SearchBrowseAboutContactDonate
Page Preview
Page 1319
Loading...
Download File
Download File
Page Text
________________ बिहार एवेह समानेतव्या न शेषाः । अथवा भणेत् ये वा ते घासा धवो भवन्तु परमेतावन्त एवात्र तिष्ठन्तु तत्र किं कर्तव्यमित्याह तत्रैवं शय्यातरेण निर्धारिते सति न कल्पते वासो-न युज्यते तस्यां वसताववस्थातुमिति भावः । अथ नास्त्यपरं मासकरूपप्रायोग्यं क्षेत्रं तत इतरस्या बसतेरलाभे तस्यामेव वसतौ वासोऽनुज्ञातः । तत्र व वसतां यदि प्राघूर्णिकः समागच्छति ततः को विधिः ?, इत्याह ( १३०० ) अभिधान राजेन्द्रः । सकारो सम्मायो, भिक्खग्गहणं च होइ पाहुणए । जइ वसइ जाणओ तहि, भावजई मासियं लहुगं | ६७४। सत्कारो - वन्दनाऽभ्युत्थानादिः सम्मानो-विश्रामणादिः भिक्षाग्रहणमुपविष्टस्य भिक्षाया श्रानयनम् एतत्सर्वमपि प्राघूर्ण के भागते सति कर्त्तव्यं, यदि वसतिर्थेषां वा परिमितानांदसा तदा यावन्तः प्राघूर्णकाः समायाताः तावतो वास्तव्यानन्यत्र विसर्थ प्राघूर्णकाः स्थाप्यन्ते । अथ नामग्राहं गृहीत्वा नियमितानामेव साधूनां सा दत्ता ततः प्राघूरकस्य वसतिस्वरूपं निवेद्यते, निवेदिते च यदि कोऽपि वसतिस्वरूपं जानानोऽपि तत्र वसति तदा श्रापद्यते मालिकं लघुकम् । ततः- faraम्मे भिक्खगहणे, कयम्मि जाणाविश्रो तर्हि वसई । हियन संका-सुरहा उब्भामवोच्छेदो ।। ६७५ ॥ कृतिकर्मणि- विश्रामणादौ भिक्षाग्रहणे च कृते सति वसतिस्वरूपं शापितः सन् रात्रौ बहिर्वसति । यदि शापितोऽपि सन् बहिर्न वजति तदा सागारिकस्य केनचिeatराऽऽदिना हृते-नटे त्र एवमेवादृश्यमाने कस्मिँश्चिद्वस्तुनि शङ्का भवेत्, नूनं यदद्यामुकं वस्तु न दृश्यते, तदेतेषां यः प्राघूर्षको रात्रावुषित्वा प्रतिगतः तेन हृतं भविष्यति, स्नुषा वा बधू रात्रावुद्धामकेन सह गता भवेत्, तत्राऽपि यदि प्राघूरणकस्य शङ्कां सागारिकः करोति तदा तद्द्द्रव्याम्यद्रव्याणां व्यवच्छेदो भवेत् । . एवं वसतौ लब्धायां किं विधेयमित्याह-पडिलेहियं च खतं, थंडिलपडिलेह मंगले पुच्छा । गामस्स व नगरस्स व, मसाणकरणं पढमवत्थं ॥ ६७६ ॥ यदा क्षेत्रं सम्यक् प्रत्युपेक्षितं भवति तदा महास्थरिडलं - शत्रपरिष्ठापन भूमिलक्षणं प्रत्युपेक्षणीयम् अमङ्गलेषु पुच्छति, भगवन्तो ! यूयं तिष्ठन्त एव किमेवम् ? अमङ्गलं कु रूपं, सूरिराह- ग्रामस्य वा नगरस्य वा 'मसाणकरणं ' ति श्मशानस्थापनायोग्यं प्रथममाद्यं वास्तु प्रत्युपेक्षीत इति वाक्यशेषः । इयमत्र भावना - ग्रामनगरादीनां तत्प्रथमतया निवेश्यमानानां वा वास्तुविद्याऽनुसारेण प्रथमं श्मशानवास्तु निरूप्य ततः शेषाणि देवकुलसभा सौधादिवास्तूनि निरुध्यन्ते, लोके तथा दृष्टत्वात् । न च तदमाङ्गलिकम् , एवमत्राऽपि महास्थण्डिलं प्रथमं प्रत्युपेचमाणमस्माकं न अमाङ्गलिक भवतीति । तच्च कस्यां दिशि प्रत्युपेक्षणीयम् ? । उच्यतेदिसा वरदक्खिण्या, अवरा वा दक्खिणाय पुव्वा बा Jain Education International For Private बिहार , अवरुत्तरा य पुम्वा, उत्तरपुव्युत्तरा चेव ।। ६७७ ॥ पउरपाणपटमा, बितियाए भत्तपाय न लभंति । ततियाऍ उवहिमादी, चउत्थी सज्झायँ न करेति ॥ ६७८ ॥ पंचमिचesसंखड, खड्डीऍ गणस्स भेदणं जाण । सतमिए गेलं, मरणं पुरा अट्ठमीए उ ।। ६७६ ॥ प्रथमतो महास्थण्डिलप्रत्युपेक्षणविषया अपरदक्षिणविषया अपरदक्षिणा दिकू । अथ तस्यां नदीक्षेत्रे 'श्रमीए उ प्रथमा अपरदक्षिणा दिकं प्रचुरान्नपाना भवति तस्यां प्रत्युपेक्षमाणायां प्रचुरमन्नपानं प्राप्यत इत्यर्थः, यदि तस्यां सत्यां द्वितीयां दक्षिणां प्रत्युपेक्षन्ते तेन भक्तपानं म लभन्ते । अथ प्रथमायां कोऽपि व्याघातस्ततो द्वितीयामपि प्रत्युपेक्षमाणाः शुद्धाः । एवमुत्तरास्वपि दिनु भावनीयम् । तथा तृतीयस्याम् 'उवहिमाइ' त्ति उपधिर्वापात्रादिकः स्तेनैरपहियते तस्मिंश्चापहते तृणप्रहरणानिलेवनादयो दोषाः, चतुर्थ्यां स्वाध्यायं न कुर्वन्ति-स्वाध्यायः कर्त्तव्यो न भवतीत्यर्थः, पञ्चम्यामसंखड - कलहः साधूनां भवति, प गणस्य- गच्छस्य भेदनं द्वेधीभवनं जानीहि, सप्तम्यां ग्लानं लानत्वं साधूनां जनयति, अष्टम्यां पुनर्मरणमपरस्य साधोरुपजायते । श्रमुमेव गाथाद्वयोरूमसमकगाथया प्रतिपादयतिसमाहीँ य भत्तपाणे, उवगर तुमंतुमा य कलहो उ । भेदो गेल्लनं वा, चरिमा पुरा कडुते अनं ॥ ६८०॥ प्रथमायां भक्तपानलाभेन साधूनां समाधिः- रुचिर्भवति, द्वितीयायां भक्तपानं न लभन्ते, तृतीयायामुपकरणमपहियते, चतुर्थ्याम् एकः साधुरपरं भणति त्वमेवमपराध कृतवान्, अपरो ब्रूते न ममापराधः त्वमेवेदं विनाशितवानित्येवं तुमंतुमा भवति, तस्याः करणेन स्वाध्यायो न भवतीति भावः । पञ्चम्यां कलहो-भण्डनं, षष्ठयां भेदोrogस्य द्वैधीभावः, सप्तम्यां ग्लानत्वम्, चरमा अष्टमी पुनरम्यं साधुं कर्षति पञ्चत्वं प्रापयतीत्यर्थः । एकिकम्म तु ठाणे, चउरो मासा हवंतऽणुग्धाया । प्राणाइणो य दोसा, विराहया जा जहिं भणिया ।। ६८१ ॥ एकैकस्मिन् स्थाने यथोक्तक्रममन्तरेण दक्षिणादीनां दिशां प्रत्युपेक्षणे चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवति । शादयश्च दोषाः, विराधना - भक्तपानलाभो पधिहरणादिका या यत्र भणिता सा तत्र द्रष्टव्या । एतेन विधिना यदा क्षेत्रं प्रत्युपेक्षितं भवति तदा किमपरं भवतीत्याह पडिलेहियं च खितं, अह य अहालंदिया आगमणं । नऽत्थि उवस्सयवालो, सब्वेहि वि होइ गंतव्वं ॥ ६८२ ॥ एकतो गच्छ्रवासिभिः क्षेत्रं प्रत्युपेक्षितं भवति अथाप्रान्तरे यथालन्दिकानामागमनं भवति, ते हि सूत्रार्धपौरुच्या या हापयन्तस्तृतीयपौरुष्यां विहारं कुर्वन्तो गच्छवासिभिः क्षेत्रे प्रत्युपेक्षिते समायान्ति तेषां च नाऽस्वि Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy