________________
( ८) मणुस्मवेत्त अभिधानराजेन्द्रः।
मणोदुहिया कालो वा जोरहा बा, तेणऽणुभावेण चंदस्स ॥ २०॥ | माणेहिं, अरिहंताणं णाणुप्पायमहिमासु । एवं सामाणिअंतो मणुस्सखेते, हवंति चारोवगा य उववरणा । या तायत्तीसगा लोगपाला देवा अग्गमहिसीओ देवीपंचविहा जोतिसिया, चंदा सूरा गहगणा य ॥ २१ ॥ ओ परिसोवबन्नगा देवा अायाहिवई देवा पायरतेण परं जे सेसा, चंदाइञ्चगहनारणक्वत्ता ।
क्खा देवा माणुसं लोग हब्बमागच्छति । ( सत्रणस्थि गती णवि चारो, अपट्टिता ते मुणेयव्या ॥ २२ ॥ १३४) । स्था० ३ ठा० १ उ० । चउहिं ठादो चंदा इह दीवे, चत्तारि य सायरे लवणतोये । पहिं देविंदा माणुसं लोगं हव्वमागच्छंति एवं जधायइसंडे दीवे, बारस चंदा य सूरा य ॥ २३ ॥ हा तिठाणे • जाव लोगंतिता देवा माणुसं लोगं दो दो जंबुद्दीवे, ससिसूरा दुगुणिया भवे लवरे ।
हव्यमागच्छेज्जा । तं जहा-अरहंतेहिं जायमाणेहि लावणिगा य तिगुणिगा, ससिसूरा धायईसंडे ॥ २४ ॥
जाव अरिहंताणं परिणिव्याणमहिमासु । (सूत्र-३२४) धायइसंडप्पभिई, उद्दिष्टुतिगुणिता भवे चंदा ।
स्था० ४ ठा०३ उ०। आइल्लचंदसहिता, अणंतराणंतरे खेत्ते ॥ २५॥ मगुस्सवग्गुरा-मनुष्यवागुरा-स्त्री० । मृगवन्धने, विपा० रिश्वग्गहतारग्गं, दीवसमुद्दे जहिच्छसे गाउं ।
१ श्रु०२ अ०। तस्स ससीहिं गुणितं, रिक्खग्गहतारगाणं तु ॥ २६ ॥ मगुस्ससेणियापरिकम्म-मनुष्यश्रेणिकापरिकर्मन्-न० ।चंदातो सूरस्स य, सूरा चंदस्स अंतरं होति ।
ष्टिवादस्य परिकर्मसूत्रभेद, स० १२ अङ्ग। पण्णाससहस्साई, तु जोयणाणं अणुणाई ॥ २७॥ मणुस्सिद-मनुष्यन्द्र-पुं० । मनुष्येषु परमेश्वरत्वात् राजसूरस्स य सरस्स य, ससिणो ससिणो य अंतरं होति ।
नि, शौ० । रा०।" सणकुमारो मणुस्सिदो, चक्कयट्टी म. माणुसनगस्स बहिया, उ जोयणाणं सयसहस्सं ॥ २८॥
हिड्विओ । पुतं रज्जे ठवेऊण , सो वि राया तवं चरे
॥१॥" उत्त०१८ अ०। स्था। सरंतरिया चंदा, चंदतरिया य दिणयरा दित्ता।
मणुस्सी-मनुषी-स्त्रो०। मनुष्यस्त्रियाम् , जी० ३ प्रति० ५ चित्तंतरलेसागा, सुहलेसा मंदलेसा य ॥ २६ ॥
अधिः । स्था० (उत्तरकुरुमनुजीनां वर्णकः 'उसरकुरा' अट्ठासीई च गहा, अट्ठावीसं च होंति णक्खत्ता । शब्द द्वितीयभागे ७५८ पृष्ठ गतः) । एगससीपरिवारो, एत्तो ताराण वोच्छामि ॥ ३० ॥
मणू-मन-स्त्री० । मनुपूर्वकाणां वैताव्यविद्याधराला विछावट्ठिसहस्साई, णव चेव सयाइ पंचसयराई ।
द्यायाम् , प्रा. चू० १ अ०। एगससीपरिवारो, तारागणकोडिकोडीणं ॥ ३१ ॥
मरणूस-मनुष्य-पुं०। “कगचज." ॥८११७७॥ इति यलोपः। माणुसनगस्स बहिया, तु चंदसूराणऽवद्विता जोगा। "लुप्त-य-र-व-श-ष-सां, श-प-सां दीर्घः " ॥१॥४३॥ चंदा अभिईजुत्ता, सूरा पुण होंति पूसेहिं ॥ ३२ ॥ इति यला पे उतो दीर्घः । प्रा०१ पाद । मनुजे, उत्त०१० अ०। (सूत्र-१७७ ) जी० ३ प्रति।
मणूसजक्ख-मनुष्ययक्ष-पुं० । यक्षमेदे, प्रशा०१ पद। (आसां व्याख्या 'जोइसिय' शब्दे १५६२ पृष्ठे गता)
मणे-मणे-अब्ध० । "मणे विमर्श" ॥॥८।२।२०७॥'मणे' मणुस्सता-मनुष्यता-स्त्री० । मनुष्यभावे , स्था०।
इति विमर्श प्रयोक्तव्यम् । मणे शूरः । प्रा०२ पाद । चउहिं ठाणेहिं जीवा मणुस्सताए कम्मं पगरेंति । तं मणोगय-मनोगत-त्रि० । मनस्येव यो गतो, न बहिर्वचनेजहा-पगइभद्दयाए, पगतिविणीययाए, साणुकोसयाए,
न, अप्रकाशनात् । भ०२ श०१ उ० । कल्प । रा०। मनसि
चेतसि गत स्थित मनोगतम् । उत्त० १ ० । मनसि अमच्छरियाए । ( सूत्र-३७३ )
स्थित , उत्त०१ अ०। अबहिःप्रकाशिते, भ० श. प्रकृत्या स्वभावेन भद्रकता परानुपतापिता या सा प्र- ३३ उ० । मनोविकारे .नि.१ श्रु०३ वर्ग ४ श्र०। विपा० । कृतिभद्रकता तया सानुक्रोशतया-सदयतया मत्सरिकता- ज्ञा० । “मणोगए संकप्पे समुप्पज्जित्था ।" विपा० १ श्रु० परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तयेति । स्था० १०। मनोगतो मनसि व्यवस्थितो नाद्यापि वचसा प्र४ ठा० ४ उ०।
काशितस्वरूप इत्यर्थः । श्रा० म० १ ० । विपा। मणुस्सलोय-मनुष्यलोक-पुं० । मनुष्यक्षेत्रे यावदयं मानु-मणोज्ज-मनोज-त्रि० । “शो प्रः" २८३॥ इति शः सषोत्तरः पर्वतस्तावदस्मिलोक इति । अय मनुष्यलोक इ-म्बन्धिनो अस्थ लुग्या भवति । मणोजम् । मनोरणं । प्रा०२ ति । जी० ३ प्रात०४ अधिः । सू०प्र०।।
पाद । मनोऽनुकूल सुन्दरे, प्रज्ञा० १ पद। तिहिं ठाणेहिं देविंदा माणुसं लोग हब्वमागच्छति । तं मणोऽणुकूल-मनोनुकूल-०1 मनसोऽभिलषिते, वृ. ३ उ० । जहा-अरिहंतेहिं जायमाणेहिं , अरिहंतेहिं पव्यय-मणोदुहिया-मनोदःखिता स्त्री० । मनसो मनसा वा दुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org