SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ (३१) बिहुम अभिधानराजेन्द्रः। विपरिणामित्तर विद्दम-विद्रम-पुं०। प्रवाले, ध०२ अधि०। मा० । स्था०। | विधयरयमल-विधतरजोमल-पुं०। रजच मलं च रजोमले।" विद्दय-विद्वत-त्रि० । अभिभूते, शा०१ श्रु०१०। | विधूते प्रकम्पितेऽनेकार्थत्वाद वा अपनीते रजोमले यैस्ते विद्ध-विद्ध-त्रि० । ताडिते, प्राचा०१ श्रु० ५० ३ उ०। | तथाविधाः । अकर्मसु सिद्धेसु, ल। वृद्ध-पुं० । श्रुतपर्यायाभ्यां महति, "तस्सेस मग्गो गुरुषि विधेयता-विधेयता-स्त्री० । विधेयवृत्ती, विषयताविशेष, ध. सेवा" उत्त० ३२ अ०। “विद्धकहनिरूवियं" प्रा०२ पाद । १अधिक। विपंची-विपञ्ची-स्त्री०। वितन्त्र्यां वीणायाम् , जी०३ प्रति विद्धंसण-विध्वंसन-न। रोगज्वरादिना जर्जरीकरणे, तं०। ४ अधि० । प्रश्न । रा! प्राचा। विनाशे, प्रश्न. ३ आश्र० द्वार । सर्वथा क्षये, स्था०३ ठा०१०।०। बसतेभजने, वृ०१ उ०२ प्रक०। प्रक विपक-विपक्क-त्रि० । विशिष्टपरिपाकमागते, जी. ३ प्रतिक तेरुच्छेदे, शा०१ ध्रु०१०। ४ अधिः । विपक्ख-विपक्ष-पुं । शत्री, उत्त० १४ अ०। विद्धंसणधम्म-विध्वंसनधर्म-त्रि० विध्वंसनं धर्मोऽस्येति ।। विशरारुस्वभावे,गत्वरे, सूत्र०१ श्रु०२१०२ उ०। प्राचा०।। विपक्खभृय-विपक्षभूत-त्रिका तत्पतिबन्धकतयाऽस्यन्तप्रति विद्धकइ-वृद्धकवि-पुं० । रुपादित्वाद्-दः । प्राचीनकवी, | भूते, उत्त० १४ १० । शत्रुभूते, उत्त० १४ १०। प्रा०१पाद। विपञ्चइय-विप्रत्ययिक-नाष्टिवादस्य स्वनामख्याते सूत्रे,सका विद्वत्थ-विध्वस्त-त्रिका प्ररोहसमथै, "विद्धत्था अविद्ध-[विपच्छिय-विपश्चित-पुं० । विदुषि, स्या०। स्था जोणी जीवाणं होइ" दश०४०। विपञ्जय-विपर्यय-पुं०। मिथ्याशाने,द्वा०११ द्वा० । (उद्देशाविद्धि-वृद्धि-स्त्री० । वर्धेन स्वनामख्याते औषधिभेदे, पश्चा० | नुसारेण विपर्ययस्वरूपं 'पमाण' शब्दे पश्चमभागे ४५३ पृविव० । कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादिग्रहणे, ष्ठे गतम् ।) (विशेषः 'खाई' शब्दे ३ भागे ७३५ पृष्ठे गतः।) विपा०१६०१० विपणोद्धय-विप्रणोदयत-त्रि०। विविधैः प्रकारैः संसारभाविद्धिकर-वृद्धिकर-पुं० 1 समृद्धिहेती, “दस नक्वत्ता पाण- वनादिभिः प्रेरयति, आचा० १ श्रु०५० २ उ०। स्स विद्धिकरा" स्था० १० ठा०३ उ०। विपत्ति-विपत्ति-स्त्री० । कायस्यासिद्धी, वृ०१ उ०२ प्रक०। विद्यण-विदध्वा-अव्य० । वेधं कृत्वेत्यर्थे, सूत्र. १७०५ विपत्तिशब्देन कायस्यासिद्धिरत्राभिधीयते । तदुक्तम्-"संअ०१०। प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता । सम्प्राप्तिः सिविधम्म-विधर्मन्-०। विगतो धर्मो येभ्यस्ते विधर्माणः।। धिरर्थेषु, विपत्तिश्च विपर्ययः॥१॥" ०१ उ०२ प्रक०। धर्मरहितेषु, प्रति। विपरामसंत-विपरामृशत-त्रि०। विविधमनेकप्रकारं विषयाविधम्ममाण-विधर्मयत-त्रि० । विगतधर्म कुर्वति, विपा०१ भिलाषितया परामृशत्युपतापयतीति । दण्डकशतताडनाश्रु.१०। दिभिर्घातयति, प्राचा०१ ध्रु०५ १०१ उ०। नानापीडाकरविधका-विधवा-स्त्री०। रण्डायाम् , नि० चू०८ उ०। गर्वधकरणे, प्राचा०१ श्रु०८ १०२ उ० । विधाण-विधान-न० । यद्येन प्राप्तव्यं तस्य करणे, "असंसयं | विपरिकुंचिय-विपरिकुश्चित-न। अर्द्धवन्दित एव देशादिक तं असुणाणमग्गं, गतो विधाणे दुरतिक्कमम्मि" पृ० १॥ थाकरणे,ध०२ अधि०। प्रव०॥"देसकहावित्तंते कधेति दरउ०३ प्रक०। बंदिप विपरिकुंची" वन्दिते-अर्द्धवन्दनके दत्ते सति देशविधाय-विधात-पुं० । व्यन्तराणामौत्तराहाणामिन्द्रे, स्था० कथावृत्तान्तान् यत्र करोति तद्विपरिकुञ्चितम् । वृ०३ उ०। २ ठा० ३ उ०। विपरिणमणा-विपरिणमना-स्त्री० । गिरिसरिदुपलन्यायन विधुणणा-विधुनना-स्त्री० । धूञ्-कम्पने, विविधप्रकारा व्यक्षेत्रादिभिर्वा करणविशेषेण वा अवस्थान्तरापादने,स्था. धुणणा विधुणणा । मा० चू०२ अ०। नि०० । अपनयने, | ४ ठा०२ उ०। सूत्र. १ श्रु०१६ अ० । आचा। | विपरिणममाण-विपरिणमत-त्रि०ा परिणामान्तराणि गच्छविधुर-विधुर-म० अपापे, प्रश्न० ३ आश्र द्वार । ति, भ०७ श०१० उ०। विपरिणाम-विपरिणाम-पुं० । विविधेन प्रकारेण परिणमनं विधूत-विधूत-त्रि० । सुम्से, आचा०१७०६०३ उ०। विपरिणामो वस्तूनामिति । स्था०४ ठा०१०। परिणामाविधतकप्प-विधूतकल्प-पुं० । विधूतः-पुरणः सम्यक स्पृष्टः न्तरगमने,विभक्तिविपरिणामरूपे व्याख्याने, आचा०१ श्रु०१ कल्पा-आचारो येन स तथा । कृताचारे, प्राचा०१०६अ०५ उ०। १०३ उ०। | विपरिणामाणुप्पहा-विपरिणामानुप्रेक्षा-स्त्री०। वस्तूनां प्रविषमवाण-विधमस्थान-न० । विधूमस्याग्नेः स्थाने, सूत्र०१] तिक्षणं विविधपरिणामगमनानुचिन्तने,ग०१ अधि०।म। भु०५०२ उ० । “समूसियं णाम विधूमठाण, जं सोय-विपरिणामित्तए-विपरिणामयितुम्-अव्य०।विपर्ययतः परिसत्ता करणं भति" सूत्र०१ श्रु०५५०२ उ०, ! णामयितुमित्यर्थे, उपा०२०। विपरित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy