________________
वीर
वीर
(१३६०)
अभिधानराजेन्द्रः। मिश्च । तत्र युगानि कालमानविशेषास्तानि च क्रमवर्ती- ति पर्यन्तं तत्र भगवतोनिवृतस्य नव वर्षशतानि १०० व्यति नि तत् साधाये क्रमवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः कान्तानि दशमस्य वर्षशतस्यायमशीतितमः ८० संवत्सरः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तकृद्भूमिर्या सा युगा- कालो गच्छति । कल्प०१ अधि० ६ क्षण । न्तकृभूमिः । 'परियायंतगडभूमि' त्ति पर्यायः प्रभोः केवलि
(२६) बीरस्तववाध्ययनम्स्वकालस्तमाश्रित्य अन्तकृभूमिः पर्यायान्तकृभूमिः तत्राद्यां निर्दिशति- जाव ' इत्यादि इह पञ्चमी द्वितीयार्थे
पुच्छिस्सु णं समणा माहणा य, ततो यावत्तृतीयं पुरुष एव गुग पुरुषयुगम् - ज
आगारिणो या परतित्थित्रा य । म्बूस्वामिनं यावत् युगान्तकृभूमिः 'चउवासपरियाय' त्ति से केइ गंतहियं धम्ममाहु, शानोत्पत्स्यपेक्षया चतुर्वर्षपर्याये च भगवति 'अंतमकासि '
अणेलिसं साहु समिक्खयाए ॥१॥ त्ति अन्तमकार्षीत् कश्चित्केवली मोक्षमगमत् , प्रभोज
कहं च णाणं कह दंसणं से, नानन्तरं चतुर्यु गर्षेषु गतेषु मुक्तिमार्गों वहमानो जातो जम्बूस्वामिनं यावश्च मुक्तिमागों वहमानः स्थित इति भावः ।
सीलं कहं नायसुतस्स अासी । तेणं कालेणं तेणं समएणं समणे भगवं महावीरं तीसं
जाणासि णं भिक्खु जहातहेणं, वासाई अगारवासमझे वसित्ता साइरेगाई दुवालस वासाई
अहासुतं बूहि जहाणिसंतं ॥ २॥ छउमत्थपरियागं पाउणित्ता देसूणाई तीसं वासाइं केव
अस्य चानन्तरसूत्रेण सहायं सम्बन्धः , तद्यथा-तीर्थकलिपरियागं पाउणित्ता वायालीसं वासाइं सामन्नपरियागं
रोपदिऐन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तं , तत्र
किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः पाउशित्ता बावत्तरिवासाई ७२ सव्वाउअं पालइत्ता खीणे श्रमणाः-यतय इत्यादि , परम्परसूत्रसम्बन्धस्तु बुध्येत यवैयणिज्जाउ नामगोत्ते इमीसे ओसप्पिणीए दुसममुस- दुक्तं प्रागिति . एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तश्च माए समाए बहुविइक्कंताए-तिहिं वासेहिं अद्धनवमेहि य
बुद्धयेतेति , अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहि
तादक्रमेण व्याख्या प्रतन्यते , सा चेयम्-श्रानन्तरोक्नां बहुमासेहिं सेसेहिं, पावाए मज्झिमाए हत्थिपालस्स रन्मो
विधां नरकविभक्तिं श्रुत्वा संसारादुद्विग्नमनसः केनयं प्ररज्जुगसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं सा-| तिपादितेत्येतत् सुधर्मस्वामिनम् अप्रातुः-पृष्टवन्तः ‘णम्' इणा नक्ख तेणं जोगमुवागएणं पच्चूसकालसमयंसि सं- इति वाक्यालङ्कारे, यदिवा-जम्बूस्वामी सुधर्मस्वापलियंकनिसन्ने पणपन्नं अज्झयणाई कल्लाणफलविवागा
मिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तरणसइ पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपु
मर्थः प्रतिपादित इत्येतदहवो मां पृष्टवन्तः , त
द्यथा-श्रमणा-निर्ग्रन्थादयः, तथा ब्राह्मणा-ब्रह्मचदुवागरणाई वागरित्ता पहाणं णाम अझयणं विभावेमाणे र्याद्यनुष्ठाननिरताः , तथा अगारिणः-क्षत्रियादयो ये च विभावेमाणे कालगए विइकंते समुजाए छिबजाइजराम- शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः । किं तदिति रणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सम्बदुक्खप्प
दर्शयति-स को योऽसावेनं धर्म दुर्गतिप्रसृतजन्तुधारकमेहीणे ॥१४७ ।। समणस्स मगवो महावीरस्स जाव
कान्तहितम् आह-उक्तवान् अनीदृशम्-अनन्यसहशम् अ.
तुलमित्यर्थः , तथा-साध्वी चासो समीक्षा च साधुससबदुक्खप्पहीनस्स नववाससयाई विइकंताई दसमस्स य मीक्षा-यथावस्थिततत्वपरिच्छित्तिस्तया , यदिवा-साधुसवाससयस्स अयं असीइमे संवच्छरे काले गच्छह वायणं- मीक्षया-समतयोक्तवानिति ॥१॥ तथा तस्यैव सानादि. तरे पुण अयंते णउए संवच्छरे काले गच्छह इति दीसह
गुणावगतये प्रश्नमाह-कथं केन प्रकारेण भगवान् शान॥१४८॥
मवाप्तवान् ? , किम्भूतं वा तस्य भगवतो शान--विशे
पावबोधकं ? , किम्भूतं च ' से ' तस्य दर्शन-सामान्यार्थ'तेणं कालेणं' इत्यादितः 'सव्यदुक्खप्पहीले त्ति पर्यन्तं सुग- परिच्छेदकं ? 'शीलं च' यमनियमरूपं कीरक ? ज्ञाताः-- मं,नवरं 'छउमत्थपरिआय पाउणित'त्ति छमस्थपर्याय पूरयि- क्षत्रियास्तेषां पुत्रो-भगवान् वीरवर्द्धमानस्वामी तस्य श्राखेत्यर्थः । ' एगे अबीए 'ति एकः सहायविरहात् अद्वितीयः सीद्-अभूदिति, यदेतन्मया पृष्टं तत् भिक्षो!-सुधर्मस्थाएकाकी एव नतु ऋषभादिवद्दशसहस्रादिपरिवार इति । अत्र मिन् ! याथातथ्येन त्वं जानीधे-सम्यगवगच्छसि ‘णम्' कविः-"यन्न कश्चन मुनिस्त्वया सम.मुक्तिमापदितरैर्जिनैरिव ।
इति वाक्यालङ्कारे तदेतत्सर्व यथाश्रुतं त्वया श्रुत्वा च यथा दुस्समासमयभाविलिङ्गिनां.व्याजि तेन गुरुनिर्व्यपेक्षता"॥१॥| निशान्तम् इति-अवधारितं यथा दृएं तथा सर्वे ब्रूहि-श्रा'पच्चूसकालसमयंसि' ति प्रत्यूषकाललक्षणो यः समयोऽव- | चक्ष्वति ॥२॥ सरस्तत्र' संपलिअंनिसन्ने' ति पद्मासननिविष्टः पञ्चपश्चाशदध्ययनानि पापफलविपाकानि पश्चपश्चाशत् क
स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगु
णान् कथयितुमाह-- ल्याणफलविपाकानि पत्रिंशत् अपृष्टव्याकरणानि व्याकृत्य पहाणं ' ति एकं मरुदेवाध्ययनं विभावयन भग
खेयत्रए से कुसलाऽऽसुपन्ने, वानिवृतः ।।१४। समयस्स ' इत्यादितः 'दीसद ।। अशंतनाणी य अणंतदंसी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org