SearchBrowseAboutContactDonate
Page Preview
Page 1380
Loading...
Download File
Download File
Page Text
________________ बीर 6 मुशलसहस्रं चोर्ध्वकृत्य ' जेणेव सिद्धत्थे खतिए ' यप्रेय सिद्धार्थः क्षत्रियः तेष उपागच्छति तथैव उपा गच्छन्ति ' उवागच्छित्ता ' उपागत्य च ' सिद्धत्थस्स खसिसिद्धार्थस्य क्षत्रियस्य तमारुतियं पचप्पिसंति' सामाज्ञां प्रत्यर्पयन्ति कृत्वा निवेदयन्ति ॥ १०१ ॥ 6 " तसं सिद्धत्थे राया जेणेव भट्ट साला तेणेव उवागच्छह उवागच्छित्ता जाव सब्बोवरोहेणं सव्वपुप्फगंधवत्थमल्लालंकारविभूसा सम्यतुडिअस निनाएवं महया इड्डीए महया जुईए महया समुदणं महया तुडिअजमगसम गपवाइएवं संखपखप मेरिझल्ल रिखरमुहि हुङ्कमु रजमुई गहिनि वासनाइयरवेणं उत्सुकं उक्करं उकिडं अदिज्जं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरनाडइजकलियं अगताला पराणुचरिथं अणुअमुगं अमिलागमलदामं पमुह अपकीलियसपुरज जाणवयं दसदिवसं ठिइवडियं करे || १०२ ।। तए गं सिद्धत्थे राया दसाहियाए ठिइवडियाए बट्टमाखीए सहए अ साहस्सिए अ सयसाहस्सिए अ, जाए अ दाए अ भाए अ दलमाणे श्र दवावेमा अ, सहए अ साहस्सिए अ सयसाहस्सिए अ, लंभे पच्छिमाये अ, पढिच्छावेमा अ, एवं बिहरह] ॥ १०३ ॥ 'तर सं सिद्धस्थे राया' ततोऽनन्तरं सिद्धार्थो राजा ' जेदेवाला यत्रेव मनशाला - परिभ्रमणस्थानं ' तेणेव उवागच्छा' तत्रैवोपागच्छति ' उवागच्छित्ता ' उपागत्य ' जाव सब्वोरोहेणं' अत्र यावच्शब्दात्- 'सविडीए, सव्त्रजुए, सब्वबलेणं, सव्ववाहयेणं, सव्वसमुदएवं इत्येतानि वाक्यानि तेषां चायमर्थः सविहीर' ति सर्वया ऋज्या युक्त इति गम्यम्, एवं सर्वेष्वपि विशेषयेषु वाच्यं सर्वथा युक्त्या उचितवस्तु संयोगेन सर्वेण बलेन -- सैम्येन, सर्वेण वाहनेन-शिबिका तुरगादिमा सर्वे समुदयेन परिवारादिसमूहेन एवं पाद सूषितमभिधाय ततः सम्योपरोदेस' इत्यादि वाच्यम्, तत्र 'सम्योपरो' ति सर्वोपरोधेन सर्वेण अन्तःपुरेसेत्यर्थः । 'सम्वपुण्फ गंधवत्थमज्ञालंकारविभूसाए सर्वया पुष्पगन्धयमद्वारा विभूषया युक्तः सम्यतुडियसनिनापणं सर्ववादित्राणि तेषां शब्दो निनादः प्रतिरवश्च तेन युक्तः महया दही महत्वाचा दत्रादिरुपया युक्तः " 9 9 " 4 " 6 महया जुइए ' महत्या युक्त्या - उचिताडम्बरेण युक्तः 'महया बलेलं ' महता बलेन चतुरङ्गसैन्येन युक्तः ' महया बाहले महता वाहनेन, शिविकादिना महया समुदय महता समुदयेन स्वकीयपरिधारादिसमूहेन युक्तः ' महया घरतुडियजमगसमगध्पवाइरणं महत्-विस्तीर्ण यत् वराणां प्रधानानां त्रुटितानां ---वादित्राणां जमगसमगं युगपत् प्रवादितः शब्दस्तेन तथा संपव भेरिझल्लरिखरमुहिडुडुक मुरजमुइंगदुदु हिनिग्घोसना इयरवें' शङ्खः -- प्रतीतः पणवो -- मृत्पटहः, ढक्का--झल्लरी प्रती • ता, खरमुखी - दुन्दुभिः देववाद्यम् एतेषां योनिर्घोषो । पढमे दिवसे ठिइवडियं करेंति, तइए दिन से चंदमूरदंस ३४१ Jain Education International ( १३६१) अभिधानराजेन्द्रः । " 3 वीर , महाशब्दो, नादितं च प्रतिशब्दस्तद्वयो यो रवस्तेन, एवं रूपया सकलसामध्या युक्तः सिद्धार्थो राजा दश दिवसान् यायत् स्थितिपतितां फुलमर्यादां महोत्स्वरूप करोतीति योजना ॥ अथ किंविशिष्टां स्थितिपतितामित्याह'उत्सुक'उको शुल्कं विक्रेतव्ययासकं प्रति मराडचिकायां राजदेयं मादा इति लोके तेन रहितां, पुनः किंविशिष्टाम् उक्कर उत्करां करो ममादीन् प्रति प्रतिवर्ष राजा इथे तेन रहिताम् एकटुं ' उत्कृष्टां सर्वेषां हर्षहेतुत्वात् पुनः किंविशिष्टाम्दियां यत् यस्य युज्यते तत्सर्वे तेन हतः मायं न तु मूल्यं देयं मूल्यं तु तस्य राजा ददातीति भावः अत एव अमिद्धं श्रमेषाम् अमिताने वस्तुयोगा , 9 3 " अथवा अदेयां विक्रयनिषेधात् अमेयां क्रयविक्रयनिषेधात् पुनः किंविशिष्टाम् ' अभडपवेसं' नास्ति कस्यापि गृहे राजादेशदापनार्थ भटानां राजापुरुषाणां प्रवेशो यत्र सा तथा तां पुनः किंविशिष्टाम् अदंडकोदंडिमं दो यथाऽपराधराजग्राह धर्मकुडो मह त्यपराधे राजा धनं ताभ्यां रहिताम् पुनः किंविशिष्टाम्- 'अधरिमं' धरिमम्-ऋणं तेन रहिताम् ऋरास्य राशा दत्तत्वात् पुनः किंविशिष्टाम् -' गणियावर - नाडइज्जफलियं गणिकावरे:- नाटकीयैः नाटकप्रति पात्रे कलितां पुनः कविशिरोगतालावराच रिअलचरैः प्रेज्ञाकारिभिः अनुवरितां सेवितां पुनः किंविशिष्टाम्यमुरं धनुता वादकः अ परित्यक्ता मृदङ्गा यस्यां सा तथा तां पुनः किंविशिष्टाम् अमिलापमझरामं अम्लानानि माझ्य दामानि यस्यां स तथा तां पुनः किविशिष्टाम्'पमुपपलिसपुरजावर्थ प्रमुदिताः प्रमोदयन्तः श्रत एव प्रक्रीडितुमारब्धाः पुरजनसहिता जानपदा देशलोका यत्र सा तथा ताम् 'दसदिवसविडिये करे दश दिवसान् यावत्वंविधां स्थितिपतितामुत्सयां कुलमर्यादां करोति ॥ १०२ ॥ ' तए गं सिद्धत्थे राया' ततः स सिद्धार्थो राजा 'दसाहियार ठिडिया बहमासीदाहिकायां - दशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां 'सह अ' शतपरिमाणान् 'साहस्सिए ' सहस्रपरिमाणान् 'सरसाइस्सिए अ' लक्षप्रमाणान् 'जाए ' यागान् अर्हत्यतिमापूजा, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानीयाव कन्यात् बजधातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमापूजा एव ग्राह्या, अन्यस्य यशस्य असम्भवात् श्रीपार्श्वनाथसस्वानीयधायकत्वं वानयोराबारा प्रतिपादितम् दा अदा यान् पर्वदिवसादी दानानि भाए ' सम्धद्रव्यविभागान् मानितज्यांशान् 'दलमागे ' ददद स्वयं 'दयावेमा अ दापयन् सेवकैः 'सहए य साहस्सिए य सयसाद्दस्लिप य शतप्रमाणान् सहस्रप्रमाणान् लक्षप्रमाणान् एर्वविधान् 'लंभे पडिच्छ्रमाणे अ पडिच्छावेमाणे य' लाभान् 'वधामणा' इति लोके प्रतीच्छन् स्वयं गृह्णन्, प्रतिग्राहयन् सेवकादिभिः 'बिर अनेन प्रकार व विहरति-आते ॥ १०३ ॥ तए गं समणस्स भगवओ महावीरस्स अम्मापियरो " • For Private & Personal Use Only • 3 : www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy