________________
(१२६६) विसोहि अभिधानराजेन्द्रः।
विसोहि ोगो दिनो । तत्थ य 'तरुणा सरजुवाणा इमं साहिणिय | सिक्खाविया-ममं रयण संवाहिती अक्वाणयं पुच्छिगायंति
जासि, जाहे राया सोउकामो, जा सामिणि ! राया पष"तरियव्वा य पइराणा, मरियव्वं वा समरे समत्थेणं।।
दृड किंचि ताव अक्खाण्यं कहेहि, भणइ, कहेमि-एगश्रसरिसजणउल्लावा, न हु सहियव्वा कुलप्पसूएणं ॥१॥"
स्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा श्रागया , अस्या अक्षरगमनिका-तरितव्यावा-निर्वोढव्याचा प्रतिक्षा दक्खिरणेणं मातिभातिपितीहिं तिरह वि दिराणा, जणतामर्तव्यं वा समरे समर्थन, असदृशजनोलापा नैव सोढव्याः
श्रो श्रागयाओ । सा य रतिं अहिणा खइया मया, एगो कुले प्रसूतेन । तथा केनचिन्महात्मनैतत्संवाद्युक्तम्-“लज्जा तीए समं दहो, एगो अणसण वट्टो, एगेण देवो भारागुणौघजननी जननीमिवाऽऽर्या-मत्यन्तशुद्धहृदयामनुवर्तमा- हिनो । तेण संजीवणो मंतो दिएणो, उज्जीवाविया, नाः। तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थिति
ते तिरिण वि उवट्ठिया, कस्स दायव्वा ?, किं सक्का पक्का व्यसनिनो न पुनः प्रतिक्षाम् ॥१॥" गीतियाए भावत्थो
दोराहं तिराहं वा दाउ?। तो अक्खाह त्ति, भणह-निहाइया जहा केह लद्धजसा सामिसंमाणिया सुभडा रणे पहार
सुवामि, कलं कहेहामि । तस्स अक्वाणयस्स कोउहश्रो विरया भज्जमाणा एगेण सपक्खजसावलंबिणा अ
लेणं बितियदिवसे तीसे चेव वारो प्राणत्तो, ताहे सा फालिया-ण सोहिस्सह पडिप्पहरा गच्छमाण त्ति ।
पुणो पुच्छह । भणइ-जेण उजियाविया सो पिया, जेण तं सोउं पडिनियत्ता, ते य पट्रिया पडिया पराणीप, भग्गं
समं उज्जीवाविया सो भाया, जो अणसणं पट्ठो तस्स च, तेहिं पराणीयं, सम्माणिया य पहुणा, पच्छा सुभडवाय
दायव्व ति। सा भणइ-अण्णं कहेहि । सा भणइ-एगसोभंति वहमाणा । एतं गीयत्थं सोउं तस्स साहुणो चिंता
स्स रगणो सुवएणकारा भूमिघरे मणिरयणकउज्जोया अजाया-एमेव संगामत्थाणीया पव्वजा जइ तश्रो परा
णिग्गच्छता अंतेउरस्स आभरणगाणि घडाविजंति । एगो भजामि तो असरिसजणेण हीलिस्सामि-एस समणगो
भणइ-का उण वेला वट्टर ? , एगो भणइ-रत्ती वट्टा, पच्चोगलिओ त्ति, पडिनियत्तो आलोइयपडिकंतेण पाय
सो कहं जाणड ? , जो ण चंदं ण सूरं पिच्छा , तो अरियाण इच्छा पडिपूरिया ५ । इयाणि जिंदाए दोराह करण
क्वाहि । सा भणइ-णिद्दाइया, बितियदिणे कहे-सो रगाणं बिइया करणगा चित्तकरदारिया उदाहरणं कीरइ-ए
ति अंधत्तणेण जाणइ । अराण अक्खाहि त्ति, भणह-एगो गम्मि णयरे राया, अराणेसिं रायाणं चित्तसभा अस्थि मम
राया तस्स दुवे चोरा उट्टिया, तेण मंजूसाए पक्खिपत्थि त्ति जाणिऊण महामहालियं चित्तसभं कारेऊण
विऊण समुद्दे छूढा, ते किच्चिरस्स वि उच्छल्लिया, एचित्तकरसेगीए समप्पेह । ते चित्तेन्ति । तत्थेगस्स चित्तगर
गेण दिट्ठा मंजूसा, गहिया, विहाडिया, मगुस्से पेच्छा। स्स धूया भत्तं प्राणेइ, राया य रायमग्गण श्रासेण वेग
ताहे पुच्छिया-क इत्थो दिवसो छूढाणं ?, एगो भणाणमुकेण पह। सा भीया पलाया किहमवि फिडिया गया
चउत्थो दिवसो, सो कहं जाणइ ?, तहेव बीयदिणे कहेपिया वि से ताहे सरीरचिंताए गश्रो, तीए तत्थ कोट्टिमे व.।
इ-तस्स चाउत्थजरो तेण जाणेइ । अराणं कहेह-दो सवराणहि मोरपिच्छं लिहियं । राया वि तत्थेव एगागिश्रो च.
त्तिणाश्रो, एकाए रयणाणि अस्थि, सा इयरीए ण बिस्स. कमणियाओ करेति। सा घि अराणचिनेण अच्छा । रराणो
भइ मा हरेजा, तोऽरणाए जत्थ णिक्खमंती पविसंती तत्थ विट्ठी गया, गिराहामि त्ति हत्थो पसारिश्रो, णट्टा दु
य पिच्छइ तत्थ घडए छोद्रण ठवियाणि, ओलितो घक्खाविया, तीए हसियं, भणियं च रगणाए-तिहिं पाएहिं
उश्रो । इयरीए वि रहं णा हरिउं रयणाणि, तहेव य घ. आसंदरोण ठाइ जाव चउत्थं पायं मग्गतीए तुम सि लद्धो।
डश्रो ओलित्तो। इयरीए णायं हरियाणि ति, तो कई राया पुच्छह-किह त्ति ?, सा भराणा-अहं च पिउणो- जाणह, श्रोलित्तए हरिताणि त्ति ?, विइए दियसे भणरभत्तं आणमि, एगो य पुरिसो रायमग्गे भासेण बेगप्पमु- सो कायमो घडओ, तत्थ ताणि पडिभासंति हरिक्केण एइ, ण से विराणाणं किह बि कंचि मारिज्जामि त्ति । एसु णथि । अरागण कहेहि, भणइ-एगस्स रराणो चत्तारि तत्थाई सरहिं पुराणेहिं जीविया, एस एगो पाओ। बिइओ, पुरिसरयणागि तं जहा-"मित्ती रहकारो, सहस्सजोपाश्रो राया, तेण चित्तकराणं चित्तसभा विरिका, तत्थ | ही तहेव विज्जो य । दिगणा चउराहं करहा, परिणीया इक्किके कुटुंबे बहुश्रा चित्तकरा मम पिया इक्कओ, तस्स नवरमेक्केण ॥१॥" कथं ?, तस्स रगणो अइसुंदरा धूया , वि तत्तिो चेव भागो दियो । तइओ पाओ मम पिया, सा केण वि विज्जाहरेण हडा, ण गाजर कूओऽवि तेण राउलिय चित्तसभ चित्तंतेण पुव्यविढक्तं णिटुबियं, सं- पिक्खिया, रराणा भणियं-जो करणगं भाइ तस्सेव सा। पर जो वा सो वा आहारो सो य सीयलो केरिसो होइ ? तो मित्तिगण कहिय-अमुगं दिसं णीया, रहकारेतो पाणीए सरीरचिंताए जाइ । राया भणइ-अहं किह ण श्रागासगमणो रहो को, तो चत्तारि वितं विचउत्थो पात्रो ?, सा भणह-सव्यो यि ताव चिंतेइ-कुतो लग्गिऊण पहाविया । अम्मि (भि)ो विजाहरो, सहइत्थ आगमो मोराणं ?, जइ वि ताव पाणित्तिलयं होज्ज स्सजोहिणा सो मारिश्रो, तेण वि मारिजंतेण दारितो वि ताव दिट्टीए णिरिक्खिज्जइ, सो भण-सञ्चयं याए सीसं छिन्नं, विजेण संजीवणासहीहिं उजियामुक्खो, राया राओ । पिउणा जिमिए सा घरं गता । रराणा चिया, प्राणीया घरं । रराणा चउराह वि दिराणा । दारिया वरगा पेसिया, तीए पिया माया भणिया-देह ममं ति, भणइ-किह अहं चउराह वि होमि ?, तो अहं अग्गि भरणइ य अम्हे दरिद्दाणि किह रराणो सपरिवारस्स पूयं पविसामि, जो मए समं पविसह तस्साह, एवं होउकाहामो ?. ब्वस्म से रराणा घरं भरियं, दासी य रगणार | ति, तीए समं को अग्गि पविसइ ?, कस्स दायभ्या ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org