SearchBrowseAboutContactDonate
Page Preview
Page 1413
Loading...
Download File
Download File
Page Text
________________ (१३६४) वीर अभिधानराजेन्द्रः। हत्थीसु एरावणमाहु गाए, रूपसंपदा-सर्वातिशायिन्या शक्त्या क्षायिकशानदर्शनाभ्यां सीहो मिगाशं सलिलाय गंगा। शीलेन च शातपुत्रो भगवान् श्रमणः प्रधान इति ॥ २३ ॥ किश्च-स्थितिमतां यथा-लवसत्तमाः-पश्चानुसरविमानवासिपक्खीसु वा गरुले वेणुदेवो, नो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां निव्वाणवादीणिह णायपुत्ते ॥ २१ ।। सप्त लबा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यजोहेसु खाए जह वीससेणे, दित्यतो लवसप्तमास्तेऽभिधीयन्ते, सभानां च पर्षदां च पुप्फेसु वा जह अरविंदमाहू । मध्ये यथा सौधर्माधिपपर्षच्छेष्ठा बहुभिः क्रीडास्थानैरुपेत त्यात्तथा यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठाः-मोक्षप्रधाना खत्तीण सेढे जह दंतवके, भवन्ति , कुप्रावनिका अपि निर्वाणफलमेव स्वदर्शनं त्रुइसीण सेढे तह वद्धयाणे ॥ २२ ॥ वते, यतः; एवं सातपुत्रात्-वीरवर्धमानस्वामिनः सर्वज्ञात् हस्तिषु-करिवरषु मध्ये यथा ऐरावणं-शक्रवाहनं ज्ञातं- सकाशात् परं-प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवान् प्रसिद्ध दृष्टान्तभूतं वा प्रधानमाहुस्तकाः, मृगाणां-श्वा अपरशानिभ्योऽधिकशानो भवतीति भावः ॥२४॥ पदानां मध्ये यथा सिंहः-केसरी प्रधानः तथा भरतक्षेत्रा किश्चान्यत्पेक्षया सलिलानां-मध्ये यथा गङ्गासलिलं प्रधानभावमनु- पुढोवमे धुणइ विगयगेही, भवति, पक्षिषु-मध्ये यथा गरुत्मान् ; वेणुदेवापरनामा न समिहिं कुव्यति आसुपन्ने । प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा यदितुं शीलं तरिउं समुदं व महाभवोघं, येषां ते तथा तेषां मध्ये शाता:-क्षत्रियास्तेषां पुत्रः-अप अभयंकरे वीर अणंतचक्खू ॥ २५॥ त्यं शातपुत्र:-श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, स हि भगवान् यथा पृथिवी सकलाऽऽधारा वर्तते तथा यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः ॥ २१ ॥ अपि त्र- सर्वसत्वानामभयप्रदानतः सदुपदेशदानाद्वाऽसावाधार इति, योधेषु मध्ये झातो-विदितो दृष्टान्तभूतो वा विश्वा-हस्त्य- यदि वा-यथा पृथ्वी सर्वेसहा एवं भगवान् परीपहोपसश्वरथपदातिचतुररूबलसमेता सेना यस्य स विश्वसेनः- र्गान् सम्यक् सहते इति, तथा धुनाति अपनयत्ययप्रकार चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्द कर्मेति शेषः, तथा विगता-प्रलीना सबाह्याभ्यन्तरेषु वस्तुप्रधानमाहुः, तथा क्षतात् श्रायन्त इति क्षत्रियाः तेषां पु गृद्धिः गार्चममिलायो यस्य सः विगतगृद्धिः, ( सूत्र० ) मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स दान्त- ( सन्निधिपदव्याख्या ' सरिणहि' शब्दे करिष्यते।) तथा वाक्यः-चक्रवर्ती यथा असौ श्रेष्ठः तदेवं बहन रयान्तान् आशुप्रज्ञः सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्याप्रशस्तान प्रदाधुना भगवन्तं दाष्टान्तिकं स्वनामग्राह- लोच्य पदार्थपरिच्छित्ति विधत्ते स एवम्भूतः तरित्वा समाह-तथा ऋषीणां मध्ये श्रीमान् वर्धमानस्वामी श्रेष्ठ मुद्रमिवापारं महाभवौघं चतुर्गतिकं संसारसागरं बहुव्यइति ॥२२॥ सनाकुल सर्वोत्तमं निर्वाणमासादितवान् । पुनरपि तमेव दाणाण सेढ अभयप्पयाणं, विशिष्टि-अभयं प्राणिनां प्राणरक्षारूपं स्वतः परतश्च स दुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म विसचेसु वा प्रणवजं वयंति । शेषेणरयति प्रेरयतीति वीरः, तथा अनन्तम्-अपर्यवसानं तवेसु वा उत्तमबंभचेरं, नित्यं शेयानन्तत्वाद्वा अनन्तं चक्षुरिव चक्षुः केवलज्ञानं यलोगुत्तमे समणे नायपुत्ते ॥ ३३॥ स्य स तथेति । (सूत्र।) (अध्यात्मदोषान् न कुर्वन्ति न ठिईण सेट्ठा लवसत्तमा वा, कारयन्ति केवलिन इति 'अज्झत्तदोस' शब्दे प्रथमभा गे २२७ पृष्ठे गतम् ।) सभा सुहम्मा वसभाण सेट्ठा । किश्चान्यत्निव्वाण सेट्ठा जह सव्वधम्मा, किरियाकिरियं वेणइयाणुवाय, ण गायपुत्ता परमत्थि नाणी ॥ २४॥ अण्णाणियाणं पडियच ठाणं । ('दाणाण सटुं अभयप्पयाणं ' अस्य पादस्थ व्याख्या से सम्बवायं इति वेयइत्ता, 'अभयप्पदाण' शब्दे प्रथमभागे ७०८ पृष्ठे गता I ) तथा सत्येषु च वाक्येषु यद् अनवद्यम्-अपापं परपीडानुत्पा उवट्ठिए संजमदीहरायं ।। २७॥ दकं तत् श्रेष्ठं वदन्ति , न पुनः परपीडोत्पादकं सत्यं , अपिचसद्भ्यो हितं सत्यमिति कृत्वा , तथा चोक्तम्-" लोकेऽपि से वारिया इत्थि सराइभत्तं, श्रयते वादो , यथा सत्येन कौशिकः । पतितो वधयुक्न , उवहाणवं दुक्खखयट्टयाए । नरके तीववेदने ॥१॥" अन्यञ्च-तहेव काणं काण ति, पंडगं पंडग त्ति वा । बाहिय वा वि रोगि ति, तेणं चो लोगं विदित्ता प्रारं परं च, रो तिनो वदे ॥१॥" तपस्सु मध्ये यथैवोत्तमं नवविध सव्वं पभू वारिय सव्ववारं ।। २८॥ ब्रह्मगुप्त्युपेतं ब्रह्मवर्य प्रघानं भवति तथा सर्वलोकोत्तम| तथा स भगवान् किवावादिनामक्रियावादिनां वैनयिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy