SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ (१२१३) विमाण अभिधानराजेन्द्रः। विमाण विहा परमत्ता । तं जहा-वडा तंसा चउरंसा । तत्थ णं जे ते अक्खाडगसंठाणसंठिया सबभो समंता वेड्यापरिक्तिमावलियबाहिरा ते गंगाणासंठाणसंठिता पण्णत्ता, एवं ता चउद्वारा पत्ता । (सू० १८०४) जाव गेवेज्जविमाणा । अणुत्तरोववाइयविमाणा दुविहा | 'तिसंठिए' त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि सं. पक्षचा, तं जहा-बढे य तंसा य । (सू. २१२) स्थितानि-संस्थानानि येषां तानि, त्रिभिर्वा प्रकारैः संस्थि तानि त्रिसंस्थितानि । 'तत्थति तेषु मध्ये 'पुक्खरकणि'सोहम्मीसाणेसु णं भंते ' इत्यादि सौधर्मेशानयोर्भद 'त्ति पुष्करकर्णिका-पनमध्यभागः, सा हि वृता समोमत! कल्पयोर्विमानानि किंसंस्थितानि प्राप्तानि?, भगवाना परिभागा च भवति । सर्वत इति-दिषु समन्तादिति-वि-गौतम ! द्विविधानि प्राप्तानि, तद्यथा-पावलिकाम विधु सिंघाडगं' ति त्रिकोणो जलजफलविशेषः, एकत:विधानि प्रावलिकाबाखानि च । तत्रापलिकाप्रविष्टानि नाम एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः 'अक्खाडगो' चतु. यानि पूर्वादिषु चतसृषु दिचु श्रेण्या व्यवस्थितानि, यानि रनःप्रतीत एव, वेदिका-मुण्डाकारलक्षणा, एतानि चैवंपुनरापलिकाप्रविष्टानां प्राणप्रदेशे कुसुमप्रकर इस यत ऋमाण्येवावलिकाप्रविधानि भवन्ति, पापायकीर्णानि स्वम्पस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि तानि पुष्पा थाऽपीति । भवन्ति चात्र गाथाःबकीनीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि-विप्र "सब्बेसु पत्थडेसुं, मज्झे घट्ट अणंतरे तंसं। कीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः, तानि च मध्यपतिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते एयंतर चउरंस, पुणो वि बटुं पुणो तंसं ॥१॥ यहूं वहस्सुवार, संसं तंसस्स उप्परि होह। तु पूर्वस्यां दिशि । उक्तं च-पुप्फावकिनगा पुण, दाहिण चउरसे चउरंसं, उइंतु विमाणसेढीभो ॥२॥ तो पच्छिमेण उत्तरतो । पुब्वेण विमाणिद-स्स नत्थि पुप्फावकिमा उ॥१॥''तत्थ पमि' त्यादि, तत्रावलिकाप्र घट्टच बलयगं पिव, तंस सिंघाडगं पिय विमाणं । चउरंसविमाण पिय, अक्वाडगसठियं भणियं ॥ ३ ॥ विष्टायलिकाबाह्येषु मध्ये यानि तानि श्रावलिकाप्रविष्टानि सम्बे पट्टविमाणा, एगदुवारा हवन्ति विग्नेया। तानि त्रिविधानि प्राप्तानि , तद्यथा-वृत्तानि यसाखि चतुरस्राणि । इहावलिकाप्रविष्टानि प्रतिप्रस्तटं विमानेन्द्र तिनिय तंसविमाणे, चत्तारि य होति चउरसे ॥४॥ कस्य पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिक्षु श्रेण्या ध्य पागारपरिक्खिमा, यदृषिमाणा हवंति सम्बे थि। बस्थितानि, घिमानेन्द्रकश्च सर्वोऽपि वृत्तस्ततः पार्श्वब चरसबिमाणाणं चहिसिं वेड्या होह ॥५॥ जत्तो वहविमाणं, तत्तो तंसस्स वेदया हो। तीनि चतसृष्यपि विशु व्यस्राणि तेषां पृष्ठतश्चतसृष्वपि पागारो योधब्बो, अवसेसेहिं तु पासेहि ॥६॥ दिचु चतुरस्राणि तेषां पृष्ठतो वृत्तानि, ततोऽपि-भूयोऽपि प्रावलियासु विमाणा, बट्टा तंसा तहेव चउरंसा । इयत्राणि ततोऽपि चतुरस्राणि, इत्येवमावलिकापर्यन्तस्तत्र पुण्फावगिनया पुण, अणेगविहरूवसंठाणा ॥७॥" त्रिविधान्येयापलिकाप्रविष्टानि । 'तत्थ णमि ' त्यादि , स्था० ३ ठा०३ उ०॥ तत्र यान्यावलिकाबाह्यानि तानि नानासंस्थानसंस्थितानि प्राप्तानि, तथाहि-कानिचिन्नम्यावर्ताकाराणि, कानिचि अधुना त्वायामविष्कम्भादिपरिमाणप्रतिपादनार्थमाहस्विस्तिकाकाराणि, कानिचिद् खडाकाराणीत्यादि । उता सोहम्मीसाणेसुण भते! कप्पेसु विमाणा केवतियं माच-"प्रावलियासु विमाणा , बट्टा तसा तहेव चउरंसा ।। यामविक्खंभेणं, केवतियं परिक्खेवेणं पएणता,गोयमा। पुष्पावकिन्नगा पुण , अणेगविहरूबसंठासा ॥१॥" एवं दुविहा परबत्ता,तं जहा-संखेजवित्थडाय असंखेजवितावद्वाच्यं यावद् प्रैधेयकविमानानि तान्येव यावदावलि-| काप्रविष्टानामावलिकाबाह्यानां च भावात् , परत पाव स्थडा य । जहा नरगा तहा . जाव अणुत्तरोववातिया लिकाप्रविष्टान्येब, तथा चाह-'अशुभरविमाणा से भंते ! | संखेजवित्थडा य असंखेजवित्थडा य । तत्थ णं जे से विमाणा किंसंठिया पत्ता' इत्यादि प्रश्नसूत्रं सुगमम् । भ- संखेजवित्थडे से जंबुद्दीवप्पमाणे, तत्थ जे से असंखेजगवानाह-गौतम! द्विविधानि प्राप्तानि, तद्यथा-'बट्टे य वित्थडा असंखेजाई जोयणसयाई जाय परिक्खे तंसा य'मध्यवर्तिसर्वार्थसिद्धास्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपि ग्यमाणि । उनं च-एग घट्ट पएणत्ता । (सू० २१३ ४) संसा,चउरोय अणुसरविमाणा'। जी०३ प्रति०१ उ० । भ० 'सोहम्मीसाणेसुण भंते!'इत्यादि, सौधर्मेशानयोर्भदन्त ! त्रिसंस्थितानि विमानानि कल्पयोर्विमानानि कियदायामविष्कम्भेन कियत् परिक्षेपेल प्राप्तानि ?, भगवानाह-गौतम! द्विविधानि विमानानि प्रतिसंठिया विमाला पमत्ता, तंजहा-वट्टा तसा चउरंसा।। सप्तानि, तद्यथा-संख्येयविस्तृतानि, असंख्येयविस्तृतानि वत्थ णं जे तं वट्टा विमाणा ते शं पुक्खरकलियासंठाण- च। तत्र यानि तानि संख्येयविस्तृतानि संख्येयानि योजनसंठिया सब्बभो समंता पागारपरिक्खित्ता एगदुवारा प- सहस्राण्यायामविष्कम्भेन संख्येयानि योजनसहस्राणि पत्रसा। तत्थ णं जे ते तंसा विमाणा ते सिंघाडगसंठाण रिक्षेपेण, तत्र यानि तानि असंख्येयविस्तृतानि असंख्येयानि योजनसहस्राण्यायामविष्कम्भेन असंख्येयानि योजनसहस्रा. संठिया दुहमो पागारपरिक्खित्ता एगो वेइयापरिक्खि णि परिक्षेपेण, एवं तावत् वाच्यं यावत् प्रैधेयकविमानामि त्ता तिवारा पता। तस्थ एंजे ते चउरंसविमाणा ते खं| तानि यावत संख्येयविस्तृतानामसंख्येयविस्तुतानां चबा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy