SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ ( १३५४ ) अभिधान राजेन्द्रः । वीर 1 मित्याह - ' एवं खलु देवाणुप्पित्रा !" एवं निश्चयेन भो देवानुप्रियाः ! 'अज्ज तिसला खत्तिश्राणी' अद्य त्रिसला क्षत्रियाणी ' तंसि तारिसगंसि ' तस्मिन् तादृशे शयनीये 'जाव सुत्तजागरा ओहीरमाणी' २ यावत् सुप्तजागरा श्रल्पनि द्रां कुर्वती 'इमे पारूवे ' इमान् एतदूपान् 'उराले चउइस महासुमिणे ' प्रशस्तान् चतुर्द्दश महास्वप्नान् 'पासित्ता गं पडिवुद्रा ' राष्ट्टा जागरिता ॥ ७ ॥ तं जहा' तद्यथा 'गयवसह० गाहा' 'गयवसह' इति गाथा चात्र वाच्या, ' तं गपर्सि ' तस्मात् एतेषां चउदसरदं महासुमिणाणं' चतुद्देशानां महास्वनानां 'देवापिया' हेदेवानुप्रियाः ! 'उरालाएं ' प्रशस्तानां ' के मने' कः विवारयामि 'कल्ला' कल्याणकारी फलवित्तिविसेसे भविस्सर' फलवृत्तिविशेषः भविष्यति ॥ ७१ ॥ ' तर णं ते सुमिणलक्खणपाढगा ' ततस्ते स्वप्नलक्षणपाठकाः सिद्धत्थस्स खनियस्स 'सिद्वार्थस्य क्षत्रियस्य ' अंतिम एयमहं सुच्चा' पार्श्वे एनमये श्रुत्वा 'निसम्म ' निशम्य च ' हट्टनुटु० जाव श्रिया हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः ' ते सुमिरो सम्मं श्रोगिरहंति ' तान् स्वप्नान् सम्यग् हृदि धरन्ति श्रगिरिहता' हृदि धृत्वा 'ईहं अणुपविसंति' अर्थविचारणाम् अनुप्रविशन्ति विसित्ता' अनुप्रविश्य च ' अन्नमन्त्रेणं सद्धिं संचालित ' अन्योऽन्येन परस्परेण सह सञ्चालयम्ति - संवादयन्ति पर्यालोचयन्तीत्यर्थः, 'संचालित्ता' सञ्चा ल्य च ' तेसि सुमियां ' तेषां स्वप्नानां 'लट्ठा' लब्धो sa यैस्ते लब्धार्थाः स्ववु द्र्यावगतार्थाः 'गहियट्ठा ' परस्परतो गृहीतार्थः ' पुच्छियट्ठा ' संशये सति परस्परं पृटार्थाः, तत एव 'विणिच्छियट्ठा' विनिश्चितार्थाः श्रतएव 'अहिगयट्ठा' अभिगतार्थाः श्रवधारितार्थाः सन्तः 'सिद्ध स्थस्स रनो पुरो' सिद्धार्थस्य राशः पुरतः 'सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा' स्वप्नशास्त्राण्युच्चारयन्तः 'सिद्धत्थं खत्तियं' सिद्धार्थ क्षत्रियम् एवं वयासी' एवमाचादिषुः । (१२) स्वप्नसंख्या - एवं खलु देवापिया !, अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरिं सव्वसुमिणा दिट्ठा, तत्थ देवाप्पिया ! अरहंतमायरो वा चकवट्टिमायरो वा अरहंतंसि वा चकहरंसि वा गन्धं वक्कमारांसि वा, एएसिं तीसाए महासुमियाणं, इमे चउद्दस महासुमिणे पासित्ता गं पडिबुज्यंति, तं जहा - गयवसह० गाहा ॥ ७३ ॥ वासुदेवमायरो वा वासुदेवंसि गर्भ वकमासि एएसिं चउद्दसहं महासुमिणाणं, अन्नयरे सत्त महासुमिये पासिताणं पडिबुज्भंति ॥ ७४ ॥ बलदेवमायरो वा बलदेवसि गर्भ वकमासि एएसिं चउद्दसहं महासुमियाणं अन्नयरे चत्तारि, महासुमिये पासित्ता गं पडिबुज्झति ।। ७५ ।। मंडलियमायरो वा मंडलियंसि गन्भं वकमासि एएसिं चउद्दसहं महासुमियाणं अन्नयरं एगं महासुमियं पासिता णं पडिबुज्झति ॥ ७६ ॥ Jain Education International For Private वीर इमे यणं देवाप्पा ! तिसलाए खनिमणीए चउदस महासुमिया दिट्ठा, तं उराला गं देवागुप्पिया ! तिसलाए खत्तिणीए सुमिणा दिट्ठा, ० जाव मंगल्लकारगा गं देवाप्पा ! तिसलाए खत्तिप्राणीए सुमिया दिट्ठा, तं श्रत्थलाभो देवाप्पा, भोगलाभो देवाणुप्पिश्रा पुतलाभो देवाप्पा, सुक्खलाभो देवाणुप्पिया ! रजलाभो देवापि ! एवं खलु देवाप्पिया ! तिसला खत्तिआणी नवराहं मासाणं बहुपडि पुन्नाणं श्रद्धट्टमाणं, राईदिश्राणं विकंताणं, तुम्हें कुलकेउं कुलदीवं कुलवर्डिसयं कुलपव्त्रयं कुलतिलयं कुलकित्तिकरं कुल वित्तिकरं कुलदिणयरं कुलाऽऽधारं कुलजसकरं कुलपायवं कुलतंतुसंतायवित्रद्धकरं सुकुमालपाणिपायं ग्रहीणपडि पुनपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माण प्पमा पडिपुन्नसुजायसव्वंग सुंदरगं ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि ।। ७७ ।। से वि य णं दारए उम्मुकबालभावे विभायपरिणयमित्ते जोव्वणगम पत्ते, सूरे वीरे विकते वित्थिन्न विपुलबलवाहले चाउ रंत कवट्टी रजबई राया भविस्सर, जिणे वा तिलुकनायगे धम्मवरचाउरंतच कवट्टी ||७८|| तं उराला गं तुम देवाप्पा, तिसलाए खत्तित्राणीए सुमिया दिट्ठा० जा मंगल्लकारगां देवाणुप्पि ! तिसलाए खत्तित्राणीए सुमिया दिट्ठा ॥ ७६ ॥ तए णं सिद्धत्थे राया तेर्सि सुमिणलक्खणपाढगाणं अंतिए एयमहं मुच्चा निसम्म हट्ठट्ठ ० जाव हिश्रए करयल ०जात्र ते सुमिण लक्खणपाढए एवं वयासी ॥ ८० ॥ एवमेयं देवाप्पिया ! तहमेयं देवाप्पा! अवितहमेयं देवाप्पिया ! इच्छियमे देवापित्रा ! पडिच्छियमे देवाणुपिया ! इच्छियपडिच्छियमेयं देवाप्पिया ! सच्चे णं एस अट्ठे से जहेयं तुब्भे वह ति कट्टु, ते सुमि सम्मं पडिच्छर पडिच्छिता ते सुमिगलक्खणपाढए विउलेणं असणेणं पाणेणं खाइमेणं साइमेणं पुष्पवत्थगंधमल्लालंकारें सकारेs सम्माणे सकारिता सम्माणित्ता विउलं जीवि - यारिहं पीइदाणं दल, विउलं जीवियारिहं पीइदाणं दलित्ता पडिविसखे ॥ ८१ ॥ तए गं सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्ठेइ अब्भुट्ठित्ता जेणेव तिसला खत्तिश्राणी जवणिअंतरिया तेणेव उवागच्छह, उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ ८२ ॥ एवं खलु देवाणुप्पिए ! सुमिणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा० जाव एगं महासुमिगं पासित्ता गं पडिबुज्यंति ॥ ८३ ॥ इमे य णं तुमे दे खुप्पिए ! चउद्दस महासुमिया Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy