SearchBrowseAboutContactDonate
Page Preview
Page 1369
Loading...
Download File
Download File
Page Text
________________ बीर (१३५०) बीर अभिधानराजेन्द्रः। उभयतः शिरोऽन्तपादान्तोः ' बिब्बोधणे उच्छीर्षके तो पुणो हारनिकरखीरसागरससंककिरणदगरययमयत्र तत्तथा तस्मिन् , पुनः किंविशिष्टे- उभो उनए' हासेलपंडुरतरं रमणिजपिच्छणिजं थिरलट्ठपउट्ठवट्टपीवयत उभयत उच्छीर्षकयुक्ने, अत एव उभयतः उन्नते, पुनः किंविशिष्टे-' मझेण य गंभीरे ' तत एव मध्ये नते रसुसिलिट्ठविसिद्दतिक्खदाढाविडंबिअमुहं परिकम्मिश्रजगम्भीरे च, पुनः किंविशिष्ट ' गंगापुलिणवालुअाउद्दाल- चकम्मगलकोमलपमाणसोहंतलट्ठउटुं रत्तुप्पलपत्तमउअसु सालिसए' तत्र 'उद्दाल' ति उद्दालेन पादविन्यासे कुमालतालुनिल्लालियग्गजीहं मसागयपवरकणगताविअधोगमनेन गङ्गातटवालुकासदृशे , अयमर्थः--यथा अभावत्तायंतवट्टतडियविमलसरिसनयणं विसालपीवरवगङ्गापुलिनवालुका पादे मुक्त अधो व्रजति, तथा अतिकोमलत्वात् स पल्यकोऽपीति शेयं, पुनः किं विशिष्टे रोरु पडिपुन्नविमलखंधं मिउविसयसुहुमलक्खणपसत्थ'उवषी' परिकर्मितं, 'खोमिन' क्षोमम्-अतसीमयं वित्थिन्नकेसराडोवसोहिअं ऊसिअसुनिम्मियसुजाया'दुगुल्लपट्ट' खुकुल वस्त्रं तस्य यः पट्टो यु- प्फोडिअलंगूलं सोम्मं सोम्माऽऽगारं लीलायंतं नहयलाओ गलापेक्षया एकपट्टः, तेन 'पडिच्छन्न' आच्छादिते , पुनः उवयमाणं नियगवयणमइवयंत पिच्छइ सा गाढतिक्खकिंविशिष्ट-सुविरइभरयत्ताने 'सुष्टु विरचितं रजत्राणम्-अपरिभोगावस्थायामाच्छादनं यत्र तस्मिन् , ग्गनहं सीहं वयणसिरीपल्लवपत्तचारुजीहं ३ ॥ ३५ ॥ पुनः किंविशिष्टे-'रत्तंसुअसंवुडे' रक्कांशुकेन मशकग्रहा- तो पुणो पुन्नचंदवयणा, उच्चागयठाणलट्ठसंठिअं भिधानेन रक्तवरणाच्छादिते, तथा 'सुरम्मे' अतिरमणी- पसत्थरूवं सुपइट्ठिअकस्मगमयकुम्मसरिसोवमाणचलणं ये, पुनः किंविशिष्टे-'अाइपगरुअरनवणीअतूलतुल्लफासे' आजिनकं-देशान्तरीय चर्म , रुतं प्रतीतं , बूरो अच्चुन्नयपीणरइअमंसलउवचियतणुं तबणिद्धनहं कमलपवनस्पतिविशेषः, नवनीतं-म्रक्षण तूलम्-अर्कतूलम् , ए लाससुकुमालकरचरणं कोमलवरंगुलिं कुरुविंदावत्तवट्टाभिः वस्तुभिः तुल्यः समानः स्पर्शो यस्य तथा तस्मि- णुपुव्वजंघ निगूढजाणुं गयवरकरसरिसपीवरोरु चामीन् , एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंविशिष्टे-'सुगंध- कररइअमेहलाजुत्तं कंतविस्थिन्नसोणिचकं जच्चंजणभमबरकुसुमचुनसयणोवयारकलिए' सुगन्धवरैः अतिसुग रजलयपयरउज्जुअसमसंहिअतणुअाइजलडहसुकुमालमन्धैः कुसुमैः चूर्णैः वासादिभिश्च यः शयनोपचारः शय्यासंस्क्रिया तेन कलिते; कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः, उअरमणिजरोमराई नाभिमंडलसुंदरविसालपसत्थजधणं 'पुब्वरत्तावरत्तकालसमयंसि' मध्यरात्रकालप्रस्ताव 'सु करयलमाइजपसत्थतिवलियमझ नाणामणिकणगरयसजागरा ओहीरमाणी श्रोहीरमाणी' सुप्तजारा अल्प- णविमलमहातवणिजाभरणभूसणविराइयमंगुवंगं हारनिद्रां कुर्वती 'इमे एयारूवे' इमान् एतद्रान् 'उराले' विरायंतसुंदमालपरिणद्धजलजलंतथणजुअलविमलकलस प्रशस्तान् 'जाव चउद्दस महासुमिणे' यावत् चतुदेश महा आइयपत्तिअविभूसिएणं सुभगजालुजलेणं मुत्ताकलावस्वमान् 'पासित्ता णं पडिबुद्धा' दृष्टा जागरिता, 'तं ज एणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएणं कुंडलजुहा' तद्यथा-'गय १ वसह २ सीह ३ अभिसे-श्र४ दाम ५ ससि ६ दिणयर भयं कुंभं पउमसर १० सागर ११ अलुल्लसंतअंसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएणंविमा-भवण १२ रयणुश्चय १३ सिहि च १४॥१॥' इयं आणणकुडुबिएणं कमलामलविसालरमणिजलोअर्णि गाथा सुगमा। कमलपजलंतकरगहिअमुक्कतोयं लीलावायकयपक्खएणं (१०) चतुर्दश महास्वमस्वरूपम् सुविसदकसिणघणसण्हलंबंतकेसहत्थं पउमद्दहकमलवातए णं सा तिसला खत्तिाणी तप्पढमयाए-चउइंतमू सिणि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदो. सिअगलिअविपुलजलहरहारनिकारखीरसागरससंककिर रुपीवरकराभिसिच्चमाणिं ४ ॥३६॥ कल्प. १ अधि०२ णदगरययमहासेलपंडुरं समागयमहुयरसुगंधदाणवासि क्षण । तमो पुणो सरसकुसुममंदारदामरमणिजभृअं चंपगायकपोलमूलं देवरायकुंजरवरप्पमाणं पिच्छइ सजलघण ऽसोगपुन्नागनागपिअंगुसिरीसमुग्गरमल्लिाजाइजूहिअंकोविपुलजलहरगजियगंभीरचारुधोसं इभं सुभं सव्वलक्षण लकोज्जकोरिंटपत्तदमणयमनवमालिअबउलतिलयवासंकविगं वरोरुं १॥३३॥ तिअपउमुप्पलपाडलकुंदाइमुत्तमहकारसुरभिगंधिं अणुव. तो पुणो धवलकमलपत्तपयराइरेगरूवप्पमं पहास ममणोहरेण गंधेणं दस वि दिसाओ वि वासयंतं सब्बोमुदनोवहारेहिं सव्वो चेव दीवयंतं अइसिरिभरपि उअसुरभिकुसुममल्लधवलविलसंतकंतबहुवनभत्तिचित्तं छन्लणाविसप्पंतकंतसोहंतचारुककुहं तणुसुद्धसुकुमाल प्पयमहुअरीममरगणगुमगुमायंतनिलिंतगुंजंतदेसभागंदालोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलट्ठसुबिभत्तसुंदरंग मं पिच्छइ नभंगणतलाओ उवयंतं ५ ॥३७।। (कल्प०) पिच्छाइ घणवट्टलट्ठउक्किट्ठतुप्पग्गतिक्ख सिंगं दंतं सिवं (६ षष्ठस्वप्नस्वरूपम् 'चंद' शब्द तृतीयभागे १०६४ पृष्ठे समाणसोहंतसुद्धदंतं वसहं अमित्रगुणमंगलमुहं २ ॥३४॥ गतम् ।) (सूरदर्शनविशिष्टं सप्तमं स्वप्नम् 'सूर' शब्दे वक्ष्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy