SearchBrowseAboutContactDonate
Page Preview
Page 1406
Loading...
Download File
Download File
Page Text
________________ चीर * पाईरुगामितीय छावार पूर्वगामिन्यां छायायां सत्य 'पोरिसीए अभिनिविद्वाय' पाभ्रात्वपौरुष्याम् अभिनिवृत्तायां जातायां सत्यां कीदृशायाम् 'पमाणपचार' प्रमाणप्राप्तायां, न तु न्यूनाधिकायां 'सुव्वरणं दिवसे' सुव्रतनामके दिवसे 'विजय मुहुरा' विजयनामके मुह 'भियगामस्स नगरस् बहिया' जृम्भिकग्रामनामकस्य नगरस्य वहिस्तात् ' उज्वालुवा न तीरे' ऋजुवालुकायाः नद्यास्तीरे 'येयायसस्स वेयस्स' व्यावृत्तं नाम जीर्णम एवंविधं वचैवं स्यन्तरायतनं तस्य 'अदूरसामंते' नातिदूरे नातिसमीपे इत्यर्थः ‘लामागस्स गाद्दावरस्स' श्यामाकस्य गृहपतेः- कौटुम्बिकस्य 'कटुकरणंसि' क्षेत्रे 'सालपायवस्स अहे' सालपादपस्य अधः 'गोदोहियाए' गोदोहिकया 'उक्कुडियनिसि जाए : उत्कुटिकया निषद्यया 'श्रयावणाए श्रायावेमाणस्स' श्रातापनया श्रातापयतः प्रभोः 'छट्टे भत्ते श्रपापणं पठेन भज्ञेन जलरहितेन इत्युत्तराहिं नक्स जोगमुवागएवं उत्तराफाल्गुनी नक्षत्रे चन्द्रेण योगमुपागते सति 'झारिया हमारा' ध्यानस्य अन्तरे-मध्य मागे वर्तमानस्य कीऽर्थः शुच्याने चतुर्था-पृथक्त्वतर्फ सविचारम् (१) एकत्ववितर्कम् श्रविचारम् (२) सूक्ष्मक्रियम् श्रप्रतिपाति (३) उच्छिन्नक्रियमनिवर्त्ति ( ४ ) पतेषां मध्ये आयमेध्याते इत्यर्थः 'अनंते' अनन्तवस्तुविषये 'असुर' अनुपमे 'निदाघार निव्यधाते, मिश्यादिभिर स्खलिते 'निरावरणे' समस्तावरणरहिते 'कसिणे' समस्ते 'पडिपुराणे' सर्वावयवोपेते 'केवलवरनारादंसणे समुपपन्ने विधे केवलज्ञानदर्शने समुत्यन्ने | १२० ॥ (२१) वीरस्य केवलज्ञानोत्पत्ति: तए णं समखे भगवं महावीरे अरहा जाए, जिखे, केवली, सब्वन्न्, सम्बदरिसी,सदेयमणुश्रायुरस्त लोगस्स परिश्रार्य जागर, पास सब्बलोए सब्बजीवाणं आगई गई हिं चवणं उवत्रायं तक्कं मणोमाखसि तं कर्ड पडिसेवियं आवीकम्मं रहोकम्मं अरहा भरहस्स भागी तं तं कालं मणवयकायजोगे वट्टमायाणं सव्वलोए सव्वजीवासं सम्बभावे जालमा पासमा विहरह ।। १२१ ।। 9 'तर गं समण भगवं महावीरे' ततो ज्ञानोत्पस्यनन्तरं श्रमणो भगवान् महावीरः 'अरहा जाए' अर्हन् जातः, अशोकादिप्रातिहार्यपूजा योग्यो जातः पुनः कीदृश:-जिले केवली सम्यन्नू सन्यदरिसी 'जिनो- रागद्वेषजेता केव स्त्री सर्वज्ञः सर्वदर्शी सदेवमयुभासुरस्त लोगस्स देवमनुजाऽसुरसहितस्य लोकस्य परियायं जागर पासह ' पर्यायमित्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च - साक्षात् करोति, तर्हि किं देवमनुजाऽसुराणामेव पर्यायमात्रं जानातीत्याह -' सव्वलोए सव्वजीवाणं' सर्वलोके सर्वजीवानाम् 'आगई गई ठिहं चवणं उववायं' श्रागतिं भवान्तरात्, गतिं च भवान्तरे, स्थिति तद्भवसत्कमायुः कार्यस्थिति वा, व्यवनं - देवलोकान्तिर्य - नरेषु अवतरणम् उपपातो देवलोके नरकेषु पोत्पत्तिः 'तक्कं मणो' तेषां सर्वजीवानां सम्बन्धि तत्कम् - ईदृशं यन्मनः ' माणसियं ' मानसिकं, मनसि चिन्तितं 'भुतं ' " Jain Education International अभिधानराजेन्द्रः । " वीर " 6 " भुक्तम्, अशनफलादि 'कडं ' कृतं, चौर्यादि ' पडिसेविये प्रतिसेवितं मैथुनादि ' अधिकम्मं ' आधिः कर्म-प्रककृतं रोक कर्म-प्रकृतम्पत् सर्व सर्वजीयानां भगवान् जानातीति योजना । पुनः किविशिष्टः प्रभुः - ' अरहा' न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात् अराः अरहस्स भागी' रहस्यम् - एकान्तं तन्न भजते इति, 'तं तं कालं मणवयकायजोगे' तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह ' वट्टमाणां ' वर्त्तमानानां ' सव्वलोए सव्वजीवा सर्वलोके सर्वजीवानां सव्वभावे जाणमाये पासमा विरह सर्वभावान् पर्यायान् जानन् पश्यध विहरति, 'सव्वजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाऽजीवानां धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् प श्ध विहरतीति व्याख्येयम् ॥ १२१ ॥ खं काले ते समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पदमं अंतरावासं वासावासं उनागए, चंपं च पिट्ठचंपं च नीसाए तो अंतरावासे वासावासं उवागए, वेसालि नगरिं वाणियगामं च नीसाए दुबालस अंतरावासे वासावासं उवागए: रायगिहं नगरं नालंदं च बाहिरि नीसाए चउदस अंतरावासे वासायास उवागए, छ मिहिलाए, दो भद्दिश्राए एगं आलंभियाए, एगं सावत्थीए, एवं परिणमभूमिए एवं पावाए मज्झिमाए हत्थिपालस्स रहयो रज्जुगसभाए अपच्छिम अंतरवास वासावासं उवागए । १२२ ।। तत्थ णं जे से पावा मज्झिमाए हरिथपालस्य रम्रो रज्जुगसभाए अपच्छिम - तरावासं वासावासं उवागए । १२३ ।। 6 " " 3 'ते काले' तस्मिन् काले ते समतस्मिन् समये समये भगवं महावीरे भ्रमतो भगवान् महावीर अ ट्टिश्रग्गामं निस्साए ' अस्थिकग्रामस्य निश्रया' पढमं - तरावास ' प्रथमं वर्षारात्रं चतुर्मासीति यावत् वासावासं उवागए ' वर्षासु वसनं वर्षावासार्थमुपागतः चंप व पिटुपं च निस्साए ' ततः चम्पायाः पृष्ठचम्पायाश्च निश्रया तो अंतरावासे' त्रीणि चतुर्मासकानि वासावासं उपागम वर्षावासार्थमुपागतः साल नगरि वाशिमगाम च निस्साए बैठायाः नमः वाणिज्यग्रामस्य च निश्रया' दुबालस अंतरायासे ' द्वादश चतुर्मासकानि वासावासं उपागर वर्षावासार्थमुपागतः ' रायगिहं नयरं नालंदं च बाहिरिश्रं नीसाए ' राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया चउदस अंतरायासे च चतुर्मासचतुर्दश - कानि 'वासावासं उवागए' वर्षावासार्थमुपागतः, तत्र नालन्दा - राजगृहनगरादुत्तरस्यां दिशि बाहिरिका शाखा पुरविशेषस्तत्र चतुर्द्दश वर्षारात्रान् उपागतः 'छ मिहिलाए ' पद मिथिलायां नगर्यो ' दो भदिआए' द्वे भद्रिकायाम् एवं शाभिश्राप 'एकमालम्मिकायाम् ' एगे सावस्थी एकं श्रावस्त्याम् ' एगं पणिभूमीप' एकं प्रणीतभूमौ वज्र 9 For Private & Personal Use Only , www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy