________________
(१३१३) विहार
अभिधानराजेन्द्रः। इदमेव स्पष्टतरमाह
नो मट्टियागएहिं पाएहिं हरियाणि छिदिय छिदिय विकुभन्भरहियस्स हरणे, उजाणाऽऽइट्टियस्स गुरुणो उ। । जिय विकुञ्जिय विष्फालिय विप्फालिय उम्मग्गेण हरियउबट्टणे समत्थे, दगए वावि ते विउलं ॥ ६४८॥ वाहाए गच्छिजा, जमेयं पाएहिं मट्टियं खिप्पामेव हरियापेसवियम्मि अदत्ते, रमा जइ विउ विसजिया सिस्सा। णि अवहरंतु, एवमाइट्ठाणं संफासे नो एवं करिआ, से पुगुरुणो निवेइयम्मि, हारिंतगराइणो पुचि ॥ ६४६ ॥ ब्वामेव अप्पहरियं मग्गं पडिलेहिजा तो संजयामेव गाअभ्यहितस्य-राजमान्यस्य गुरोराचार्यस्योधानसभाप्रपा- माणुगामं दूइज्जेजा । (सू० १२५) दिषु स्थितस्य हरणं भवति, यदि च कोऽपि युद्धकरणेन वा ___ स भिचुरुदकादुत्तीर्णः सन् कर्दमाविलपादः सन् नो . . तस्योद्वर्तनायांचालनायां समर्थो भवति,ततःस तं निवार्या- रितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटऽऽचार्य प्रत्याहरति । अथ नास्त्युद्वर्तनासमर्थः ततःक्षणमात्र
यित्वोन्मार्गेण हरितवधाय गच्छेत् । यथैनां पादमृत्तिका साधवस्तूष्णीका आसते, यदा प्राचार्यापहारी दूरं गतो भ- हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत् , न चैतत्कुर्यावति तदा सर्वेऽपि साधवो वोलं कुर्वन्ति, अस्माकमाचार्यो
च्छेषं सुगममिति तो धावत लोका इति । आसन्नस्थिते तु वोलं न कुर्वन्ति,
(२३) मार्गे वप्रादिके गमनविधिमाहमा भूत्परस्परं बहुजनक्षयकारी युद्धविप्लव इति । ततश्च रा
से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे जा साधुभिरभिधातव्यः-अनाथा वयमाचार्यैर्विना प्रत प्राचार्या यथा आगच्छन्ति तथा कुरुत । एवमुक्तोऽसौ द्वि
अंतरा से वप्पाणि वा फलिहाणि वा पासगाणि वा तोरतीयस्य रामो दूतं विसर्जयति, शीघ्रमाचार्यः प्रेषणीय इति । णाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा यदि प्रेषितस्ततो लष्टम् । अथाऽसौ दृते प्रेषितेऽप्याचार्य दरीभो वा सइ परक्कमे संजयामेव परक्कमिजा, नो उज्जुयं न ददाति न विसर्जयतीत्यर्थः । ततः साधवो द्वे त्रीणि वा
गच्छेजा, केवली बूया-आयाणमेयं, से तत्थ परक्कममाणे दिनानि राजानं दृष्ट्रा ब्रुवते-अस्मान् विसर्जयत येन गु
पयलिज वा पयलिज वा से तत्थ पयलमाणे वा पयलरूणामुपकण्ठं गच्छामः । कीदृशा वयं गुरुविरहिता अत्र तिष्ठन्तः, स्वाध्यायादिकं चात्र न किमपि निर्वहतीत्यादि |
माणे वा, रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाएवमुक्ते यद्यपि ते शिष्या न राज्ञा विसर्जितास्तथापि गुरूणां ओ वा वल्लीमो वा तणाणि वा गहणाणि वा हरियाणि सन्देशकप्रेषणेन निवेदयन्ति, यथा वयमागच्छामः, ततो वा अवलंबिय अवलंबिय उत्तरिजा, जे तत्थ पाडिपहिया गुरवः 'हारितगराइणो पुवि' ति अपहर्नुः रामः पूर्वमेव
उवागच्छति ते पाणी जाइजा २, तो संजयामेव अवलंनिवेदयन्ति, अहं शिष्यानप्यानयामि अतः स्थानपालाना
बिय अवलंबिय उत्तरिजा तो संजयामेव गामाणुगामं मादेशं प्रयच्छत, येन ते तान्न गृहन्तु. एवं निवेदिते यतनया संक्रमणं कुर्वन्ति । वृ० १ उ० ३ प्रक० । नि० चू०। दूइजेजा । (सू० १२५४) जे भिक्खू वेरजं विरुद्धरज्जं सजं गमणं सजं आगम-|
सभिक्षुओमान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्य
स्मिन् संक्रमे तेन ऋजुना पथा न गच्छेत् , यतस्तत्र गणं सजं गमणाऽऽगमणं करेइ करतं वा साइजइ ॥१७७।।
दिौ निपतन् सचित्तं वृक्षादिकमवलम्बते, तचायुक्तम् । जेसिं राईसं परोप्परं वेररजं जेसिं राईणं परोप्परं गमणाग- अथ कारणिकस्तेनैव गच्छेत् , कथञ्चित्पतितश्च गच्छतो मणं विरुद्धं तं वेरजविरुद्धरज । सज्जगहणावट्टमाणा काल- बल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्या सं ग्गहणं । अहवा-अभिक्खं गमणं करेति पनवगं पहुच गमणं, यत एवं गच्छेदिति । प्राचा०२ श्रु०१०३०२०। अण्णट्ठाणातो पागमणं, गन्तुपडियागयस्स गमणाऽऽगमणं । (पङ्कादिसंक्रममार्गः 'गईसंतरण' शब्दे चतुर्थभागे १७४० एवं जो करे तस्स प्राणादिया य दोसा, चउगुरुं च से पृष्ठे उक्तः ।) पच्छितं । एसो सुत्तत्थो। नि०चू०११ उ०। ('नदीसंतर- किच-यवसाऽऽदिसंसृष्टे मार्गे विधिमाहणविधिः 'ईसंतरण' शब्दे चतुर्थभागे १७४२ पृष्ठे उक्तः।) से भिक्ख वा भिक्खुणी वा गामाणुगामं दइजेमाणे -
से भिक्खू वा भिक्खुणी वा उदउन वा कार्य ससिणि- तरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काथि खं वा कायं णो मामलेज वा नो पमजेज्ज वा, अह पुण वा परचक्काणि वा से णं वा विरूवरूवं संनिरुद्धं पेहाए विगमोदए मे काए छिन्नसिणेहे तहप्पगारं कार्य प्राम- सइ परकमे संजयामेव णो उज्जुयं गच्छेजा, सेणं परो सेजिज वा जाव पयाविज वा तो संजयामेव गामाणु- णागमो बइजा पाउसंतो! एस णं समणे सेणाए अभिगामं दूइजेजा । (सू०-१२४४) आचा० २ श्रु० १ चू० निवारियं करेइ, से णं बाहाए गहाय भागमह, से णं ३ १०२ उ०।
परो चाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया० उदकोत्तीर्णस्य गमनविधिमाह
जाव समाहीए तो संजयामेव गामाणुगाम दइज्जेज्जा। से भिक्ख वा भिक्खुणी वा गामाऽणगामं दइज्जमाणे | (सू०-१२५४)
१२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org