SearchBrowseAboutContactDonate
Page Preview
Page 1404
Loading...
Download File
Download File
Page Text
________________ बीर नाम वाणियगो, तस्स घरं भगवं श्रतीयश्रो, तस्स य मिसो खरगो नाम वेज्जो, ते दो वि सिद्धत्थस्स घरे अच्छति, सामी मिक्स पविट्ठो वासियो बंदति गति व वे भिक्खस्स य, जो तित्थगरं पासिऊण भणति - श्रहो भगवं सव्वलक्ख तत्थ पुण्य किं पुरा ससनो, ततो सो वाणियचो संतो भगति पलोपहि कहिं सो, ते पलोग विकराणे, तेण वाणियपण भरण - पीरोहि एयं महातवस्तिस्स पुराणं होहिति त्ति, तव वि मज्झ वि । भणति - निप्पडिकम्मो भगवं नेच्छति तादे पडियरावितो जाय दिडो उज्जाणे पडिमं ठिश्रो, ते श्रसहाणि गहाय गया, भगर्व दोणी निजामिक्सिको या बहुयहि से िजनो तो य, पच्छा, संडास महायति तत्थ समहिराओ सलानाओ अंदिया तालु यति भगवता आरसिये, ते व मलूसे उप्पादिता उट्टिश्रो, महाभेरवं उज्जाणं तत्थ जायं, देवकुलं च पच्छा संरोह ओस दिनं जे ताले पो ताहे वंदिता वामेत्ता य गया । सव्वेसु किर उवसग्गेसु कयरे दुब्विसहा है, उच्यते कडपणासीयं कालचक एवं स निक्कद्दिजंतं, श्रहवा–जहणणगाण उवरि कडपूयणासीयं, मग उपरि कालचके, उद्योगाच उपरि सल्लुजर एवं गोवेरा उसमा गोषेण देव निहिता । गोवो श्रहो सत्तमिं पुढवि गश्रो । खरतो सिद्धत्थो य देवलोगं तिव्वमवि उदीरयंता सुद्धभावा । श्राव० १ ० । 3 , (२५) उपसर्गसहनानन्तरं वीरस्य श्रमत्यम्तए णं समणे भगवं महावीरे अणगारे जाए, इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्वणासमिए उच्चारपासखेलसिंघाणजन पारिडाव लियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयंगु कायगुचे, गुले गुलिदिए गुत्तभयारी अकों म माणे अमाए अलोभे संते पसंते उवसंते परिनिव्बुडे अणासवे श्रममे किंचणे छिन्नगंथे । ( सू० १६ X ) ' णं तर सम भगवं महावीरे यत एव परीषदान् यत एव परीषहान् सहते ततः, वाक्यालङ्कारे, श्रमणो भगवान् महावी " रः ' अणगारे जाए' अनगारो जातः, किविशिष्टः परिअसमियां गमनागमनं तत्र समितः- सम्प प्रवृतिमान्' भासासमिए' भाषायां समितः 'एसणासमिए 'एद्विचत्वारिंशदोषवर्जिताया भिक्षाप्रद सम्प प्रवृत्तिमान् 'आयारामेडम त्तनिवासमिए' आदाने प्रहणे, उपकरणादेरिति ज्ञेयम् भाण्डमात्रायाः कर राजातस्य यद्वा- भाण्डस्य वस्त्रादेर्मृन्मयभाजनस्य वा, मात्रस्य च समितः प्रत्यवेश्य प्रमाज्यं मोचनात् उच्चार पांचसखेलधिराजलपारिकायचियासमिए उपचारःपुरीषं, प्रश्रवणम् - मूत्रं खेलो - निष्ठीवनं सिङ्घानो-नासिकानिर्गतं श्लेष्म, जल्लो - देहमलः, एतेषां यत् परि ष्ठापनं -- त्यागस्तत्र समितः - सावधानः, शुद्धस्थण्डिले परिष्ठापनात् । एतच्च अन्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाथसम्भवेऽपि नामाऽखण्डनार्थमित्यमुम् 3 एवम् ३४७ Jain Education International (१३८५) अभिधानराजेन्द्रः । " वीर 6 'म समिए' मनसः सम्यक् प्रवर्त्तकः ' वयसमिए' वचसः सम्यक् प्रवर्त्तकः ' कायसमिए' कायस्य प्रवर्त्तकः ' मगुत्ते ' अशुभपरिणामाविकत्वात् मनसि गुप्तः व ' वयगुत्ते ' एवं वचसि गुप्तः ' कायगुत्ते' काये गुप्तः गुते गुतिदिए ' श्रत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य सः गुप्तेन्द्रियः 'गुत्तबंभयारी' गुप्तं वसत्यादिनववृत्तिविराजितम् एवंविधं ब्रह्मचये चरतीति गुप्तब्रह्मचारी कोडे अमाणे अमाप प्रलोभे 'क्रोधरहितः मानरहितः मायारदितः लोभरहितः 'संते' शान्तोऽन्तस्या 'पसंते प्रशातो पहिया उचसंते उपशान्तो ऽन्तर्बहिश्रोभयतः ' ' शान्तः, अत एव 'परिनिब्बुडे' परिनिर्वृतः - सर्वसन्तापवर्जितः सये अनाथयः पापकर्मबन्धरहितः हिं सावाधवद्वारविरतेः 'अम' ममत्वरहितः 'चिकि श्ञ्चनः किञ्चनं द्रव्यादि तेन रहितः 'छिन्नगंथे' छिन्नःत्यक्तो हिरण्यादि ग्रन्थो येन स तथा । कल्प०१ अधि० ६ क्षण । ("निरुवलेवे" इत्यादीनि भगवतः विशेषणपदानि 'गिरुलेव' शब्दे चतुर्थभागे २११५ पृष्ठे गतानि ) " , - से पांडेबंधे चउव्विहे पत्ते, तं जहा दव्वओ, खितत्र, कालओ, भावओ । दव्व सचित्ताचित्तमीसिएस दब्देसु खिचओ गामे वा नपरे वा, अरने वा खित्ते वा, घरे वा, अंगणे वा, नहे वा । कालो समए वा, आवलिआए वा आणपागुए वा, धोवे वा खवा, लवेवा, मुहुत्तेवा, अहारते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा, दीहकाल - संजोए । भावओ-कोहे वा, माणे वा मायाए वा, लोभे वा भए वा हासे वा पिजे वा, दोसे वा, कलहे वा अब्भक्खाणे वा, परपरिवार वा अरइरई वा, मायामोसे वा, मिच्छादंसणसल्ले वा, तस्स णं भगवंतस्स नो एवं भवइ ॥ ( सू० ११६ X ) 6 स च प्रतिबन्धः 6 6 , ' से य पडिबंधे चउबिहे परणत्ते चतुर्विधः प्रज्ञप्तः चतुर्विधः शतः जहा तथा व्यओ वित्तओ तं " कालो भावश्री ' द्रव्यतः क्षेत्रतः कालतः भावतश्च 'दव्वओ सचित्ताचित्तमीसिएसु दव्वेसु' द्रव्यतस्तु प्रतिबन्धः सचिताऽवित्तमिश्रितेषु द्रव्येषु सचितं वनितादि अचित्तम् - श्राभरणादि, मिश्र - सालङ्कारवनितादि, तेषु सथा' खित्तओगामे वा ' क्षेत्रतः क्वापि ग्रामे वा नयरे वा' नगरे वा ' अरण्ये वा श्ररण्ये वा खित्ते वा क्षेत्रं धान्यनिष्पत्तिस्थानं तत्र वाचले वाचलंधाय तुपपृथशरणस्थानं तत्र वा घरे वा गृहे पा श्रंगणे ' अङ्गणं-गृहाग्रभागस्तत्र वा 'नहे वा' नभः- आकाशं तत्र वा, तथा 'कालश्रो समय वा' कालतः --समय:सर्वसूक्ष्मकालः उत्पलपत्रशतवेध जीं पट्टाटिकापाटनादिदृष्टान्तसाध्यस्तत्र वा 'श्रवलियाए वा श्रावलिका-असकृन्यातसमयरूप आणपासुर वा अनयाली उच् ' ' 4 " " , " सनिःश्वासकालः 'थोवे वा 'धोये या १ स्तोकः - सप्तोच्छ्वासमानः 'खणे वा ' क्षणे घटिषष्टभागे वा ' लवे या लव:-स For Private & Personal Use Only " www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy