SearchBrowseAboutContactDonate
Page Preview
Page 1351
Loading...
Download File
Download File
Page Text
________________ ( १३३२ ) अभिधान राजेन्द्रः । पीस विमनं विमर्शः । ईहायाम्, नं० प्रा० चू० । सूत्र० । किमेष साधुः शक्यः क्षोभयितुं नवेत्येवमादिके विकल्पे, दृ० १ उ० ३ प्रक० । नीमंसा-मीमांसा - स्त्री० । मातुमिच्छा मीमांसा । प्रमाखजिज्ञासायाम्, विशे० । नं० । श्रा० म० । परीक्षायाम्, मि० चू० १७० | शैक्षकादिपरीक्षायाम्, "वीमंसा सेहमाईलं " स्था० १० ठा० १ उ० । वीय-वीस - वि०। विगते, स्था०२ डा० १३० । श्रपगते, विशे० । बीण वीजन न० | वंशादिमये अन्तग्रह्मदण्डे बायूदीरके, म० ६ ० ३३ उ० । शा० । व्यजन - न० | चामरादिना बायुकरणे, दश०४ अ० । सूत्र० । आबा० । प्रश्न० बीयदोस - वीतद्वेष - पुं० । द्विष्यतेऽनेनेति द्वेषः द्वेषमोहनीयं कर्म आत्मनः कचिदज्ञानपरिणामापादनात् द्वेषणं द्वेष | वेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव । वीतो द्वेपो यस्येति । क्षीणद्वेषे, पं० सू० १ सूत्र । होउ मे एसा सम्मं गरिहा । हो उ मे अकरणनियमो । बीयभय-वीतभय-न० । उद्यनराजपालिते सिन्धुसौवीरदे - ताणं गुरूणं कल्ला मित्ताणं ति होउ मे एएहिं संजोगो । बहुमयं ममेयं ति इच्छामि श्रणुसद्धिं । अरहंताणं भगवं शप्रधाननगरे, श्रा० क० ३ ० प्र० । ती० । प्रशा० प्रा० म० । आव० । होउ मे एसा सुप्पत्थणा होउ मे इत्थ बहुमायो । हौउ मे मुक्खीति । वीयमोह - वीतमोह - पुं० । मुह्यतेऽनेनेति मोहः वेदनीयं कर्म । आत्मनः कचिदज्ञानपरिणामापादनात् मोहनं वा मोहः । मोहनीय कर्मापादितो भावोऽज्ञानपरिणामः । क्षीणमोहे, पं० सू० १ सूत्र । बीयराग - वीतराग - पुं० । वीतो रागो मायालोभकषायोदयरूपो यस्य स वीतरागः । दर्श० ५ तस्व । कर्म० । स्था० । व्यपेताभिष्यते, पञ्चा० ४ विव० । सर्वशे, नि० चू० २० उ० । णमो वीयरागाणं ( सू० १+ ) 'नमो वीतरागेभ्यः ' । तत्र रज्यते अनेनेति रागः रागघेदनीयं कर्म, आत्मनः कचिदभिष्वङ्गपरिणामापादनात् रञ्जनं वा रागः रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव । चीतोऽपेतो रागो येषां ते वीतरागाः, तेभ्यो ममः । पं० सू० १ सूत्र मुहमं वा बायरं वा मणेण वा वायाए वा कारण वा कयं वा कारावि वा अणुमयं वा रागेण वा दोसेण वा मोहेण वा इत्थ वा जम्मे जम्मंतरेसु वा गरहिमेचं दुकडमेयं उज्झियन्वमेयं विप्राणिचं मए कल्ला समित्तगुरु भगवंतत्रयणाओ एवमेति रोइअं सद्धाए अरहंत सिद्धसमक्खं गरहामि अहमिणं दुक्कडमेअं उज्झियन्त्रमेयं इत्थ मिच्छा मि दुकडं, मिच्छा मि दुकडं, मिच्छा मि दुकडं । सूक्ष्मं, बादरं वा, स्वरूपतः । कथमेतदाचरितम् ? इत्याहमनसा वाचा कायेन वा कृतं चात्मना १, कारितं चान्यैः २, अनुमोदितं वा परकृतम् ३ । एतदपि रागेण वा द्वेषेण वा -Jain Education International बीयराग मोहेन वा । अत्र वा जन्मनि जन्मान्तरेषु वा अतीतेषु गहिंतमेतत् कुत्सास्पदम् दुष्कृतमेतत्सद्धर्मबाह्यत्वेन, उज्झितव्यमेतत् यतया । विज्ञातं मया, कल्याणमित्रगु भगवद्वचनात् । भगवद्वचनप्राप्ती प्राय इयमानुपूर्वीत्येवमुपन्यासः । एवमेतदिति रोचितं श्रद्धया तथाविधकर्मक्षयोपशमजया । ततः किम् ? इत्याह- अर्हत्सिद्धसमक्षं तानधिकृत्य गर्थेऽहमिदं कुत्सामीत्यर्थः । कथम् ? इत्याह-दुष्कृतमेतत् उज्झितव्यमेतत् । श्रश्र - व्यतिकरे 'मिच्छा मि दुक्कडं ' वारत्रयं पाठः । व्याख्या अस्य अर्थविशेषत्वात्प्राकताक्षरैरेव न्याय्या, निर्युक्लिकारवचनप्रामाण्यात् । श्राह च निर्युक्लिकार: “मिति मिउमद्दवत्ते, छ ति य दोसाण छायणे होइ । मिति य मेराऍ ठिश्रो, दुति दुगुच्छामि अप्पाणं ॥ ६८६ ॥ कति कडं में पावं, डसि य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड - पयक्खरत्यो समासे ॥ ६८७ ॥ " अत्रैतत्सुन्दरत्वान्नाऽसम्यगभिमन्यमान श्रह For Private भवतु मम एषा - अनन्तरोदिता, सम्यग्गर्दा भावरूपा । भवतु मे अकरग्नियमः ग्रन्थिभेदव सदबन्धरूपः, गर्दाविषय इति सामर्थ्यम् । बहुमतं ममैतद् द्वयम् इत्यस्मादिच्छामि अनुशास्तिम्- उदितप्रपञ्चबीजभूताम् । केषाम् ? इत्याहअहतां भगवतां, तथा गुरूणां कल्याणमित्राणामिति । प्रतिपन्नतत्त्वानां गुणाधिकविषयैव प्रवृत्तिर्व्याय्या, इत्येवमुपन्यासः । प्रणिध्यन्तरमाह - भवतु मम एभिः -- अर्हदादिभिः संयोगः; उचितो योग इत्यर्थः । भवतु ममैषा सुप्रार्थना अर्द्धदादिसंयोगविषया । भवतु ममात्र बहुमानः प्रार्थनायाम् । भवतु मम इतः प्रार्थनातो मोक्षबीजं सुवर्णघटसंस्थानीयं प्रवाहतः कुशलानुबन्धि कर्मेत्यर्थः । तथा पत्ते एएम अहं सेवारिहे सिया आणारिहे सिभा पडिवत्तिजुत्ते सिमा निरइभारपारगे सिमा । प्राप्तेषु तेषु श्रदादिषु श्रहं सेवाईः स्याम् । श्रईदादीनामेवाशाहों स्याम् । एतेषामेव प्रतिपत्तियुक्तः स्याम् । एतेषामेव निरतिचारपारगः स्यामेतदाज्ञायाः । एवं सानुषां दुष्कृतगमभिधाय सुकृतासेवनमाहसंविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सब्वेसिं अरहंताणं अणुाणं । सव्वेसिं सिद्धाणं सिद्धभावं । सव्वेसिं आयरिश्राणं आयारं । सव्वेसिं उवज्झायाणं सुप्याणं । सव्वेसिं साहूणं साहुकिरिश्रं । सब्वेसिं सावगाणं मुक्खसाहण जोगे । सव्वेसिं देवाणं सव्वेसिं जीवाणं होउ कामाणं कल्लाणाऽऽसयाणं मग्गसाहजोगे । Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy