SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ (१२३६) अभिधामराजेन्द्रः । विवाहपति सांध सुखधरसस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण पदर्शयन् भगवान् सुधम्मैस्वामी जम्बूस्वामिनमाथित्वेदसंप्रदयां गाचामाद माइ तेयं कालेयं तेणं समएवं रायगिहे नामं नयरे होत्था, वयणओ, तरस यं रायगिहस्स महिया नगरस्स उतरपुरछिमे दिसीभाए गुणसिलए नामं चेइए होत्था, सेखिए राया, चेल्ला देवी । ( सू० ४ ) अथ कथमिदमवसीयते यदुत - सुधर्मस्वामी जम्बूस्वामिनमभिसंबन्धग्रन्थमुक्तवानिति ?, उच्यते-सुधस्थामिवाचनाया एवानुवृतत्वात् श्राह च "तित्थं च सुम्माश्रो, निरवया गणरा सेसा" सुधम्मस्वामिन जम्बुवाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृतेति । तथा षष्ठाने उपोद्घात एवं दृश्यते - यथा किल सुधर्म्मस्वामिनं प्रति जम्बूनामा प्राह-" जा णं भंते ! पंचमस्स - गस्स विवाहपतीय समसे भगवया महावीरे अयम पत्ते, छटुस्स ं भंते ! के श्रट्ठे पनन्ते ?” चि तत एवमिहा पि सुधर्मैव जम्बूनामानं प्रत्युपद्धातमवश्यमभिहितवानव्यवसीयत इति । अयं चोपोद्घातप्रन्थो मूलटीकाता ख मस्तं शास्त्रमाश्रित्य व्यास्यातोऽप्यस्माभिः प्रथमोदेशकमा - श्रित्य व्यापारयते प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येद्द था नेकधाऽभिधानादिति । अयं च प्राण व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादि'ति । 'तेयं काले' ति, ते इति प्राकृतीवशात्तस्मिन् यत्र तनगरमासीत्, एकारोऽन्यत्रापि वाक्यालङ्कारार्थो यथा"इमा णं भंते! पुढवी" त्यादिषु काले अधिकृतावसर्पिणीच विभागलाण इति 'ते' ति तस्मिन् पत्रासी भगवान् धर्मकथामकरोत् 'समय'ति समये-कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनेय 'रायगिदे' सि एकारः प्रथमैकवचनप्रभधः 'कयरे श्रागच्छद्द दित्तरुवे' इत्यादाविव । ततश्च राजगृहं नाम नगरं 'होत्थ' ति अभवत् । नन्विदानीमपि तचगरमस्ती स्यतः कथमुक्रमभवदिति, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्रं तदैवाभयत् न तु सुधर्मस्यामिनो बाचनादानकाले, अवसर्पिणीत्यात्कालस्य तदीयशुभभावानां दानिभावात् । 'वन' त्ति इद्द स्थानके नगरवर्णको वाच्यः, प्रन्थगौखभयादिव तस्यालिखितत्वात् । भ० १ ० १ उ० । " इति गुरुगमभ सागरस्यादमस्य, स्फुटमुपचिताः पचमाअस्य सद्यः प्रथमशतपदार्थापर्तगर्तव्यतीतो विवरणपोतं प्राप्य सद्धीवराणाम् ॥ १ ॥” इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृती प्रथमशतं समाप्तमिति । भ० १ श० १० उ० । अथ द्वितीयं व्याख्यायते तचापि प्रथमोदेशकः तस्य चायमभिसम्बन्धः-प्रथमशान्तिमोदेशकान्ते जीवानामुत्पादविरोऽभिहिततु तेषामेवोच्हासादि चिन्त्यतइत्येवं सम्बन्धस्यास्येदमुपोद्घातसूत्रानन्तरसूत्रम् । गाहा ऊसासखंदर वि य १, पुर्वि २ दिव २, अन्नउत्थि ४ भासा ५ य । देवा य ६ चमरचंचा ७, समय खित्त & उत्थाय १० वीचसए ॥१॥ म० २ ० १ ३० । प रायगिंदचलणदुक्के कंखपश्यसे य पगइपुढवीओ । जाते नेरइए, बाले गुरु य चलाओ ॥ १ ॥ " अधिकृतगाथार्थो यद्यपि वच्यमाणोदेशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते - तत्र 'रायगिहे' त्ति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति उपाध्येयम्। एवमन्यथापीष्टविभयन्ताभ्यसे या 'चल' ति चलनविषयः प्रथमोदेशकः चलाये - लिए' इत्याद्यर्यनिर्णयार्थ इत्यर्थः १, 'दुसे' ति दुःखविषयो द्वितीयः 'जीवो भदन्त स्वयं कृतं दुःखं वेदवती त्यादिननिर्णयार्थ इत्यर्थः २ किमि थ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणा मः स एव प्रकृष्टो दोषो जीवदूषकाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन मदन्त । काङ्ग्रामोदनीय कर्म कृत मि श्याद्यर्थनिर्णयार्थ इत्यर्थः ३, चकारः समुच्चये, 'पग' ति प्रकृतयः- कर्मानुदेशकस्यार्थः, 'कति भदन्त ] क प्रकृतयः ?" इत्यादिवासी ४, 'पुढचीओ' ति रत्नप्रभादिषि व्यः पञ्चमे वाच्याः, कति भदन्त ! पृथिव्यः ?' इत्यादि च सूत्रमस्य५, 'जावतो 'ति यावच्छब्दोपलक्षितः षष्ठः' यावन्तो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिवासी 'नेरइट' सिनेरि कशब्दोपलक्षितः सप्तमः नैरविको भदन्त निरये उत्पद्यमा नः' इत्यादि च तत्सुत्रम् । ७, 'बाले' ति बालशब्दोपलक्षित " म 'एकान्तवालो मदन्त ! मनुष्यः' इत्यादिसूत्रवासी 'गुरु' ति गुरुकविषयो नयमः कथं भदन्त ! जीवा गुरुकमागच्छन्ति इत्यादि सूत्रमस्य यः समुच्चयार्थः 'चलणाओ' ति बहुवचननिर्देशाच्चलनाद्या दशमोद्देशकस्यार्थाः, तत्सूत्रं वैयम्- 'अम्यूथिका मदत ! एवमाख्यान्ति चलद् अचलितमित्यादी'ति प्रथमशतोदेशक प्रहणिगाथार्थः ॥ १ ॥ तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह नमो सुषस्य || ( ० ३ ) । 'नमो सुपस्स' ति नमस्कारोऽस्तु श्रुताय - द्वादशाङ्गीरूपा वायवचनाय मन्यदेवतानमस्कारो मङ्गलाय भवति, न च तमिदेयतेति कथमयं मङ्गलार्थ इति ?, अपोष्यतेश्रुतमिदेवतैव तां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमईन्तो, 'नमस्तीर्थाये' ति भणनात् । तीर्थच तं संसारसागरोचरणासाधारणकारणत्वात् तदाधार त्वेनैव च सहस्य तीर्थशब्दाभिधेयत्वात् तथा सिद्धानपि मलार्थमहन्तो नमस्कुर्वन्त्ये- "काऊनमोहारसियामहिं तु सो मिरहे " इति वचनादिति ॥ ३ ॥ Jain Education International एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततच 'यथोद्देशं निर्देश, इति न्यायमाश्रित्यादितः प्रथमोद्देशकार्य वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्ध For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy