SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मरण अनादी पाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्त्तव्यमेवेति भावः । इति गाथा ऽर्थः ॥ २२० ॥ तद्भवमरणमाह 4 मोक्षं अम्मभूमग नरतिरिए सुरगणे अनेरइए । साणं जीवार्थ, तन्भवमरणं तु कसिं चि ।। २२१ ॥ 'मुक्त्वा ' श्रपहाय, कान् ? - श्रकम्मभूमगनरतिरिए त्ति' सूत्रत्वात् अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादित्यप्रतया नरतिर्यञ्चश्व अकर्मभूमिजनरतिर्यस्तान् तेषां हि तद्भवानन्तरं देवेष्वेवोत्पाद:, तथा 'सुरगणांश्च सुरनिकायान् किमुक्रं भवति ? चतुर्निकाय तनोऽपि दे वान्, निरयो- नरकः तस्मिन् भवा नैरयिकाः, इहापि - शब्दानुवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भयानन्तरं तिग्मनुष्येष्येयोत्पतेः शेषाणाम् एतदुरितानां कम्र्मभूमिजनरतिरक्षां जीवानां प्राणिनां तद्भचमरलं, ते षामेव पुनस्तत्रोत्पत्तेः तद्धि यस्मिन् भवे वर्त्तते जन्तुस्तद्भयोग्यमेवापुस्तन्ायेण नियमाणस्य भवति, तु शब्दस्तेषामपि सहस्यवर्णाऽऽयुवामेवेति विशेषख्यापकः, श्रसङ्ख्येयवर्षाऽऽयुषां हि युगलधार्मिकत्वादकर्म भूमिजानामिव देवेष्वेवोत्पाद:, तेषामपि न सर्वेषां किन्तु 'केपाश्चित् तद्भवत्पादानुरूपमेवाऽऽयुः कम्र्मोपचिन्वतामिति गाथाऽथः ॥ २२९ ॥ , अत्रान्तरे प्रत्यन्तरेषु' मोन्स ओहिमरणं इत्यादिगाथा दश्यते, न वास्या भावार्थः सम्य नापि कृताऽसी व्या ख्यातेति उपेक्ष्यते । सम्प्रति बालपण्डितमिश्रमरणस्वरूपमाहअविरयमरणं बालं मरणं विरयाण पंडियं विति । जाणाहि बालपंडिप- मरणं पुरा देसविरयासं ॥ २२२॥ विरम चिरतं हिंसा उतादेरुपरमये न विद्यते न येषां मी अविरताः तेषां मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिध्यादयां सम्यग्दशां या मरणमचिरतमरणंबालमरणमिति ब्रुवत इति सम्बन्धः । तथा' विरतानां' सर्वसा वयनिवृत्तिमभ्युपगतानां परिमिति तमरणम्, 'विंति त्ति' ब्रुवते तीर्थकरगणधराऽऽदयः, जानीहि 'वालपण्डितमरणमिति 'मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशान् सर्वविषयाऽपेक्षया स्थूलप्राणिव्यप रोपा देवरता देशविरतास्तेषामिति गाथाऽर्थः ॥ २२२ ॥ एवं चरणद्वारेण बालाऽऽदिमरणत्रयमभिधाय ज्ञानद्वारेण स्मरण केवलिमर प्रतिपादयितुमाहमणपञ्जवोहिनाणी, सुत्रमइनाणी मरंति जे समणा । उमत्थमरणमेयं, केवलिमरणं तु केवलियो ।। २२३ ।। मनःपानवधिज्ञानिनथ ज्ञानिशन्दस्य प्रत्येक मनिखम्बन्धात् श्रुतमतिशाननख नियन्ते प्राणांस्त्यजन्ति ये ' श्रमणाः ' तपस्विनः छादयन्तीति छद्मानि - ज्ञानाssवरणाऽऽदीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरणं स्मरणमेतत् इह च प्रथमतो मनःपर्यायनिर्देशो पिशुजितप्राधान्यमङ्गीकृत्य चारित्रिण एव तदुपजायत ति स्वामिकृतप्रधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं स्वभियैव हेतुरभिधेयः केवलिमरणं तु ये केयलिनः उ. त्पन्नकेवलाः सफलकम्मेपुलपरिशाटतो त्रियन्ते तज्ज्ञेयमि S " 9 २६ 4 Jain Education International " ( ११३ ) अभिधानराजेन्द्रः । L --- मरण " ति शेषः उभयाभेदनिर्देशः प्राग्यदिति गाथाऽर्थः ॥ २२३ ॥ साम्प्रतं वैहायसगृपृष्ठ (स्पृष्ठ) मरणे अभिधातुमाहगिद्धाइभक्खणं गि-पिट्ठ उब्बंधखाइ बेहासं । एए दुनिवि मरणा, कारणजाए अरणुमाया ।। २२४ ॥ 'गुद्धाः प्रतीतास्ते आदि शकुनिकाशवादीनां तैर्भक्षणं गम्यमानत्वादात्मनः तदनिवारणाऽऽदिना तद्भक्ष्यकरिकरभाऽऽदिशरीरानुप्रवेशेन च गृध्राऽऽदिभक्षणं, तत् किमुच्यत इत्याह-' गिद्धपिट्ट ति ' गृधैः स्पृष्टंस्पर्शनं यस्मिंस्तद्गृध्रस्पृष्टम्, यदिवा - गृधारणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदराऽऽदि च मर्त्तुर्यस्मिंस्तद् गृधपृष्ठम्, सहालकपूथिकापुरप्रदानेनात्मानं दिभिः पृष्ठादी भ जयतीति पश्चानिर्दिष्टस्यापि वास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाद्द बेहासं ति ' उत्-ऊर्द्ध वृक्षशाखा53दी बन्धनमुइन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपाताऽऽदेरात्मजनितस्य मरणस्य तदुद्बन्धनाऽऽदि ' वेहासं ति ' प्राकृतत्यायलोपे वैहायसम् उद्वद्धस्य हि विहायस्येव भवनमिति तरप्राधान्यविवक्षयेत्थमुक्र ग्रह एवं शुभ्रपृष्ठस्याप्यात्मघातरूपत्वाद्वहायसिकेऽन्तर्भावः सत्यमेतत् केवलमस्पसस्वैरप्यवखातुमशक्यताख्यापनार्थस्य भेदेनोपन्यासः ननु -- " भावियजिणवयरणाणं, मयत्तरहियाण रात्थि हु वि सेसो | श्रामि परम्मि य, तो बजे पीडमुभए वि ॥१॥" इत्यागमः, एते चानन्तरोक्ने मरणे श्रात्मविघातकारिणी, तथा चाऽऽत्मपीडातुरिति कथं नाऽऽगमविरोधः १ अत एव · , " " भक्तपरिशानादिषु पीडापरिहाराय 'बजार विचिताई, विगई ॥ २८२ ॥ इत्यादिसंलेखनाविधिः पानकाऽऽदिविधिध तत्र तत्राऽभिहितः दर्शनमालिन्यं बोभयत्रेयाशक्याऽऽह एते अनन्तरोक्ते ' द्वे अपि गृभ्रपृष्ठवेहायसाऽस्ये मरणे 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहाराऽऽदिके उदायिनृपानुसृततथाविधाऽऽचार्यवत् अनुशाते, तीर्थधरादिभिरिति अनेन च सम्प्रदायानुसा रितां दर्शयन्यथाकथने श्रुताऽऽशातनाया अतिदुरन्तत्वमा ह | इति गाथाऽर्थः ॥ २२४ ॥ उत्त०पाई० ५ श्र० । 1 9 ? (७) साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह For Private & Personal Use Only सपरिक्कमेय अपरि-क्कमए य वाघाय आणुपुत्रीए । सुत्तत्थजाणएणं, समाहिमरणं तु कायव्वं ॥ २६४ ॥ 'पराक्रम' सामर्थ्यं सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मि मरणं स्यात् तद्विपर्यये चापराक्रमे जहालपरि ये तद्भपरिङ्गितमरणपादपोपगमनभेदात् विविधमपि मरणं सपराक्रमेतरान् प्रत्येकं द्वैविध्यमनुभवति तदपि व्यापातिमतरभेदान् द्विधा भवेत् त व्याघातः सिंहन्याचा SSदिकृतोऽव्याघातस्तु प्रव्रज्या सूत्रार्थग्रहणाऽऽदिकया ऽनुपू पिममायुष्यमनुभवतो यो भवति सोऽव्याघात पूर्वी तंत्र परमा श्रीपक्षेपेणोपसंहरति व्याघातेनाऽनुपूर्व्या वा सपराक्रमस्याऽपराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थमेन कालक्षतया समाधिमरतमेव कर्त्तव्यं, भक्तप रितिपादयोपगमनानामन्यतरद् यथासमाधि विधेयं नहानसाऽऽदिकं बालमरणं कर्तव्यमिति गाथा ऽर्थः ॥ २६४॥ www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy