SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ (१३२२) विहार अभिधानराजेन्द्रः। काले जो पुव्वण्हे, भावें सपक्खादणोमाणं ।।६३१।। (३३) साम्प्रतमध्वानं प्रतीत्य भानुपदशेयतियावन्मात्रमध्वानं बालवृद्धादयोऽपरिश्रान्ता ब्रजन्ति-- सत्थपणए य सुद्धे, य पेन्बो कालकालगमभोगी। गन्तुं शक्नुवन्ति तावन्मात्रं यदि सार्थो व्रजति तदा सा कालमकालट्ठाई, सत्थहेट्ठादियत्ती य ।। ६३७ ॥ र्थः क्षेत्रशुद्धः, तथा यः सूर्योदयवेलायां प्रस्थितः पूर्वाऽहे सार्थपञ्चके-भण्डीसार्थो, वहिलकसार्थकश्च । अवमाने शुतिष्ठति अयं कालतः शुद्धः, यत्र तु स्वपक्षभिक्षाचरैरन द्धो वा स्यात्प्रेरितो वा । यः शुद्धस्तेन गन्तव्यम् । तथा कालवमानं स भावतः शुद्धः। गामिनोऽकालगामिनो वा , कालभोजिनोऽकालभोजिनो एकिको सो दुविहो, सुद्धो ओमाणपेनितो चेव ।। पा, कालनिवेशिनोऽकालनिवेशिनो वा, स्थण्डिलस्थायिनोऽमिच्छत्तपरिग्गहितो, गमणे अदणे अठाणे य ॥३२॥ स्थण्डिलस्थायिनो वा, एते पश्चाऽपि सार्था भवेयुः। भएडीसार्थवहिलकसार्थयोर्मध्यादेकैको द्विविधः-शुद्धः, तथा अष्टौ सार्थवाहा अष्टौ वाऽऽदियात्रिकाः एभिः पदैः अशुद्धश्च । शुद्धो नाम-योऽनवमाने प्रेरितः, अवमाने प्रेरि- कियन्तो भङ्गा उत्तिष्ठन्ते इत्याहतोऽशुद्धः । सार्थवाह श्रादियात्रिको वा यो वा तत्र प्रधानः एतेसिं तु पयाणं, भयणाए सयाइँ एक्कपत्रं तु । स यदि मिथ्यादृष्टिस्तदा समर्थो मिथ्यात्वपरिगृहीत इति कृत्वा नाऽनुगन्तव्यः' गमणे अदणे य ठाणे य'ति गमने-यः वीसं च गमा नेया, एत्तो य सयग्गसो जयणा ।।६३८॥ सार्थों मुदुगतिः अच्छिन्नेन वा पथा ब्रजति, अदनं-भो- एतेषां पदानां संयोगेन भजनायां-भङ्गरचनायां विधीयमाजनं तद्वैलायां यस्तिष्ठति स्थान--स्थएिडले यो निवेश नायामेकपश्चाशत् संख्यानि शतानि विंशतिश्च गमा-भङ्गका करोति ईशः शुद्धः। ज्ञेयाः एत्तो य सयग्गसो जयण' त्ति श्रार्षत्वादेषु शुद्धाअथ स्वपक्षपरपक्षाऽवमानं व्याख्यानयति शुद्धेषु सार्थवाहाऽऽदियात्रिकेषु भद्रकमान्तेषु अल्पबहुत्व चिन्तायां शताग्रशः-शतसंख्यामेदा यतना भवति । समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य। अमुमेवाऽर्थ भाष्यकारः प्रकटयन्नाह-- आयोसंजमदोसा, असई य सपक्खवजेण ॥६३३॥ कालुटॉयी कालनिवे सि, ठाणट्ठातीय कालभोगी य । स्वपक्षः-श्रमणाः, श्रमण्यश्च, परपक्षो-लिङ्गिनो, गृहस्थाश्च । उग्गतऽणथमियथंडिल-मज्भरह धरंतसूरे य॥६३६।। इह लिङ्गिनोऽन्यतीर्थिकाः प्रष्टव्याः, ईदृशेन भिक्षाचरवर्गण इह पूर्वाऽर्द्धपश्चाऽर्द्धपदानां यथासंख्यं योजना, तद्यथापाकीणे पर्याप्तमलभमानानाम् अात्मसंयमदोषा भवन्ति । कालोत्थायी नाम सार्थो-य उद्गते सूर्य उत्तिष्ठते; चलतीत्यर्थः। तत्राऽऽत्मदोषाः परितापनादिना, संयमदोषास्तु कन्दाss कालनिवेशी-योऽनस्तमिते रात्रिप्रथमायां पौरुष्यां निवेश दिग्रहणनेति । अथवा-अनवमानं सर्वथैव न प्राप्यते ततो कृत्वा तिष्ठति, स्थानस्थायी-यः स्थरिडले जिकादौ तिष्ठति, ऽवमानस्याऽसति स्वपक्षावमानं वर्जयित्वा यत्र परपक्षाऽव कालभोजी-यो मध्याह्न सूर्य वाऽपि ध्रियमाणे भुङ्क्ते । मानं भवति तेन गन्तव्यम् । तत्र जनो भिक्षाग्रहणे विशेवं जानाति हमे श्रमणा एते तु तनिकादय इति । एतेसिं तु पयाणं, भयणा सोलसविहा उ कायचा । __ "गमणे, अदणे य, ठाणे य" त्ति पदत्रयं व्याचष्टे- सत्थपणएण गुणिया, असीतिभंगा तु णायचा ह४०॥ गमणं जो जुत्तगती, वडगापल्लीहि वा अछिम्मेण । एतेषां चतुर्णा पदानां षोडशविधा भजना कर्तव्या। तद्यथा कालोत्थायी कालनिवेशी स्थानस्थायी कालभोजी १ । अका. थंडिल्लं तत्थ भवे, भिक्खग्गहणे य वसही य ।'६३४॥ लोत्थायी कालनिवेशी स्थानस्थायी अकालभोजीशकालोआदियणे भोत्तणं, न चलति अवररहें तेण गन्तव्यं । स्थायी कालनिवेशो अस्थानस्थायी कालभोजी. ३ । कालो स्थायी कालनिवेशी श्रस्थानस्थायी अकालभोजी, ४ । एवमतेण परं भयणा तु, ठाणे थंडिल्लमाईसु ॥९३५॥ कालनिवेशपदेनापि चत्वारो भङ्गाः अवाप्यन्ते । लब्धा अष्टी गमनशुद्धो नाम--यः सार्थो युक्तमतिर्मन्दगमनो; न शीन भताः। एते कालोत्थायिपदेनाऽप्यष्टौ प्राप्यन्ते. जाताः षोडश गच्छतीत्यर्थः । यो वा वजिकापलीभिरच्छिन्नः पन्थास्तेन ग- भङ्गाः । एते च सार्थपञ्चके ऽपि प्राप्यन्त इति पञ्चभिर्गुण्यन्ते, रुति यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति, जिकादौ व गुणिताश्च अशीतिर्भङ्गका भवन्ति । सुखेनैव भिक्षाग्रहण वसतिश प्राप्यते । अदनं--भोजन सत्थाह अद्वगुणिया, असीति चत्ताल छस्सता होति । तालायां यस्तिष्ठति, भुक्त्वा चापराहे न चलति तेन सह ते आइयत्तिगुणिया, सत एका परमवीसहिया॥४१॥ गन्तव्यम् । तेण परं भयगा' तिप्राकृतत्वात्पञ्चभ्यर्थे तृतीया', पूर्वलज्धा अशीतिर्भङ्गकाः प्रतिसार्थप्रत्युपेक्षका भालोचतसो भोजनादनन्तरमपराद्धे यश्चलति नत्र भजना कार्या । यन्ति । यदि सर्वेऽपि साधवः समर्थास्तदानी गन्तुं ततः शुद्धः । अथ सार्थवाहम्याऽनुशापनायां विधिमाहश्रथ न शक्नुवन्ति ततोऽशुद्ध इति । स्थानं नाम-गममादुप रम्य निवेश कृत्वा क्वचित्प्रदेशेषु अवस्थान, तत्र यः स्थण्डि दुबह वि वियत्तगमणं, एगस्स वियत् होइ भयणाओ। लस्थायी स शुद्धः,अण्डिले तिष्ठन्नशुद्ध इति । वृ०१ उ० अप्पत्ताण निमित, पते सत्थम्मि परिसाओ ॥४२॥ ३ प्रक०। (अथ यदुक्तम् अष्टौ सार्थवाहा आदियात्रिकाश्चेति यत्रैकः सार्थवाहः तत्र तमनुशापयन्ति । ये प्रधा-- तदेतत् सत्यवाह' शब्दे वक्ष्यामि।) नपुरुषास्तेऽनुज्ञापयितव्याः । अथ द्वौ सार्थाधिपती ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy