SearchBrowseAboutContactDonate
Page Preview
Page 1334
Loading...
Download File
Download File
Page Text
________________ (१३५) अभिधान राजेन्द्रः । बिहार वा महारइणि गामाखुगामं दृश्अमाये अंतरा से पाडिवहिया उवागच्छिआ, ते यं पाडिवहिया एवं बहआ उसंतो ! समया ! के तुम्मे १, जे तत्थ सम्वराइसिए से भासिज वा बागरिञ्ज वा, राइणियस्स भासमाणस् वा विद्यागरेमाणस्स वा नो अंतरा भासं भासिजा, तो संजयामेव अहाराइथियाए गामायुगामं दूशीजा । (सू०-१२८ ) स भिक्षुराचार्यादिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति । तथा-स भिक्षुराचार्यादिभिः सार्द्धं गच्छन् प्रातिपधिकेन पृष्टः सन् श्राचार्यादीनतिक्रम्य नोत्तरं दद्यात् नाप्याचार्यादी जल्पत्यन्तरभाषां कुर्यात्, गच्छ संयत एव युगमात्रया दृष्टथा यथारत्नाधिकं गच्छेदिति तात्पर्याथेः । एवमुत्तरसूत्रद्वयमप्याचार्योपाध्यायैरिवापरेणाऽपि रनाधिकेन साधुना सह गच्छता हस्तादिसंघट्टो अन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति । किश्च - से भिक्खू वा भिक्खुणी वा दुइजनाले अंतरा से पाडिबहिया उवागच्छिा, ते गं पाडिवहिया एवं वदेजथाउसंतो ! समणा ! अवियाई इतो पडिवहे पासह तं जहा मणुस्सं वा गोगं वा महिसं वा पसुं वा पक्खिं वा सरीसिवं वा जलयरं वा से आइक्खह दंसह, तं नो ग्रहक्खिजा नो दंसिज, नो तस्स तं परिनं परिजाखिजा, तुसिणीए उवेहि, जाणं वा नो जाणं ति वइखा, त श्री संजयांमेव गामाग्गामं दूइज्जेजा ॥ से भिक्खू वा भिक्खुणी वा मामाखुगामं दुइजेज्जा अंतरा से पाडित्रहिया उवागच्छिा, ते यं पाडिवहिया एवं वइज्जा-माउसंतो ! समया ! वियाई इतो पडिवहे पासह उदगपसूयाणि कंदाणि वा मूलाखि वा तथा पत्ता पुप्फा फला बीया हरिया उदगं वा संनिहियं श्रगणि वा संनिक्खितं से आइक्खह० जाव इञ्जिज्जा से भिक्खु वा भिक्खु fी वा गामाशुगामं दूइज्माणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते गं पाडिवहिया एवं उसंतो ! समया ! अवियाई इतो पडिवहे पासह जवसाणि वा ० सेवा विरूवरूवं संनिवि से माइक्खह• जाब दुइज्जिजा || से भिक्खु वा भिक्खुणी वा गामालुगामं दूइजमाणे अंतरा पाडिबहिया० जाब आउसंतो ! समखा ! केवइए इत्तो गामे वा • जात्र रायहाणि वा से आइक्खह • जाब दुइ जिज्जा ।। से भिक्खु वा भिक्खुणी वा गामः गामं इज्जेज्जा, अंतरा से पडिवहिया धाउसतो ! समया ! कवइए इसो गामस्स नगरस्स वा० जाव राय जाव Jain Education International For Private बिहार हाथीए वा मग्गे से आइक्खर, तहेव० जाव दूइज्जिज्जा ।। ( सू०-१२६ ) 'सै' तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद् ब्रूयात्, तद्यथा आयुष्नन् ! भ्रमण !, अपि च किं भवता पearnsaar कश्चिन्मनुष्यादिरुपलब्धः ? तं चैवं पृच्छन्तं तूष्णींभावेनोपेक्षेत, यहिया-जानन्नपि नाहं जानामीत्येवं वदेदिति । अपि च-स भिक्षुप्रमान्तरं गच्छन् केनचित्सम्मुखीमेन प्रातिपधिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवांचक्षीत, जानन्नपि नैव जागामीति वा ब्रूयादिति । एवं यवसासमादिसूत्रमपि नेयमिति । तथा कियद्दूरे ग्रामादिप्रश्नसूत्रपपि नेयमिति । एवं कियाम् पन्थाः ? इत्येतदपीति । किश्श से भिक्खु वा भिक्खुणी वा गामाणुगामं दूइअमाणे अंतरा से गोणं वियालं पडिवहे पेहाए० जात्र चिनचिल्लडं वियाल पडिप पेहाए नो तेसिं भीओ उम्मग्गेलं गच्छिजा, नो मग्गाओ उम्मग्गं संकमिञ्जा, नो गहणं वा वर्ण वा दुगं वा अणुविसिञ्जा, नो रुक्खंसि दुरूहिजा, नो महइमहालयंसि उदयंसि कार्य विउसिजा, नो वार्ड वा सरणं वा सेवा सत्यं वा कंखिजा अप्पुस्सुए० जाव समाहीए तो संजयामेव गामाणुगामं दूइजिजा । स भिक्षुप्रमान्तरं गच्छन् यद्यन्तराले गां- शुभ या दर्पितं प्रातपथे पश्येत्, तथा सिंहं व्याधं यावनिकं तदपत्यं वा व्यालं क्रूर दृष्ट्रा च तद्भयामेवेोन्मार्गेण गच्छेत् न च गहनादिकमनुप्रविशेत् नापि वृत्तादिकमारोहेत्. न खोदकं प्रविशेत् नापि शरणमभिकाङ्गेत् अपि त्वरुपोत्सुकोऽविमनस्कः संयत एव गच्छेत् । एतच्च गच्छनिर्गतैर्विधेयं गच्छान्तर्गतास्तु व्यालादिकं परिहरन्त्यपीति । किच सेभिक्खु वा भिक्खुणी वा गामाणुगामं दूइजमाणे अंतरा से विहं सिया, से जं पुण त्रिहं जाणिजा इमंसि खलु विहंसि बहवे श्रमोसगा उवगरणपडियाए सपिंडिया ग च्छिा, नो तेसिं भीओ उम्मग्गेण गच्छिआ० जाव समाहीए तो संजयामेव गामा णुगामं दूइजेजा (सू०-१३०) 'से' - तस्य भिक्षोर्मामान्तराले गच्छतः ' विहं ' ति श्रटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च श्रामोषकाः स्तेनाः उपकरणप्रतिज्ञया- उपकरणार्थिनः समागच्छेयुः, न तद्भयादु*मार्गगमनादि कुर्यादिति । सेभिक्खु वा भिक्खुणी वा गामाणुगामं दुइजनाये अंतरा से आमोसगा संपिडिया गच्छिआ, वे यं भ्रामोसगा एवं बइ आउसंतो ! समखा ! आहर एयं वत्थं वा पत्तं वा कंबलं वा पायपुंखणं वा देहि शिक्खिवाहि, तं नो दिजा निक्सिविजा, नो वंदिय वंदिय जाइआ नो अंजलि कहु जाइजा, नो कलुगपडियाए जोइजा, भम्मिगाए जायचाए जाइजा, Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy