SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ (१२०३) विभत्ति अभिधानराजेन्द्र:। विभासा संभवी तु घडिधोऽयमेव गतिभेदात्पश्चदशधेति । अजी-विभाग-विभाग-पुं० । विभजन-विभागः । विस्तरे, नि० चू० घभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः। २० उ० । व्य० । प्रव०। प्रस्तायोऽवसरो विभाग इत्यनान्तअमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति । सूत्र०१ १०, रम् । विशे। श्रा० मा प्राप्तिपूर्विकायामप्राप्तौ,सम्म०३ का५.अ. १ उ०। ('अणुमाण' शब्दे प्रथमभागे ४०५ पृष्ठे एड । विशे०। नैयायिकसंमतगुणमेदे,व्यक्तापादने, प्रा० म० द्वावपि विभक्ती द्रष्टव्ये ।) (प्रथमाद्वितीयातृतीयाचतुर्थी- १० । अंशे,स्था० ३ ठा० ३ उ०। बंटगो विभागो वेति एगटुं पञ्चमीषष्ठीसप्तमीलक्षणा वचनविभक्कयो ' वयणविभत्ति' आय०४ अ०। शब्देऽस्मिनेव उक्काः ।) विभावण-विभावन-न०। प्रकटा करणे, प्राविर्भावने,सूत्र विभत्तिभाव-विभक्तिभाव-पुं०। विभागरूपे, भ०। २६०१०। अथ विचित्रपरिणाम एव जीवस्य यतो भवति विभावणा-विभावना-स्त्री०। संविभागे, संविभागो विमातदर्शयितुमाह बना भण्यते,यथा-व्रतानां धारण समितीनां रक्षणं कपायाफम्मनो णं भंते ! जीवे नो अकम्मो विभत्तिभावं | णां निग्रह इत्यादि । (६०) विभावनं तु प्राणातिपाताद्विरमपरिणमइ, कम्मो णं जए नो अकम्मो विभत्तिभावं णं यावत्परिग्रहाद्विरमणमिति । वृ० ३ उ० । ('अंतरगिह' परिणमइ ?, हंता गोयमा ! कम्मश्रो शं तं चेव जाव शब्द प्रथमभागे ८८ पृष्ठे सूत्रं गतम् ।) परिणमइ नो अकम्मो विभत्तिभावं परिणमह. सेव। विभावता-विभावता-स्त्री०। विभावस्वभावे, दश. १०। भंते । सेवं भंते ? ति ।। (सू०-४५२) विभावसभाव-विभावस्वभाव-पुं० । स्वभावादन्यथाकरणे द्रव्या०। कम्मो ' मित्यादि, कर्मतः सकाशाम्नो अकमंतः-न कर्माणि विना जीयो ‘विभक्तिभाव-विभाग स्वभावादन्यथाभावो, विभावोऽपि महदव्यथा । रूपं भावं नारकतिर्यग्मनुष्यामरभवेषु नानारूपं परिणाम- नानादेशादिकर्मोपा-धिर्यतो घटते कथम् ॥ ८॥ मित्यर्थः परिणमति-गच्छति, तथा-' कम्मो णं जए' स्वभावात् योऽन्यथामावः स विभावस्वभावः, कथ्यते इति त्ति गच्छति तांस्तान्नारकादिभावानिति । जगत्-जीव- तु महव्यथारूपं लगति । एतच विभावस्वभावस्याङ्गीकरण समूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो "जगन्ति विना जीवस्य नानादेशादिकर्मोपाधिः कथं घटते नानादेशाजमान्याहु" रिति वचनादिति । भ० १२ श०४ उ०। । धनियतदेशकालादिविपाकिकर्मोपाधि वस्य अलमा युविभत्तिभिन्न-विभक्निभिन्न-न० । सूचनो, यत्र विभक्तिव्य- ज्यते, तत उपाधिसंबन्धयोग्यानादिविभावस्वभाव इति । त्ययः--यथा वृक्ष पश्य इति वक्तव्ये वृक्षः पश्यति ध्यात्।। द्रव्या० १२ अध्या०।। अनु० । विशे० प्रा०म० भत्र हि विमरन्यथाप्रयोगाद् विभासग-विभाषक-पुं० । अनुयोगाचार्येण भणितस्य व्याविभक्निभिन्नत्यम् । वृ०१ उ०१ प्रक०। ख्यानस्य सम मापमाणे , विशे। विभाषकस्तु अनुयोगाविभत्तिविपरिणाम-विभक्तिविपरिणाम-पुं० । विभक्तीनां व्य | चार्यभापितस्यैव अनेकधा अर्थमभिधत्ते, यथा-समभावःत्यासे, प्राचा०१७०१०५०। श्राव०। सामयिकं समानां वा-ज्ञानदर्शनचारित्राणां यः समवायः विभव-विभव-पुं०। कृतसफलसंपदि, शा०१ श्रु०१ अकालदम्या समाय एव सामायिक स्वार्थे इकण् प्रत्यय इत्यादि। श्रा०म०१ म्, स०१४६ सम। समृद्धौ,शा०१ श्रु०१७ मा विभव' अ०। श्रा० चू०('भासम' शब्दे पश्चमभागे १५२१ पृष्ठे उदाहरणम् ।) इति किं मदस्ते, उत विभवः किं विवावमुपयासि ? । कर विभासा-विभाषा-स्त्री. विविधा भाषा विभाषा । विषयषिनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम्॥९॥ प्राचा०१ शु०२१०६ उ०। भागव्यवस्थापनेन व्याख्यायाम् , आव०२०। निचू। विभवण-विभवन-न० । विरूपकरणे, नि०चू०१६ उ०। पश्चा। विविधपर्यायशब्दैः स्वरूपकथने,प्रा०म०११०। भास त्ति या विभास त्ति वा वत्तियं ति या एगट्ठा। श्रा०चू० विभवसार-विभवसार-त्रि०। विभूत्युत्कर्षे, पश्चा०८ विव०। १०।०। घा विभवापेक्षायाम् , पश्चा०२ विव०। ध० तथा विभ- साम्प्रतमभ्रपटलदृष्टान्तसमन्वितं विभाषाद्वारमाहवादीनां वित्तवयोऽवस्थानिवासस्थानादीनामनुसारत आनु- एगपए उ दुगाई, जो अत्थे भणइ विभासा उ । कप्येण यो वस्त्राभरणादिभोगः लोकपरिहासाधनास्पदतया योग्यो वेषः कार्य इति भावः। यो हि सत्यप्याये कार्पण्याद् असइ य आसु य धावइन य सम्मइ तेण पासो उ/२०१४ व्ययं न करोति. सत्यपि वित्ते कुचेलत्वादिधर्मा भवति स एकेणं एकदलं, ताहि कयं विइयएण बहुतरगा। लोकगर्हितो धर्मेऽप्यनधिकारी स्यात् । प्रसन्ननेपथ्यो हि पु. तइएण छाइयं तं, तिल्लंबिलमादिगाएहिं ॥२०२॥ मान् मङ्गलमूर्तिर्भवति, मालाच श्रीसमुत्पत्तिः, यथोक्तम्- एकेन छत्रकारेण त्रयाणामात्मीयशिष्याणां छत्रच्छा"श्रीमगलात्प्रभवति, प्रागल्भ्याश्च प्रवर्द्धते । वाफ्यात्तु कुरुते दनार्थमभ्रपटलानि दत्तानि । छत्राण्याच्छादयत । तत्रैमूलं, संयमात्प्रतितिष्ठति ॥१॥" मलमित्यनुबन्धं प्रति तिष्ठती- केन शिष्येण एकमभ्रपटलदलं तत्र छत्रे कृतम् , द्विति प्रतिष्ठां लभत इति । ध०१ अधिक। तीयेनात्मीये छत्रे बहुतराणि द्वित्रिचतुःप्रभृतीनि अभ्रपविभवोचिय-विभवोचित-त्रि०। स्वसमृद्धयनुरूपे, पञ्चा. - | टलानि लापितानि, तृतीयेन बहून्यभ्रपटलानि दत्त्वा हैविव०॥ लाम्लादिभिरूपापैस्तु छत्रं सर्वात्मना छादितम् । किमुक्तंभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy