SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ वीर मयसंकप्पा चिंतासोगसागरं पविट्ठा, करपलपन्हत्यमुदी, अट्टज्माणोवगया भूमीगवदिडिया किया । तं पिव सिद्धस्थरायवरभवणं उपरयमुइंग तंवीतलतालनाढ अजयमरणं दीयविमणं विहरइ ।। ६२ ।। तए गं से सम भगवं महावीरे माऊ अ अयमेयारूवे अन्भत्थि मणोगयं संकष्पं समुप्पनं विचाणिता एगदेसेणं एयह । तए सं सा तिसला खनिआणी हट्ट तुट्ठ० जान हियया एवं व पासी ॥ ६३ ॥ नो खलु मे गन्मे हडे० जाव नो गलिए एस मे गन्भे पुचिनो एयइ-इयागि एयइ त्ति कट्टु हट्ठतुङ० जाव हियया एवं विहरइ || ४ || . • , तए 'तर ं समणे भगवं महावीरे' ततः श्रमणो भगवान् महाबीर: माउसुकंपट्टाए' मयि परिस्पन्दमाने मातुः क मा भूदिति मातुः अनुकम्पनार्थ मातुर्भवत्यर्थम् अन्येनापि मानुभक्तिरेवं कर्त्तव्या इति दर्शनार्थ च, निश्चले ' निश्चलः 'निफंदे' निष्पन्दः किंचिदपि चलनाऽभावात् ' अत एव 'निरेयणे' निरेजनो निष्कम्पः ' अल्लीण ' आ ईषल्लीनः अङ्गगोपनात् ' पल्लीकलीन उपाङ्गगोपनात् अत एव' गुत्ते याऽवि होत्था ' गुप्तः ततः पदत्रयस्य कर्मधारयः वाऽपि स विशेषणसमुच्चये अभवत् अत्र कविः"एकान्ते किमु मोहराजविजये मन्त्रं प्रकुयि ध्यानं किंञ्चिदगोचरं विरचयत्येकः परब्रह्मणे ॥ किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं रूपं कामविनिग्रहाय जननीकुक्षायसी यः श्रिये ॥ १॥" ॥ ६१ ॥ " त से से सिलाए खनियासी ततो भगवतो निचलावस्थानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः श्रयमयारूवे ● जाय संकप्पे समुपविजत्था अथमेतद्रूप यावत् अध्यवसायः समुत्पन्नः कोऽसौ इत्याह-हडे मे से 'हृतः मे स गर्भः 'मडे मे से गन्मे' अथवा-स मे गर्भः मृतः 'चुप मे से गन्भे' अथवा स मे गर्भः किं च्युतो, गर्भस्वभावात् परिभ्रष्टः 'गलिए मे से गम्भे' अथवा स मे गर्म कि गलितः द्रवीभूय क्षरितः यस्मात्कारणात्' एस मे गच्भे पुवि एयह ' एष मे गर्भः पूर्वमेजते, पूर्व कम्पमानोऽभूत् 'इयाणि नो एयइ ति कट्टु ' इदानीं नैजते न कम्पते, इति कृत्वा इति हेतोः ' श्रद्दयमणसंकप्पा' उपहतः कलुषीभूतो मनःसंकल्पो यस्याः सा तथा 'चिंतासोगसागरं पविा चिन्ता गर्नहरणादिविकल्पसम्भवा श्रर्तिस्तया यः शोकः स एव सागरः समुद्रस्तत्र प्रविष्टा बुडिता, अत एव करयल पल्इत्थमुद्दी' करतले पर्यस्तं स्थापितं मुखं यया सा तथा अट्टग्भाणोवगया आर्तध्यानोपगता' भूमीगयदिट्टिया भियाग्रह' भूमिगत दृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्यायति, तस्यिते"सत्यमिदं यदि भविता, मदीयगर्भस्य कथमपीह तदा । निष्पुयक जीवानामवधिरिति ख्यातिमत्यभयम् ॥१॥ यद्वा चिन्तारत्नं न दि गम्इति भाग्यहीनजनसदने ॥ नापि च रत्ननिधानं भवति ॥ २ ॥ कल्पतरुमैरुभूमी, न पाडुभैवति भूम्यभाग्यवशात् ॥ न हि निष्यपिपासितां पीयूषसामग्री ॥ ३ ॥ $ ३४० Jain Education International 4 (१३५७) अभिधानराजेन्द्रः । " वीर हा धि धिम् देवं प्रति किं चक्रे तेन सततवक्रेण । यन्मम मनोरथतरु - मूलादुन्मूलितोऽनेन ॥ ४ ॥ आत्तं दत्वापि च मे, लोचनयुगलं कलङ्कविकलमलम् । दया पुनरुदालित - मधमेनानेन निधिरत्नम् ॥५॥ आरोग्य मेरुशिखरं प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याच्या भोजनभाजनमलजेन ॥ ६ ॥ यद्वा मयाऽपरावं भवान्तरेऽस्मिन् भवेऽपि किं घातः । यस्मादेवं कुर्वनुचिताऽनुचितं न चिन्तयसि ॥ ७ ॥ अथ किं कुर्वे व च वा, गच्छामि वदामि कस्य वा पुरतः । दुर्देवतेन दग्धा, जग्धा मुग्धाधमेन पुनः ॥८॥ किं राज्येनाप्यमुना, किं वा कृत्रिमसुखैर्विषयजन्यैः । किंवा दुकूलशय्या - शयनेोद्भवशर्महर्म्येण ॥ ६ ॥ गजवृषभादिस्मैः सूचितमुचितं शुचि त्रिजगदयम् । त्रिभुवनजना सपत्नं, विना जनानन्दि सुतरत्नम् ॥ १० ॥ युग्मम् धिक संसारमसारं धिक दुःखव्याप्तविषयसुखलेशान् । मधुलिखड्गधारा - लेहनतुलितानहो लुलितान् ॥ ११ ॥ यद्वा मयका किंचित् तथाविधं दुष्कृतं कर्म । पूर्वभवे परपिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥ १२ ॥ (कल्प० ) ( यैः कर्मभिर्गर्मनाशो जायते तद् यभागे ८३८ पृष्ठे गतम् । ) , • गम्भ' शब्दे तृती यतः - कुरंडरंडत्तदुम्भगाएं, पंतर्निदुविसकनगाई । लहंति जम्मंतरभग्गसीला नाऊण कुज्जा दढसीलभावं | २०| एवं चिन्ताक्रान्ता, ध्यायन्ती म्लानकमलसमवदना । दृष्टा शिष्टेन सखी - जनेन तत्कारणं पृष्टा ॥ २१ ॥ प्रोवाच साम्रलोचन - रचनानिःश्वासकलितयचनेन । किं मन्दभागधेया, पदामि जीवितं मेऽगात् ॥ २२ ॥ सख्या जगुरथ रे सखि !, शान्तममङ्गलमशेषमन्यदिद । गर्भस्य तेऽस्ति कुशलं न वेति वद कोविदे सत्यम् ॥२३॥ सा प्रोचे गर्भश्य च कुशले किमकुशलमस्ति मे सरूपः । त्वयुक्त्या मापना पतति भूपीडे ॥ २४ ॥ शीतलवातप्रभृतिभिरुपचारैर्बहुतरैः सखीभिः सा । संप्रापितचैतन्यो- तिष्ठति विपति च पुनरेवम् ॥ २५ ॥ गरुए अणोरपारे, रयणनिहाणे अ सायरे पत्तो । छिद्दघडो न भरिज्जर, ता किं दोसो जलनिहिस्स ॥ २६ ॥ पणे वसन्तमासे, रिडिं पायति सलगराई । जं न करीरे पत्तं, ता किं दोसो वसंतस्स ॥ २७ ॥ उडुंगो सरलतक, बहुफलभारेण नमिश्रसन्बंगो । कुज्जो फलं न पाव, ता किं दोसो तरुवरस्स ॥ २८ ॥ समीहितं यक्ष लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाप्युलूको यदि नावलोकते, तदा स दोषः कथममालिनः ॥ २६ ॥ अथ मे मरणं शरणं किं करणं विफलजीवितन्येन । तत् श्रुत्वेति व्यपत्, सख्यादिः सकलपरिवारः ॥ ३० ॥ हाकिमुपस्थितमेतत् निष्कारणवैरिवधिनियोगेन । हा कुलदेव्यः क गताः, यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे, विचक्षणाः कारयन्ति कुलवृद्धाः । For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy