SearchBrowseAboutContactDonate
Page Preview
Page 1366
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। स्य क्षत्रियस्य 'कासवगुत्तस्स' कश्यपगोत्रस्य ' भारि- दूलान् 'परिआएर' पर्यादत्ते: गृहातीत्यर्थः ॥२७॥ याए ' भार्यायाः 'तिसलाए खत्तिप्राणीए ' त्रिशलायाः 'परियारत्ता' पर्यादाय गृहीत्वा 'दुवं पि' द्वितीयवाक्षत्रियाण्याः 'वासिट्रसगुत्ताए' वाशिष्ठगोत्रायाः कु- रमपि उब्वियसमुग्धाएणं' वैकियसमुद्घानेन 'समोछिसि गम्भताए ' कुक्षौ गर्भतया 'साहराहि ' मुश्च हणह' पूर्ववत् प्रयत्नविशेष करोति 'समोहणिता' प्रय'जे विय णं' योऽपि च 'से तिसलाए' तस्याः त्रिशला- सविशेषं कृत्वा 'उत्तरवेउब्वियरूवं' उत्तरक्रिय, भषधायाः 'खतिवाणीए'क्षत्रियाण्याः 'गम्भे' गर्भः 'तं पिय रणीयापेक्षया अन्यत् इत्यर्थः, ईरशं रूपं, 'विउब्या' विसं 'तमपि 'देवाणंदाए माहणीए 'देवानन्दायाः ब्राह्म- कुर्वने करोति विउब्वित्ता' तथा कृत्वा 'ताए' तया 'उण्याः 'कुञ्छिसि 'कुक्षो 'गम्भताए' गर्भतया 'साहराहि, किटाए' उत्कृष्टया. अन्येषां गतिभ्यो मनोहरया 'तुरिमाए' मुश्चः 'साहरिता' मुक्या 'मम एप्रमाणसिनं 'मम ए- त्वरितया, चित्तौत्सुक्यवन्या 'चवलाए ' कायचापल्ययुतामाज्ञप्तिम्-प्राज्ञां 'खिप्पामेव' शीघ्र · पचप्पिणाहि . क्रया चंडार'चरडया अत्यन्ततीव्रया 'जयणाए' शेषगनिप्रत्यय, कार्य कृत्वाऽऽगत्य मयैतत् कार्य कमम् इति | जयनशीलया उद्धश्राए' उतया,प्रचण्डपवनोबूतधूमादेरिव शीघ्र निवेदय इत्यर्थः॥२६॥तए णं से हरिणेगमेसी ततः स 'सिम्बाए' अत एव शीघ्रया'छेत्राए'ति कुत्रचित् पाठः, हरिणैगमेषी पायत्तासीयाहिई देवे पादात्यनीकाधिपति- तत्र छेकया विनपरिहारदतया 'दिवार देवयोग्यया. ईरदेवः 'सकणं देविदेणं ' शक्रेण देवेन्द्रेण · देवरना ' देवरा- श्या 'देवगईए'देवगत्या 'बीइवयमाणे वीहवयमाणे' गच्छन्, जेन 'एवं खुले समाणे' एवमुक्तः सन् 'हट्टजाव ' अधस्तादुतरन् अधस्तादुत्तरन् ' तिरिश्रमसंखिजाणं दीयावत्-यावत्करणात् 'तुट्ठचिन्नमाणदिए पीहमणे परम बसमुदाण' तिर्यगसंख्येयानां द्वीपसमुद्राणां 'मझ मज्झसोमणस्सिए हरिसवसविसप्पमाण इत्यादि सवं चक्रव्यम् । णं' मध्यं मध्येन-मध्यभागेन जेणेव जंबुद्दीवे दीये' 'हियए' हर्षपूर्णहदयः, अथैवंविधः सन् हरिणेगमेषी'क यत्रैव जम्बूद्वीपो डीपः 'भरहे वासे' भरतक्षेत्र 'जेणेव मारयल 'करतलाभ्यां 'जाव' यावत् , यावत्करणात्-' परि हणकुंडग्गामेनयरे' यत्रय ब्राह्मणकुणण्डग्राम नगरं जेणेव उस ग्गहिय इसनहं सिरसावत्सं मत्थए अंजलिं' इति प्राग्वत् भदत्तस्स माइणस्स गिहेंयत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहंपाच्यम् 'कटु' तथा मस्तके अञ्जलिं कृत्या ' ज देयो 'जेणेव देवाणदा माहणी' यत्रैव देवानन्दा ग्राह्मणी ' तेप्राणवेह' ति यत् शक्रः प्राज्ञापयति 'प्राणाए विणएणं णेव उवागच्छह' तत्रैव उपागच्छति ' उवागच्छित्ता ' घयण पडिसुणा' आज्ञाया उतरूपाया यचनं तद्विनय- उपागम्य च 'आलोए' पालोके दर्शनमात्रे 'समलम्म न प्रतिशृणोति-अङ्गीकरोति 'पडिसुणिता ' प्रतिश्रुत्य भगवनो महावीरस्स' श्रमणस्य भगवतो महावीरस्य च-अङ्गीकृत्य च 'उत्तरपुरच्छिमं दिसिभागं' ईशाणकाण 'पायाम करे' प्रणामं करोति 'पणामं करिता' प्रणाम मामके दिग्विभागे इत्यथैः. तत्र 'अयकमह' अपक्रामति कृत्वा च देवाणंदामाहणीए' देवानन्दायाः ब्राह्मण्याः गच्छतीत्यथः अबक्कमिना' अपक्रम्य गत्वा च 'विउव्यि 'परिजणाए' सपरिवारायाः 'ओसोवणि' अवस्थापिनी असमुग्धारण समोहण' वैशियममुद्घातेन समुद्धान्त निद्रा 'दलई ददाति दलिता तां दत्वा च 'असुमे पुग्गले वैक्रियशरीरकरणा) प्रयत्नविशेषं करोतीत्यर्थः ' समोह अशुबीन् पुरनान् , अपवित्रानित्यर्थः 'प्रबहरा' अपहरति णिता'प्रयत्नविशेषं कृत्वा 'संखिजाई जोपणाई' संख्येय दूरीकराति' अवहरित्ता' तथा कृत्वा च 'सुभे पुग्गले' योजनप्रमाणं दण्डं-दण्डाकारं शरीरबाहल्यमूर्दाध श्रा शुभान पुनलान् । पवित्रपुद्रलानित्यर्थः - पक्सिवा' यातं जीवप्रदेशकर्म पुगलसमूहं 'निस्सरह' शरीराद्वहिः नि-| प्रक्षिपात ' पाक्वचित्ता' प्रक्षिप्य च ' अणुजाण में काशयतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान पुगलान् प्रावते भयचं ति कह' अनुज्ञानातु-प्राज्ञां ददातु मां भगवान् 'तं जहा ' तद्यथा- रयणाणं ' रलानां कर्केत इति कृस्या. इत्युक्त्वा 'समणं भगवं महावीर' श्रमण भगमादीनां १, यद्यपि रत्नपुद्रला औदारिका वैक्रियशरीरकर घम्न महावीरम् 'अब्बाबाह' व्यावाधारहिनं भगवन्नम् णे असमर्थाः, तत्र क्रियवर्गणा पुनला एव उपयुज्यन्ते, 'अब्बाबाहेणं' अव्याबाधेन. मुखेन 'दिव्येणं पहावेण' दितथापि रत्नानामिव सारपुद्रला इति शेय' बयराणं' व ध्यन देवयोग्यन प्रभावेण 'करयलसंपुडेणं गिराहा' करतलजाणा-हीरकाणां २, 'वेरुलिनाणं' बर्याणां नीलरला सम्पुटे गृहानि, न च तेन गृह्यमाणस्यापि गर्भस्य काचित् माम् ३, “लोहिअक्खाणं' लोहिनाक्षाणां ४, 'मसारगलाणं' पीडा स्यात्, यदुक्तं भगवत्याम्-'पभूणं भंते !हरिणेगमेसी मसारगल्लानां ५, 'हंसगम्भाणं' हंसगर्भाणां ६, 'पुलयाणं' सकदूर इत्थीगमं नहसिरसि वा रोमकूवसि वा साहरिपुलकानां ७, सोगंधियाणं' सौगन्धिकानां ८,'जोईरसाणं' सरवानीहरित्तए वा? हंता पभू.नो चेव गं तस्स गम्भस्स ज्योतीरसामा , 'अंजणाणं' अजनानाम् १०, 'अंजणपु पायाहं वा वाबाई या उप्याएजा, छावच्छेनं पुष करिजा' लयाणं' अञ्जनपुलकानां ११, ' जायरूयाण जातरूपाणां छविच्छेदं त्वकछेदनम् अकृत्या गर्भस्य प्रवेशयितुम् अशक्य१२, 'सुभगाणं ' सुभगानाम् १३, 'अंकाणं 'अकानां १४, स्वादिति 'करयलसंपुडणं गिारहत्ता हस्ततलसम्पुटे ग्रही'फलिहाणं ' स्फटिकानां १५, 'रिहाणं' रिष्टानाम् १६ । ए त्वा च 'जेणेव स्वत्तियकुण्डग्गामे नयरे' यत्रैव शत्रियकुताः बोडश रत्नजातयस्तेषां च 'अहाबायरे' यथाबादण्न् एडप्रामनामनगरं • जेणेव सिद्धत्थम्स बलियस्स गिहे' अत्यन्तम् प्रसारान् : स्थूमान् इत्यर्थः 'पुग्गले' नान पुद्र- यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं जेसेव तिसला स्वन्तिलान् 'परिसाडे परित्यजति परिसाडित्ता' परित्यज्य 'अहा- याणी' यत्रैव त्रिशलानाम क्षत्रियाणी 'तेणेव उबागच्छा' सुहुमे'यथा सूक्ष्मान् । अत्यन्तं सारान् इत्यर्थः,तान पुग्गले'पुः । तत्रैव उपागच्छति 'तिसलाए खत्तिश्राणीए' त्रिशलायाः www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy