SearchBrowseAboutContactDonate
Page Preview
Page 1309
Loading...
Download File
Download File
Page Text
________________ विहार (१२६०) अभिधानराजेन्द्रः। क्षिप्याऽन्यत्र नयनं भवेत् । तथा गिरिनदीतटीकया मार्गे ते चव तत्थ दोसा, वितियपदं तं विमुंचतं ॥६००। गच्छतोऽभिघातो भवेत् । 'रुक्खो ल' ति यद्यार्दीकरण- | एतदनन्तरोक्तं प्रायश्चित्तदोषजाल द्वितीय पदं च प्रावृषिभयाद् वृक्षमालायते स च वृक्षः प्रबलवातप्रेरिततया पतेत् , भणितम् । अथ वर्षासु-वर्षाराने अश्विनकार्तिकरूपे चरति तत्राऽऽत्मसंयमविराधना । तथा यस्य वृक्षस्याधस्तिष्ठति- ततश्चतुर्लघुकाः प्रायश्चित्तं, त एव च षद्कायविराधनादयो तस्योपरि चित्रकादिकः श्वापदः आरुढो भवेत् तेनानागा- दोषाः। ढमागाढं पा परिताप्येत तेणे' त्ति अवहमानेषु मार्गेषु तदेव च द्वितीयपदमभिधीयतेद्विविधाः स्तेना-विश्वस्ताः संचरेयुः, तैरुपधेर्वा तस्य वा असिवे प्रोमोयरिए. रायढे भये व गेल। साधोरपहारः क्रियेत । अकाले वा परिभ्रमन् स्तेनक इति शङ्कवेत ?-'गिलाणे' ति तीमनादिके चोपभुक्ने अजीर्य नाणाइतिगस्सऽढा, वीसुंभण पेसणेणं वा ॥६०१॥ अशिव अवमौदर्ये राजद्विष्टे भये वा ग्लानकारणे वा समाणे ग्लानो भवेत् । एवमेतेष्वात्मविराधना संयमविराधना मुत्पशे वर्षासु प्रामानन्तरं गच्छेत् . एतावत्प्रागुक्तमेव द्विती. संयमात्मविराधना वा या यत्र सम्भवति सातत्र योजनीया। यपवम् । अथैतदपरमुच्यते-सानादित्रयस्याऽपि भय योअथ षट्कायविराधनां व्याख्यानयति न्यत्र वर्षासु गच्छेत् तत्र अपूर्वः कोऽपि श्रुतस्कन्धोऽन्यस्या अक्खुबेसु पहेसु, पुढवी उदगम्मि होइ उहो वि।। ऽऽचार्यस्य विद्यते, स च भक्तं प्रत्याख्यातुकामो वर्तते सच उल्लपयावणगणी, इहरा पणगो हरियकुंथू ॥ ५६७॥ श्रुतस्कन्धस्तस्मादाचार्यादगृह्यमाणो ग्यवच्छिद्यते अतस्त दध्ययनार्थे वर्षास्वपि गच्छेत् । एवं दर्शनप्रभायकशास्त्राणाअनुमा-अमर्दिताः पन्थानः प्रावृषि भवन्ति तेषु विहरन् मध्यध्ययनार्थ गच्छेत् । चारित्रार्थ नाम तत्र क्षेत्रे स्त्रीसमुपृथ्वीकार्य विराधयति, तथा द्विविधमापः भौमान्तरिक्षमे स्थदोषैरेषणादोषैर्या चारित्रं न शुद्धयति तन्निमित्तमन्यत्र दाद द्विप्रकारमप्युवकं तदा सम्भवति ततोऽकायविराध वर्षासु गच्छेत् 'बीसुंभणं'-मरणं तत्र यस्याऽचार्यस्य ते ना, वर्षेणाऽऽीभूतमुधिं यद्यग्निना प्रतापयति तदाऽग्निवि शिष्याः स प्राचार्यों मरणमुपगतः, तस्मिश्च गच्छे अपर राधना । यत्राऽग्निस्तत्र वायुरवश्यं भवतीति वायुविराधना आचार्यों न विद्यते अतस्ते वर्षास्वप्यन्यं गणमुपसंपर्नु गऽपि । इतरथा यदि उपधि न प्रतापयति तदा पनकाः संमू च्छेयुः, अथवा-विश्वग्भवनं नाम कश्चिदुत्तमार्थ प्रतिपत्नुछन्ति, तत्संसक्नं चोपधि प्रावृण्वतः प्रत्युपेक्षमाणस्य वा अनन्तकायसाहनादिनिष्पन्नं प्रायश्चित्तम् । हरितानि वा कामस्तस्य विशोधिकरणार्थ गच्छेत् । 'पेसणेणं व ' त्ति दूर्वादीनि तदानीमचिरोद्रतानि चिरन्तनानि च भवेयुः ततो कश्विदाचार्येणान्यतरस्मिन् औत्पत्तिके कारणे वर्षास्वपि बनस्पतिविराधना । अप्रत्युपेक्षमाण उपधौ कुन्थुप्रभृतयो-| प्रेषितो भवत्, सच तस्मिन् कारणे समापिते भूयोऽपि गुरूजन्तवः सम्मूर्च्छन्ति, मार्गे गच्छतामिन्द्रगोपसिसुनागु णां समीपे समागच्छेत् । कुत्तिकादयनासप्राणिनो बहवो भवन्ति , ततः त्रस अथ वेदं द्वितीय पदम्कायविराधना, एवं षमापि कायानां विराधना यतः प्रा- पाऊ तेऊ वाऊ, दुब्बलॉ संकामिए अोमाणे।। वृषि विहरतां भवति तो न विदर्तव्यम् । पाणाइसप्पकुंथू, उट्ठण तह थंडिलस्सऽसती ॥ ६०२॥ द्वितीयपदे विहरेदपि कथमित्याह प्रकायेन वसतिः साविता भवेत् , स्थण्डिलानि वा व्यूढाअसिवे प्रोमोयरिए, रायड्ढे भए व गेलो। नि, अग्निकायेन वा प्रतिश्रयो ग्रामो वा दग्धो,वायुकायेन वा श्रावाहादीएसु व, पंचसु ठाणेसुरीएज्जा ॥ ५६८॥ वसतिग्ना 'दुब्बले' सि वर्षेण तीम्यमाना वसतिदुर्बला अशिवे परपक्षतोऽवमौदर्ये या सजाते असंस्तरन् गच्छेत् , पतितुकामा संजाता 'संकामिय' ति संग्रामो धिग्जाराजधिरे विरोधनाभये या गच्छेत् । भये या बोधिकस्तेनस तीयादेः कस्याऽपि प्रत्यनीकस्य संक्रामितो दत्त इत्यर्थः । श्र. मुत्थे यद्यमी मां द्रक्ष्यन्ति ततोऽपहरिष्यन्तीति मत्या वा थवा-संकामय' ति तानि श्राद्धकुलानि अन्यत्र प्रामे सं क्रान्तानि 'ओमाणे' त्ति इन्द्रमहादिषु बहवः पाण्डुराजगच्छेत् , ग्लानो वा कश्चिदप्यत्र सातस्तस्य प्रतिचरणार्थ प्रभृतयः प्रागतास्तैरेव मानं सञ्जातं प्राणादिर्वा माकटिगच्छेद, श्राबाधादिषु वा पञ्चसु स्थानेषत्पन्नेषु प्रावृष्यपि कौशिकादिभिः वसतिः संसक्ला भवेत्, सो वा वसतौ सरीयेत्-प्रामान्तरं गच्छेत्। मागत्य स्थितः, अनुरिनामकैर्वा कुन्थुजीवैर्वसतिः संसक्ता (३) तान्येवाबाधादीनि स्थानानानि दर्शयति समुपजायते, ग्रामो वा सकलोऽप्युत्थितः सचोद्वसीभूतः, आचाहे व भये वा, दुब्भिक्खे वाहवादो हंसि ।। स्थण्डिलस्य वा विचारभूमिलक्षणस्य हरितकायादिभिरभापवाहणे व परेहि, पंचहि ठाणेहि रीइजा ॥ ५६६ ॥ वः समजनि । एवमादिकस्तत्र व्याघातो भवेत्। आवाधं नाम-मानसी पीडा-भय स्तेनादिसमुत्थं दुर्भिक्षप्र अत एव ते साधवः प्रागेवा, विधि विदधतितीतम् एतेषु समुत्पनेषु, अथवा-बाढके-नौपानीयप्रवाहे प्र- मूलग्गामे तिमि तु, पडिवसभेसुं पि तिनि वसहीओ। तिश्रये प्रामे या व्यूढे सति परैर्वा प्रत्यनीकैदण्डकादिभिः ठायंता पेहिंति उ, वियारवाघायमाइट्ठा ।। ६०३ ।। प्रमथने परिभवे ताडने वा विधीयमाने एतेषु पञ्चसु स्था- मूलग्रामो नाम यत्र साधवः स्थिताः सन्ति तस्मिन् तिम्रो नेषु प्रावृष्यपि रीयेत्। वसतीः प्रत्युपेक्षन्ते, प्रतिवृषभग्रामो नाम येषु भिक्षाचर्यया एतं तु पाउसम्मि, भणियं वासासु नवरि चउ लहुगा ।। गम्यते तेष्वपि प्रत्येक तिम्रो बसतीस्तिष्ठन्त एव प्रत्युपे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy