SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ विन्भम अभिधानराजेन्द्रः। विमंगणाण तेऽसौ ।" उत्त० १५ मा विभ्रमविक्षेपकिलिकिञ्चितादि-| किरियावरणे जीवे संतेगइया समणा वा माहणा वा एववियुक्तत्वम् । विभ्रमो-वक्त्रमनसोचन्तिता विक्षेपस्तस्यैवा- माइंसु नो किरियावरणे जीवे, जे ते एमाइंसु मिच्छ ते भिधेयार्थ प्रत्यनासक्तता, किलिकिश्चितं-रोषभयाभिलाषादि. एवमाइंसु तच्चे विभंगणाणे ३ । अहावरे चउत्थे विभंभावानां युगपदसकृत्करणम् , अादिशब्दात्-मनोदोषान्तरपरिग्रहस्तैर्वियुक्तं यत्तत्तथा तद्रावस्तत्त्वम् ॥ २६ ॥ श्री। गणाणे, जया णं तहारूवस्स समणस्स वा माहणस्स वा पिम्भलगइ-विहुलगति-त्रि०। अर्दवितर्दगतिमत्सु, जं०२वक्ष०ा | जाव समुप्पाइ, से णं तेणं विभंगणाणे समुप्पनेणं विम्भिडिमच्छ-विन्भिटिमत्स्य-पुं० । मत्स्यभेदे, विपा०१ | देवामेव पासइ बाहिरभंतरए पोग्गले परियाइचा पुढेगत्तं श्रु०८० णाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विगुम्वित्ताणं विगुम्वित्ता विम्भिसमाण-विभ्रश्यत-त्रि०। असकृदेदीप्यमाने, प्रा०म० पंचिद्वित्तए तस्स णमेवं भवइ-अस्थि णं मम भइसेसे पा णदसणे समुप्पने मुदग्गे जीवे संतेगइया समणा वा माहणा विभंग-विमङ्ग-। विपरीतो भगः-परिधिप्रकारो यस्मिन् वा एवमाहंसु अमुदग्गे जीवे, ते एवमासु मिच्छं ते तद् विभङ्गमिति । प्रष० २२६ द्वार । प्रज्ञा । सूत्र० । कर्मः। एवमाहंसु चउत्थे विभंगणाणे ४ । महावारे पंचमे विभंमिध्यारष्टेरवधौ, स्था० ३ ठा०३ उ०। पं० सं० । नि००। गणाणे, जया णं तहारूवस्स समणस्सजाव समुप्पाइ विभंगणाण-विभङ्गज्ञान-न० । विरुद्धो, वितथो वाऽयथा से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासह वस्तुभक्तो-वस्तुविकल्पो यस्मिस्तद्विभनं तव तज्ज्ञानं च साकारत्वादिति । मिथ्यात्वसहितायवधी, स्था। बाहिरम्भंतरए पोग्गलए अपरियाइत्ता पुढेगत्तं गाण सत्तविहे विभंगणाणे पसत्ते, तं जहा-एकदि सिलोगा-| जाव विउवित्ता णं चिद्वित्तए तस्स णमेवं भवइ-अस्थि भिगमे १, पंचदिसिलोगाभिगमे २, किरियावरणे जीवे जाव समुप्पने अमुदग्गे जीवे संतेगइय समणा वा मा३, मुदग्गे जीवे ४, अमुदग्गे जीवे ५, रूवी जीवे ६, हणा वा एवमाहंसु मुदग्गे जीवे जे ते एवमाहंसु मिच्छं सम्वमिणं जीवा७ । तत्थ खलु इमे पढमे विभंगणाणे ज- ते एवमाहंसु पंचमे विभंगणाणे ५। पाहवरे छठे विभया यं तहारुवस्स समणस्स वा माहणस्स वा विभंग-| | गणाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा णाणे समुप्पज्जति, से णं तेषं विभंगणाणेणं समु- जाव समुप्पाइ से णं तेणं विभंगणाणेणं समुप्पोणं प्पन्नेणं पासइ । पाईखं वा पडीणं वा दाहिणं वा उदीणं | देवामेव पासइ बाहिरभंतरए पोग्गले परियाइत्ता वा अ-- वा उर्छ वा जाव सोहम्मे कप्पे तस्स यमेवं भवइ-अ- परियाइत्ता वा पुढेगत्तं णाणत्तं फुसित्ता जाव विउधिस्थि यं मम अइसेसे णायदंसणे समुप्पने एगदिसिं लो- चा चिट्रिसए तस्स णमेवं भवह-अस्थि णं मम अइससे गाभिगमे, संतेगइया समणा वा माहणा वा एवमाहंसु | णाणदंसणे समुप्पन्ने रूबी जीवे संतेगइया समणा वा मापंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एव हणा वा एवमासु अरूवी जीवे जे ते एवमाहंसु मिच्छं मासु पढमे विभंगणाणे १। अहावरे दोच्चे विमंग- ते एवमाहंसु छठे विभंगणाणे ६ । अहावरे सणाणे, जया णं तहारुवस्स समणस्स वा माहणस्स वा तमे विभंगणाणे जया णं तहारूवस्स समणस्स विभंगणाणे समुप्पाइ से णं तेणं विभंगणाणेणं समुप्प वा माहणस्त वा विभंगणाणे समुप्पजह से णं न्नेणं पासइ, पाईणं वा पडीणं वा दाहिणं वा उदीणं तेणं विभंगणाणणं समुप्पन्नेणं पासइ सुहुमेणं वाउवा उडे जाव सोहम्मे कप्पे तस्स णमेवं भवइ-अस्थि णं मम अइसेसे णाणदंसणे समुप्पन्ने पंचदिसिं लोकाभि कारणं फुडं पोग्गलकार्य एयंतं वेयंत चलंतं खु गमे संतेगइया समणा वा माहणा वा एवमाइंसु एगदिसिं भंत फंदंतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं तस्स णमेवं लोगाभिगमे जे ते एवमाहंसु मिच्छं ते एवमाहंसु, दोच्चे भवइ-अत्थि णं मम अइसेसे णाणदसणे समुप्पने सबमिणं विभंगणाणे २। अहावरे तच्चे विभंगणाणे, जया णं जीवा संतेगइया समणा वा माहणा वा एवमाहिंसु जीवा चेव अजीवा चेव, जे ते पवमाहिंसु मिच्छं ते एवमाहंसु तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पाइ, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासइ पाणे तस्स णमिमे चत्तारि जीवनिकाया णो सम्मसुवगया भ-- भइवाएमाणे मुसं वयमाणे अदिन्नमादित्तमाणे मेहुणं प वंति, तं जहा-पुढविकाइया आऊ तेऊ वाउकाइया । इच्चेडिसेवमाणे परिग्गहं परिगेएहमाणे वा राइभोयणं भुज एहिं चउहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ सत्तमे वि भंगणाणे ॥ ७ ॥ (सू०-५४२) माणे वा पावं च णं कम्म कीरमाणं णो पासइ, तस्स ण- सत्तविहे, त्यादि सप्तनिध-सप्तप्रकार विरुद्धो मेवं भवह-अस्थि णं मम अइससे णाणदंसणे समुप्पन्ने वितथो वा अन्यथा वस्तुभयो-वस्तुविकल्पो यास्मस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy