं० । वीरश्वासौ जिनश्च कषायादिप्रत्यर्थिसार्थजयाद् वीरजिनः । श्रीवर्द्धमानस्वामिनि, कर्म्म० २ कर्म० । “जयति जगदेकदीप- प्रकटितनिःशेषभावसद्भावः । कुमत पतङ्गविनाशी, श्रीवीरजिनेश्वरो भगवान् ॥१॥" श्र०म० १ श्र० । वीर-वीरण- पुं० | तृणवनस्पतिकायभेदे, यन्मूलमुशीर भवति । श्राचा० १ ० १ श्र० ५ उ० । सूत्र० । म्लेच्छभेदे, प्रशा० १ पद । वीरतव -- वीरतपस् - न० । वीरप्रभोश्छाद्मस्थिके तपसि श्रा० म० १ श्र० । श्राव० । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप श्रासेवितं तदभिधित्सुराह जो य तवो अणुचिम्पो, वीरवरेणं महाणुभावेणं । arमत्थकालियाए, अहकमं कित्तहस्सामि ॥ ५२७ ॥ व्याख्या- यश्च तप श्राचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रमं येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ।। ५२७ ।। Jain Education International For Private वीरतव तचेदम् नव किर चाउम्मासे, छक्किर दोमासिए उवासी य । बारस य मासियाई, बावत्तरि श्रद्धमासाई || ५२८ ॥ व्याख्या -नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान् किलशब्दः - परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोपितवानिति क्रियायोग इति गाथार्थः ॥ ५२८ ॥ एवं किर छम्मासं, दो किर तेमासिए उवासी य डाइजाइ दुवे, दो चैव दिवड्डमासाई || ५२६ || व्याख्या - एकं किल पारामासं, द्वे किल त्रैमासिके उपोषितवान्, तथा ' अड्डाइजार दुवे' ति श्रर्द्धतृतीयमासनिष्पनं तपः- क्षपणं वाऽर्धतृतीयं, ते अर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च ' दिवमासाहं 'ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्त्तत एवेति गाथार्थः ॥ ५२६॥ भदं च महाभद्दं, पडिमं तत्तो य सव्वओोभद्दं । दो चचारि दसेव य, दिवसे ठासी य अणुवद्धं ॥ ५३० ॥ व्याख्या - भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, श्रासामेवानुपूर्व्या दिवसप्रमाणमाह--दौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं - - सन्ततमेवेति गाथार्थः ॥ ५३० ॥ गोयरमभिग्गहजुयं, खमणं छम्मासियं च कासी य । पंचदिवसेहि ऊणं अवहित्रो वच्छनयरीए ॥ ५३१ ॥ व्याख्या - गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं तपखं पाण्मासिकं च कृतवान् पञ्चभिर्दिवसैर्न्यनम् श्रव्यथितःश्रपीडितो बरसानगर्यो - कौशाम्ब्यामिति गाथार्थः ॥ ५३१ ॥ दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं । अट्टमभत्तेण जई, एक्केकं चरमराईयं ।। ५३२ ।। व्याख्या-- दश द्वे च संख्यया द्वादशेत्यर्थः किल महात्मा'ठासि मुखि ' ति स्थितवान् मुनिः एकरात्रिकी प्रतिमां पाठान्तरं वा एकराइए पडिमे ' ति एकरात्रिकीः प्रतिमाः, कथमित्याह श्रष्टमभक्लेन - त्रिरात्रोपवासेनेति हृदयम्, यतिः -- प्रयत्नवान् एकैकां चरमरात्रिकीं चरमरजनीनिपन्नामिति गाथार्थः ॥ ५३२ ॥ दो चैव य छसए, उणातीसे उवासिया भगवं । न कयाइ निश्चभत्तं चउत्थभत्तं च से यासि ॥। ५३३ || व्याख्या - द्वे एव च पशते एकोत्रिंशदधिके उपोषितो भगवान् एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' त स्याssसीदिति गाथार्थः ॥ ५३३ ॥ बारस वासे अहिए, बटुं भत्तं जहण्णयं यसि । सव्वं च तवोकम्मं, अपाणयं श्रसि वीरस्स ||५३४ || व्याख्या - द्वादश वर्षाण्यधिकानि भगवतश्छ्नस्थस्य सतः षष्ठं भक्तं ' द्विराश्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्व च तपःकर्म अपानकमासीद्वीरस्य । एतदुक्तं भवति-क्षीरादिद्रवाहारभोजनका ललभ्यव्यतिरेकेण पानकपरिभोगो नाssसेवित इति गाथार्थः ॥ ५३४ ॥ श्राव० १ ० । Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy