SearchBrowseAboutContactDonate
Page Preview
Page 1302
Loading...
Download File
Download File
Page Text
________________ विहार (१२८१) अभिधानराजेन्द्रः। 'उबुबद्धे'ति पदव्याख्यानार्थमाह रिगह-एकक्षेत्रस्थितानां मार्गणा कर्त्तव्या, कस्य क्षेत्रे भवति उडुबद्धे अविरहियं, एतं जं तेहि होइ साहूहिं । कस्याक्षेत्र; कस्य नाऽभवति क्षेत्रमित्यर्थः। तत्र परस्परोपसम्पदा समाप्तकल्पभूतानां भवत्यन्येषां म कारेइ कुणइ व सयं, गणी वि ओलोयणमभिक्खं ।१६। भवतीत्येवमर्थ तथा चैतदेव नियुक्तिकृत् सविस्तरमाहऋतुबद्ध काले तयोः कारणवशतस्तथास्थितयोस्तत्स्थानमागच्छििभक्षार्थ ग्राम प्रविद्भिर्विचारार्थाय वा नि उउबढे समत्ताणं, उग्गहो एगदुगपिडियाणं पि । र्गत्य मिलनार्थमायद्भिर्गच्छद्भिश्च पुनः स्वस्थानं प्रति प्र- साहारणपत्तेगे, संकमति पडिच्छए पुच्छा ॥ ६८॥ चलद्भिः साधुभिरविरहितं भवति ' ओलोयण ' त्ति पदं पञ्च जनाः समाप्तकल्पा ऊना असमाप्तकल्पाः,ऋतुबद्धे काले व्याख्यानर्यात-योऽसौ गणी प्राचार्यः सोऽपि तयोईयोजन- | बहूनामाचार्याणां परस्परोपसंपदा समाप्तकल्पानामेकद्विकयोरवलोकना-गवेषणामभीक्षणं द्वितीय तृतीये वा दिने स्वयं | पिरिडतानामपि पश्चाप्येककाः सन्तः पिण्डिताः एकपिकरोति अन्यैर्वा कारयति । रिडताः । अथवा-द्विकेन वर्गद्वयन एका-एकाकी एकश्चउपसंहारमाह तुर्वर्गः । अथवा-एको द्विवर्गोऽपरत्रिवर्ग इत्येवरूपेण पि. एएहि कारणेहि, हेमंते गिम्हें अप्पबीयाणं ।। रिडता द्विकपिरिडतास्तेषामेकद्विकपिरिडतानामपिशब्दाधिइदेहमकंपाणं, कप्पति वासो दुवेएहं पि ॥२०॥ स्-त्रिवर्गपिरिडतानां चतुर्वर्गपिण्डितानामपि नत्र त्रिवर्गपिएतैरनन्तरोदितैर्व्याकुलनादिभिः कारणैर्हेमन्ते-शीतकाले ण्डिता द्वावप्येकाकिनावेकत्रिवर्गः, चतुर्वर्गपिण्डितास्त्रय एकाकिन एको द्विवर्गः अवग्रह आभवति । न शेषाणामसप्रीष्मे-धर्मकाले द्वयोरप्यात्मद्वितीययोराचार्योपाध्याययो. माप्तकल्पस्थितानां यदि पुनीं गच्छौ समाप्तकल्पावेकत्र क्षे. धृत्या देहेन चाकम्पयोरचाल्ययोधृतेर्वनकुड्यसमानत्वात् , वे समकं स्थिती स्यातां तदा तत् क्षेत्रमामवति, द्वयोरपिं देहस्य च प्रथमसंहननात्मकत्वात् कल्पते वासस्तदेवमृतुबद्ध तयोः साधारणम् । तश्च साधारण क्षेत्र तेषां समाप्तकरूपतकालविषयाणि सूत्राणि भाष्यकृता प्रपश्चितानि । (व्य० ४ या प्रत्येक स्थितानां मध्ये ये सूत्रार्थनिमित्तं यानुपसम्पद्यन्ते उ०।) (वसतिविषयः 'वसहि' शब्देऽस्मिन्नेव भागे ६६८ तत उत्तीर्य तेषामुपसम्पद्विषयाणामाभाब्यतया संक्रामति । पृष्ठादारभ्य रष्टव्यः) तथा चाह-साधारण क्षेत्र प्रत्येक व्यवस्थितमपि प्रतीच्छके अस्य (6) सूत्रस्य सम्बन्धमभिधित्सुराह प्रतीच्छकादुत्तीर्य तेषां संक्रामति ते हि प्रतीच्छाकास्तन्निंइति पत्तेया सुत्ता, पिंडगसुत्ता इमे पुण गुरूणं । श्रामुपपन्नास्ततस्तेषां क्षेत्रमितरेषां संक्रामति । अथ प्रतीच्छदुप्पभिई तिप्पभिई, बहुत्तमिह मग्गणा खेत्ते ६६ ॥ का नोपसम्पद्यन्ते केवलं 'पुच्छ 'त्ति पृच्छामाचं सूत्रार्थवि. इत्येवमुपदर्शितेन प्रकारेणाऽष्टी प्रत्येकानि-प्रत्येकभावीनि षया क्रियते तदा 'पुच्छ ' त्ति इत्यादिना मार्गणा कर्तव्या। सुत्राण्युक्तानि प्रत्येकानन्तरं चः समुदाये इति, इमे पुनद्वै ब अत्रैव विशेषमाहक्यमाणे पिण्डकसूत्रे । केषां पिण्डक इत्याह-गुरूणामाचा- अप्पवितियप्पतइय-द्वियाण खेत्तेसु दोसु दोण्हं तु । र्यादीनाम् । प्राचार्यादिसमुदायविषये इत्यर्थः । अनेन सम्ब- उद्धवद्धे होइ खेतं, गमणागमणं जतो अस्थि ॥६६॥ न्धेनायातस्यास्य(सू०६)व्याख्या-'से' शब्दोऽथशब्दार्थः। अथ एकस्मिन् क्षेत्रे एक आचार्य उपाध्यायो वा आत्मद्वितीयः प्रामे वा यावत्करणात्-'नगरंसि वा पट्टणंसि वा मडंबंसि स्थितोऽपरस्मिन् क्षेत्रे अपर प्राचार्य उपाध्यायो गणावच्छेवा' इत्यादिपरिग्रहः, सन्निवेशे वा बहूनां द्वित्रिप्रभृतीनामाचा- दको घाऽऽत्मतृतीयःस्थितः, केवलं परस्परमुपसंपदा ततस्तयोपाध्यायानामात्मद्वितीयानां बहूनां द्वित्रिप्रभृतीनां गणाव यो योरपि क्षेत्रयोरात्मद्वितीयात्मतृतीयस्थितयोः ऋतुबद्धे च्छेदकानामात्मतृतीयानां हेमन्तग्रीष्मयोश्चरितुं कल्पते - काले तदुभयमपि क्षेत्रमाभाव्यं भवति । कुत इत्याह--गमन्योन्यनिश्रया परस्परोपसंपदा । अथ प्रामे वा यावत्सनि नागमनं यतः परस्परमस्ति परस्परोपसंम्पन्नत्वादतः समाबेश वा बहूनामाचार्योपाध्यायानामात्मतृतीयानां बहूनां ग सकल्पतया भवत्याभाव्यमिति । णावच्छेदकानामात्मचतुर्थानां च वर्षावासं वस्तुं कल्पते (११) सम्प्रति यैः कारणैरुपसम्पद्यते तान्याहअन्योन्यनिश्रयेत्येष सूत्रसंक्षेपार्थः ॥६॥ अत्र बहुत्वव्याख्या खेत्तनिमित्तं सुहदु-क्खतोबसुत्तत्थकारणे वाऽवि । नार्थमाह-दुप्पभिड' इत्यादि द्विप्रभृति त्रिप्रभृति वा पत्र बहुत्वमवगन्तव्यम् । किमर्थमिदं सूत्रमिति चेत्, उच्यते-इह असमत्ते उवसंपय-समत्ते सुहदुक्खयं मोतुं ॥ ७० ॥ मार्गणा क्षेत्रे कर्तव्येत्येतदर्थम् एकस्मिन् क्षेत्र स्थितानां क असमातस्य असमाप्तकल्पस्योपसम्पद्भवति क्षेत्रनिमित्तं सु. स्य क्षेत्रमाभावति कस्य नेति चिन्तायां ये परस्परनिश्रया: खदुःखहेतोर्वा सूत्रार्थकारणाद्वा। किमुक्तं भवति-अन्यत् ता. समाप्तकल्पा वर्तन्ते तेषामाभवति,अन्येषां नेत्येवमर्थमित्यर्थः। दृशं क्षेत्र न विद्यते। यदिवा-असमाप्तकल्पतया विहरतां दु:पतदेवाक्षेपपुरस्सरमाह खं, समाप्तकल्पतया विहरतां सुखमिति सुखदुःखहेतोः, अथहेट्ठा दोएह विहारो, भणितो किं पुण इयाणि बहुयाणं । वा-सूत्रार्थकारणावा असमाप्तकल्पा अन्यं गच्छमुपसम्पद्य न्ते इति, समाप्ते समाप्तकल्पस्य पुनरुपसम्पदि सुखदुःखतां एगक्खित्तठियाणं, तु मग्गणा खेत्त अक्खेत्ते ॥ ६७॥ मुक्त्वा शेषाणि कारणानि द्रष्टव्यानि । समाप्तकल्पा अभ्यऋतुबद्धे काले द्वयोर्विहारोधस्तात्पूर्व द्वितीयसूत्रे उपलक्ष- क्षेत्र तादृशं नास्तीति क्षेत्रनिमित्तं सूत्रनिमित्तं तदुभयनिमिणमेतत् वर्षासु षष्ठसूत्रेण त्रयाणां ततस्तेनैवेदं गतार्थमिति तं वाऽन्यद् गच्छान्तरमुपसम्पद्यन्ते न सुखदुः-खहेतोःसकिम्-किमर्थ पुनरिदानी बहुकानामाचार्यादीनां? सूत्रम्, सू-| माप्तकल्पतया तेषां विहरणे दुःखाभावादिति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy