SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ विमुव अभिधानगजेन्द्रः। विसुब जाताः पञ्चत्रिंशत् ३५, तस्याः पूर्वोक्तयुक्त्या विशत्या यो पशिर्वाभ्यां गुण्यते. जाता विंशतिः, तया भागो हियते भागो हियते लब्धः एकः १ सूर्यनक्षत्रपर्यायः, पश्चाद- लब्धानि लग्नपर्यायाणां चत्वारि शतानि अष्टपञ्चाशदधिकाघतिष्ठन्ते पञ्चदश. ते च त्रयः पर्यायचतुभांगास्ततस्ते प्रागु- नि ४५८. न तैः प्रयोजनम् शेषाः निष्ठन्ति पञ्चदश १५, ततः क्युक्त्या नवभिः शनैः पञ्चदशाधिकैगुंगयन्ते जातानि सप्त- | प्रागुतगणितक्रमेणागतमश्विनीनक्षत्रस्य लग्नप्रवर्तकस्य चतुविंशतिशतानि पञ्चचत्वारिंशदधिकानि २७४५, ततः पूर्वो- | स्त्रिंशदधिकशतं भागानामेकोनसंख्येषु भागषु द्वितीय विषुवं वयकारेण तावद्वक्तव्यं यावदागतमश्विनीनक्षत्रस्य चतुर्विंश प्रवर्तते। एवं पञ्चम्बपि दक्षिणायनविषुवंषु लग्नं भावनीयम् , दधिकशतभागानामेकोनसप्ततिभागानवगाह्यसूर्यश्चतुर्थवि- साम्प्रतमुत्तरायणविषुवलग्नभावना क्रियते-यदि दशनिधिघुवं प्रवर्तयति.एवमुक्तनीत्या परिभाव्यमानानि पश्चाप्युत्तरा- घुवैरष्टादश शतानि पञ्चत्रिशदधिकानि लमपर्यायाणां भवन्ति पणविषुवाणि अश्विनीनक्षत्रे एवं यथोदितभागाऽतिक्रमे प्र- ततस्विभिरयनविभागैः किं लभ्यमिनि?, गशित्रयस्थापनावर्तन्ते इति । १०-१८३५-३.अत्रान्त्येन राशिना (त्रिकलक्षणेन) राशेर्गुणने तदेवं दक्षिणोत्तरायणविषुवेषु नक्षत्राणि प्रतिपाद्य जानानि पञ्चपञ्चाशत्शतानि पश्चोनराणि ५५०५. ततः प्रालग्नं प्रतिपादयति गुनयुक्त्या आद्यगशिर्वाभ्यां गुण्यते जाना विशनिस्तया भालग्ग दक्षिणायण, विसुवेसु वि अस्सउत्तरं अयणे । गोहियते लब्धे द्वे शते पञ्चमातत्यधिके - ७५, लग्नपर्यायारणां लग्गं साई विसुवेसु, पंचमु वि दक्खिणं अयणे ।।१२।। न तैः प्रयोजनमिति, शेषाः तिष्ठन्ति पञ्च५. मन किल, एक श्चतुर्भाग इत्येकः स्थाप्यते ततः प्रागुनयुक्त्या स नवभिश्शनः दक्खिणमयणे विसुवे, नहयलेऽभिजि रसायले पुस्से। पञ्चदशोत्तरैर्गुण्यते जातानि नवशनानि पञ्चदशोत्तगणि उत्तरअयणे अभिई, रसायले नहयले पुस्से ॥१३॥ ११५, तेभ्यो ऽयाशीत्या पुष्यः शुद्धः, स्थितानि पश्चादष्टौ शदक्षिणायनगनेषु पञ्चस्वपि विषुवेषु अश्वे-अश्वदेवोपलक्षि- तानि सप्तविंशत्यधिकानि ८२७, तेषां चतुस्त्रिंशदधिकेन शते अश्विनौनक्षत्रे लग्नं भवति। किमुक्तं भवति-पञ्चापि दक्षि- तेन भागो हियते लब्धाः पट . पश्चात् तिष्ठात याविंशतिः, सायनविषुवाणि मेषलग्ने प्रवर्तन्ते इति, तथाहि-यदि दश- पद्दभिश्चारलेषादीनि चित्रापर्यन्तानि षट् नक्षत्राणि शुद्धानि, भिर्विषुवैरष्टादश शतानि पञ्चत्रिंशदधिकानि लग्नपर्यायाणां | आगतं स्वातिनक्षत्रस्य लग्नप्रवर्तकस्य चतुस्त्रिंशदधिकशतभवन्ति ततोऽयनद्विभागलपे प्रथमे विषुवे किं लग्नं भवती- भागानामेकोनसप्ततिसंख्येषु भागेषु गतेषु द्वितीय विवं प्रति ? , राशित्रयस्थापना १०-१८३५-१. अत्रान्त्येन राशिना | वर्तते । एवं चतुर्थविषुवचिन्तायामेवं त्रैराशिकम्-यदि दशएककलक्षणेन मध्यो राशिगुण्यते गुणितश्च सन् स तावा- भिर्विषुवैरणादश शतानि पञ्चत्रिंशदधिकानि लमपर्यायाणां नेव भवति एकेन गुणितं तदेव भवतीति' न्यायात् । विषुवं- लभ्यन्ते ततः सप्तभिरयन द्विभागः किं लभ्यमति ?, राशिचायन द्वभाग रूपं भवतीति विषुवपरिमाणकदाचो रा- त्रयस्थापना-१०-१८३५ ७, अचान्त्येन राशिना मध्यराशिशिर्वाभ्यां गुण्यते जाता विंशतिस्तया भागो हियते लब्धा गुण्यते जातानि द्वादश सहस्राणि अष्टौ शतानि पञ्चचत्वाएकनवतिपर्यायाः शेषास्तिष्ठन्ति पञ्चदश, तेषां पञ्चकनापव- रिंशदधिकानि १२८४५, तेषां विंशत्या भागो हियते लब्धानि सना जातात्रयस्ततो नक्षत्रानयनार्थमष्टादशभिः शशि षट् शतानि द्विचत्वारिंशदधिकानि लग्नपर्यायाणां ६५२ शेषादधिकगुणयिष्याम इति गुरुवारराशेरद्धेनापवर्तना जातानि स्तिष्ठन्ति पञ्च ततः प्रागुक्लगणितक्रमेण आगतं स्वानिक्षत्र नव शनानि पञ्चसाधनानि १५. नैनयो गुण्यन्ते जाता- स्य लग्नप्रवर्तकस्य चतुर्विंशदधिकशतभागानामेकोनसप्ततिनि सप्तविंशतिशतानि पञ्चचत्वारिंशदधिकानि २७४५ , ते- संख्येषु भागेषु गतेषु चतुर्थड विपुवं प्रवर्तते. एवं पञ्चस्वपि भ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि पश्चात् पविशति- उत्तरायणेषु विषुवलनं भावनीयम् । इह यदा सूर्यो दक्षिणा शतानि सप्तपञ्चाशदधिकानि २६५७ तेषां चतुर्विंशदधिक- यनविषुवे अश्विन्या प्रवर्तते तदा पाश्चात्यं लग्नं स्वातौ म्याशतेन भागहरखं लब्धा एकोनविंशतिः शेषं तिष्ठत्येकादशो- श्चिन्योश्च मध्ये ऽर्भािजद्वतंते स्म भावि द्वितीयाऽद्धेमध्य च त्तरं शतम् ११.१. तस्मादभिजितो द्वाचत्वारिंशत् शुद्धा शे- भावी पुष्यः,ततो दक्षिणायनविषुवेषु पञ्चस्वपि भाजनमा पास्तिष्ठन्त्येकानसप्ततिः ६६ अत्र एकोनविंशतिमध्यात् त्रयो- स्तल अतिक्रान्तपाश्चात्याद्धार्थतत्वात् पुप्या रसानल दशभिः लेगादीनि उत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धा- भाव्युत्तरार्द्धमध्यभावित्वात् , यदा तु-विरुत्तरायण विश्व नि, अभिजिनक्षत्रं प्रागेव शोधितं, ततः पञ्चभिः श्रवणादी स्वातौ वर्तते तदा पाश्चात्यं लग्नमश्विभ्यां स्वायश्चिन्याश्च नि उत्तरभद्रपदापर्यन्तानि पञ्च नक्षत्राणि शुद्वानि, अभि- मध्य च पुष्यो, भाविद्वितीयाचमध्ये भावि लग्नम् अभिजित. जिनक्षत्रं च प्रागेव शोधितं , ततः पञ्चभिः श्रवणादीन्युत्त- तत उत्तरायणविषुवंषु पञ्चस्वपि पुष्या नभस्तल अतिक्रान्त रभाद्रपदापर्यन्तानि पञ्च नक्षत्राणि शुद्धानि, एकेन च शेगा पाश्चात्या गतत्वात् अभिजित् रसातले भाव्युत्तराद्धमरेवा शुद्धा, आगतमश्विनीनक्षत्रस्य चतुस्त्रिंशदधिकशत-1 चभावितत्वात् तदेवमुक्तं विष्वगतं लग्नम् । भागानामेकोनसप्ततिसंख्येषु प्रथम विषुवं भवति । द्वितीय सम्पति कः कालो निश्चयतो विषवस्येति प्ररूपयतिविषुवचिन्तायामेवं त्रैराशिकम्-यदि दशभिर्विषुवैरष्टादशशतानि पञ्चत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्त ततः प मंडलमज्झत्थम्मि य, अचक्सविमयं गयम्मि सूरम्मि। श्वभिरयनद्विभागैः किं लभ्यमिति राशित्रयस्थापना-१०-1 जो खलु मत्ताकालो, सो कालो होई विमुवस्स ॥१४|| १८३५-५, अत्रान्त्येन राशिना मध्यराशेर्गुणने जातान्येकनव- मण्डलमध्यस्थेः साईद्विनवतिमण्डलमध्यभागवर्तिनीत्यतिशतानि पञ्चसप्तत्यधिकानि ६१७५, ततः प्रागुक्तयुक्त्याss-12ः। अचुर्विषयगते कलया चक्षुर्विषयमतीतो व्यवहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy