SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ मतग (१०२) अभिधान राजेन्द्रः । संसत्तग्गहणम्मी, संजमदोसा सवित्थारा ॥ ३७६ ॥ माकं यदि न गृह्णाति ततचतुर्गुरुकाः ये अभिनयश्राद्धास्ते तेनैव प्रतिग्रहेण भोजनं पुनर्निर्लेपनं च कुर्वाणं दृष्ट्वा दुधर्माणोऽमीति मिथ्यात्वं गच्छेयुः । परि प्रतिग्रह आचा नाम हाति ततथा रमपरित्यागः, अथा55त्मनो गृह्णाति ततः परेषामाचार्याऽऽदीनां परित्यागः कृतो भ वति । संसक्तं भक्तं पानं वा प्रत्युपेक्षितं यदि प्रतिग्रहे गृह्णाति । ततः संयमदोषाः सविस्तराः “छक्काय चउसु लहुगा " इत्यादि विस्तरसहिता वक्तव्याः । अथ वारसगरष्टान्तमाह दारलग पव्यजा, पुतो तप्पटिम देव बलि साहू । परियरखेगपडिग्गह, प्रातमखुन्वालसा हेयो ||२८०॥ "वारसपुरं नगरं तर अभय सेो गया, तर अमो वारसगो नाम, सो पतेगबुद्धो, घरसारं पुत्तस्स दाउ निसि रिय पव्वश्रो, तस्स पुतेण पिउभरतीय देवकुलं कारिता रयहरणमुहपोलियपडिमा उपिया, तत्यय सत्तामारो पयमिश्र, तत्थ य एगो साहू एगपडिग्गहधारी पडिग्गहए भि यं घेतंभों तत्व पडिग पुलो पाल धेनुं स ateरिडं तेणेव पडियरिश्रो दिडो, तेहिं निच्छूढो, तस्स श्र सिंव साहूणं वोच्छेश्रो तत्थ जाओ ।" अथ गाथाऽक्षरा र्थः- वारत्रकेण प्रवज्यायां गृहीतायां पुत्रस्तस्य वारजकस्य प्रतिमां देवकुले करत्। तत्र च क्ली प्रचलिता, साधुर्थ केन प्रतिग्रहेण भिक्षार्थमायात्, प्रतिचरणं च कुर्वाणस्तेनैव प्रतिग्रहेणाचमनं निर्लेपनं कुर्वाणं दृष्ट्वा तस्योद्वालना- निष्काशना कृता, तस्यान्येषां च साधूनां व्यवच्छेदः कृतः । एवं मा कस्याऽग्रहणे उड्डाहो भवेत् । अथ प्रमाणद्वारमाह जो माग पत्थो, सविसेसतरं तु मत्तगपमाणं । दोसु वि दव्यग्गहणं, पासावासासु अहिगारो ||३८१|| यो मागधदेशोद्भवः प्रस्थः दो असो पस दो प या हो उसेरवाहि पत्थो।" इति कर्मनिष्यन्नस्ततो मागधप्रस्थात् सविशेषतरं मात्रकप्रमाणं भवति । तेन च माप्रसद्वयोरपि ऋतुबद्धवपयासपो गुरुग्लानाऽऽदियोग्यभक्लपानद्रव्यस्य ग्रहणं क्रियते । अन्ये तु द्वावकृते ( दोसु वि नि) प्रति म मात्रके पान । वर्षावासे तु विशे तो मात्रकेणाधिकारः, यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति । यतः कदाचित् वर्षे निपत्ना चरितुं न शक्यते ततः पानकेन बिना प्रतिग्रहो लेपकृतो भवति । अथवा वर्षावासे भने पार्न संसम्पत इति कृत्या मात्रकेण तस्य शोधन कार्यम् । प्रकारान्तरेण मात्रकप्रमाणमाहसुक्कुभोदणस्स, दुगाउदारामागच्यो साहू । जति एगट्टा, एवं खलु मत्तगपमाणं ॥ २८२ ॥ शुष्कौदनस्याम्यभाजनगृहीतेन तीमनेनार्द्रस्य भृतं यदेकस्थाने एकवारं द्विगव्यूतमात्रादध्वन श्रागतः साधुर्भुङ्क्ते, तत्तु मात्रमा मन्तम्यम् । Jain Education International मतग यदि वा भत्तस्स व पावस्स व एमतरागस्स जो भवे भरियो । पतो साहुस्स उ, वितियं पिय मत्यपमाणं ॥ ३८३॥ भक्तस्य वा पानस्य या अनयोरेकतरस्य यद भूतं सदेकस्य साधोः पर्याप्तं भवति, पतत् द्वितीयमपि मात्रकप्रमाणमवगन्तव्यम् । अथ हीनद्वारमाह हरस्सेमे दोसा, श्रोभायणे खिसखा गलते य । छबिराहणा भा-भेदों जं वा गिलाणस्स ॥ ३८४॥ डहरस्य - यथोक्तप्रमाणाम्लघुतरस्य मानकस्येमे दोषाः । तथथा - अपभ्राजना तल्लघुतरं मात्रकमतीव भ्रियमाणं दृष्ट्रा लोको ब्रूयात्-अहो अमी बुभुक्षादुःखभग्नाः प्रजन्ति । अथवा भक्तपानं परिगलद्विलोक्य अहो अमी च सन्तुष्टा एवं सिन्यमाना अपि नरायन्तीति चिसां कुर्यात् । अतिभूते गलति पदकायानां विराधना, अथ परिगलनभवात्रघोपयोगं ददाति ततः स्थाप्याऽऽदौ प्रस्वलनस्य भाजनमेवो भवेत् । यद्वा-ग्लानस्योपलक्षणत्वाद बालवृद्धाऽऽदीनां च तेन हरमात्र केणार्या भवति, तनिष्पनं प्रायश्वितम्। तथा पडणं पावते से, पुडीतसपाणतरुगणादीणं । आणि गामं-तराउ गलणे व छकाया ।। ३८५ || डहरमात्रके आकण्डभृते लेपकृतीकारणतया उपावृते - द्घाटिते पृथिवीरजस्त्र सप्राणितरुगणाऽऽदीनां पतनं भवेत् । अथवा प्रामान्तरादतिप्रभूते तस्मिन्नानीयमाने परिगलति पद्वाया विराध्यन्ते। अथाऽधिकद्वारमाह हिस्स इमे दोसा, एगयरस्सोग्गहम्मि भरितम्मि । सहसा मत्तगभरणे, भारादिविर्गिचणियमादी ||३८६ ॥ प्रमाणाधिकस्य मात्रकस्य हमे दोषाः - एकतरस्य भक्तस्य वा पानकस्य वा प्रतिग्रहे भृते सति पधानमात्रके ग्रहणं कुर्यात्, सहसा वा तस्य मात्रस्य भरणे कृते भारेण स्थाणुकण्टकादीनि न प्रेते तथा 35 मविराधना । - या अशोधने संयमविराधना अन्यथ-द्वयोरपि प्रतिग्रहमा यो तयोर्विवेचनं च परिष्ठापनं भवेत् । तत्र पदकायचिराधना । अथ न परिष्ठापयति, ततोऽतिप्रचुरेण भक्षितेन ग्लात्वं भवेत्, यत एवमादयो दोषा अतः प्रमाणयुक्तं प्रहीतव्यम् । अथ शोधिद्वारमाह जर भोषणमावहती, दिवसेणं तलिया चउम्मासा । दिवसे दिवसे तस्स उ, वितिष्णाऽऽरोवणा भणिया । २८७| यति यावतो वारान एकदियसेन मात्रके भोजनं भक्रपानमात्मनो योग्यमावहति, श्रानयतीत्यर्थः । तावन्ति चतुर्लघूनि । श्रथ दिवसे दिवसे मात्रकं परिभुङ्क्ते, ततो द्वितीयप्रायथिसेनाऽऽरोपण भणिता किमु भवति द्वितीये दिवसे मात्रकं वाचतो वारान् परिभुक्तायन्ति चतुर्गुरुकासि एवं तृतीये पहलघु, चतुर्थे षड्गुरु, पञ्चमे छेदः, षष्ठे मूलं, समे अनवस्थाप्यम् मे पाराम्बिकम् गतं शोधिद्वारम् For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy