SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ (१९६०) दिशामार अभिधानराजेन्द्रः। वितिगिच्छा विकमारसंबन्धः कुत्र प्रन्थे वर्तते । तथा तेन यल्लक्षयोज-| वितरण-वितरण-न० । दानार्थनिमन्त्रणे, प्राचा० १७० मप्रमापं कृतं श्रूयते तत् किमुत्सेधालनिष्पनेन योज-| E१०। मेन प्रमाणाहुलनिष्पन्नेन वा । तथा तेन पूर्वपश्चिमसमुद्रयोः पादौ मुक्ती स्त इत्यप्युक्तमस्ति तेनैतदाश्रित्य यथा घट वितल-वितल-त्रि.। शवले, 'सवले ति वा पितले ति वा मानं भवति तथा प्रसाद्यमिति ? । अत्र विष्णुकुमारसंबन्धः | एगट्ठा प्रा० चू०४०। उत्तराध्ययनवृत्तिपुष्पमालावृत्तिप्रमुखग्रन्थेषु वर्त्तते , तथा | वितह-वितथ-त्रि० । अयथाभूते, सा० १ ० १ ० । तेन यालक्षयोजनप्रमाणं रूपं कृतं वर्तते तदुत्सेधाङ्गलनिष्पत्र- सूत्र । असद्भूते, प्राचा०१ श्रु० २०३ उ० । श्राव० । योजनप्रमाणेन , यत्पुनः पूर्वपश्चिमसमुद्रयोः पादौ मुक्तौ त- दश। मिथ्यावितथमवतमिति पर्यायाःप्रा०म०१०॥ जम्बूद्वीपमध्यस्थलवणसमुद्रखातिकायामिति संभाव्यते , वितहं ति वा असच्चं ति वा एगटुं। श्रा००१०। अन्यथा उत्सेधाकुलनिष्पन्न लक्षयोजनप्रमाणशरीरस्य चर-1 स्था। सूत्र। णाभ्यां पूर्वपश्चिमलवणसमुद्रस्पर्शनं दुःशक्यमिति ॥३॥ ही०दितहकरण-वितथकरण-नाविपरीतकरणे,पं०व०४ द्वार। ४प्रका। विरहगायत्ती-विष्णुगायत्री-स्त्रीला 'वागविशुद्धाय विद्महे वितहायरण-वितथाचरण-न। अन्यसामाचार्या आचरणे, श्रोघ०। वागविशुद्धाय धीमहि तन्नो विष्णुः प्रचोदयात्' इति विष्णुदेवताकगायत्र्याम् , गा। वितिकिम-व्यतिकीर्ण-त्रि० । अनानुपा विप्रकीर्णे, नि. विएहमित्त-विष्णुमित्र-पुं० । मानपिण्डशब्दे उदाहते स्वना- चू०१६ उ०। मख्याते श्रावके, पिं०। वितिकीर्ण-त्रि० । एकतः सम्मिलितेषु सर्वेष्वपि धान्येषु, विएहुसिरी-विष्णुश्री-स्त्री० । वीरतीर्थे सर्वान्तिमायामन-|| व्यतिकीर्णा यदेतेषां धान्यानां सम्मोलका भवन्तीति उक्तः । गार्याम् , 'एरिसगुणजुत्ता चेव सुगहियनामधिज्जा विराहुकु वृ०२ उ०। मारी 'महा०४०। * वितिगिच्छतिम्-विचिकित्सातीर्ण-त्रि०। चिसविप्लुतिसंशवितंडा-वितएडा-स्त्री० । वितण्डयते पाहन्यतेऽनया प्रतिपक्ष- यज्ञानं वा अतिक्रान्ते, सूत्र.१ ध्रु०१० अ०। साधनमिति । प्रतिपक्ष स्थापनाहीने वाक्ये, अभ्युपेत्य पक्ष वितिगिच्छा-विचिकित्सा-स्त्री० । चित्तविप्लुतौ,सूत्र०१ श्रु० योन स्थापयति स वैतरिडकः। इति हि न्यायवार्तिकम् ।। १४ अ०। दानादौ फलं प्रति सन्देहे, ध०२ अधिः ।। जैनपरिभाषया-तत्वविचारमौखये , स्या। नि० चू० ।। मतिविभ्रमे, ध० १ अधि० । स्था० । सूत्र० । आशसूत्र० स०। कल्प। कायाम् , आचा०१ श्रु० ३ ० ३ उ० । नि० चूछ । वितक-वितर्क-पुं० । विमर्श , नं० । नि० चू० । श्रुते , आव० वि इति विशेषण विविधैः प्रकारैर्वा चिकित्सा-प्रतिक्रिया। ४०। स्था०४ ठा०२ उ०। सूत्र० । विमर्षे, मीमांसायाम् , सूत्र०२ वितय॑-त्रि० । प्रार्थनीये, वृ०१ उ० ३ प्रक० । श्रु०२ १०। आशङ्कायाम् , आचा०१०३ १०३ उ०। अने. वितकिय-वितर्कित-त्रि । वितर्किते, पं० चू०१ कल्प। पणीयाशङ्कायाम्, प्राचा०२ १०१००१ १०३ उ०ा युक्त्यावितडी-वितटी-स्त्री० । विरूपासु नदीषु, शा०१ श्रु०१ अ०। ऽऽगमोपपनेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपः क्लेशायासस्य सिकताकणकवलनादेरायत्यां मम फलसंपदभ. वितएहा-वितृष्णा-त्रि० । विगतगायें, द्वा० ११ द्वा०।। विष्यति किंवा नेति । श्राव०४ अाश्रा०चून दाणि वितिवितत-वितत-न०। विस्तृते, संघा०१ अधि०१ प्रस्ता०ा वित-| गिच्छत्ति दारं-'संतम्मि वि वितिागच्छ गाहा-पच्छद्धं 'संततीकृते, ताडिते, मा०म०१ अाजीला प्रशासभा पटहादि. म्मि विजमाणम्मि'अवि-पयत्थसंभावणे। फि-संभावयति?-प. के, ०२ वक्ष। जी०। सूत्र०। “ततं वीणादिकं शेय, विततं शक्खे वि ताव अत्थे वितिगिच्छं करेति किमु परोक्खे, पतं पटहादिकम् । घनं तु कांस्यतालादि,वंशादि शुधिरं मतम्।।" संभावयति-वितिगिच्छा णाम चित्तविप्लुतिः जहा-थाणुरयं स्था०४ ठा०४ उ०। श्रीहेमचन्द्रास्तु विततस्थाने आनद्धमा- पुरिसोऽयमिति । सिज्मेजत्ति । जहाऽभिलसितफलपावणं हुः । ०५ वक्ष०ारा०जी० । स्थान प्राचा०। प्रा०चून सिजीणगारेण संदेहं जणयति । मे इति आत्मनिर्देशः। अयमिप्रश्नः। सप्तसप्ततितमे महाग्रहे, स्था०२ ठा०३ उ०।० ति ममाभिप्रेतः। अर्थ अर्थ्यत इत्यर्थः । एस पयस्थो भणिओ। प्र० । कल्प। उदाहरणसहिओ समुदायत्थो भमति-सा वितिगिच्छा दुविदो वितता। (सू०) स्था०२ ठा०३ उ०। हा-देसे, सके य । तत्थ देसे अम्हे मोयसेयमल्लजल्लपंकदिद्ध गत्ता अच्छामो अभंगुव्वट्टणादिण किंचि वि करेमोणो यणविततपक्खिण]-विततपक्षिण-पुं०। विततो पतावस्यति ।। जति किं फलं भविस्सतिण वा??पमातिदेसे । सव्वसो-वंभच स्था० ४ ठा०४ उ० । बहिर्वीपवर्तिनि पक्षिभेदे , सूत्र० २ रणकसुप्पाडणजल्लधरणभूमिसयणपरिसहोवसग्गविसहरणाभु०३ अ०। णि य एवमाईणि बहुणि करेमो न नजद किमेतेसि फल होवितह-वितर्द-पुं० । विविधं तर्दयतीति वितर्दः। तर्द-हिंसा जवा ण वा एवं वितिगिच्छति। जे ते प्रातिजुगपुरिसा से यामित्यस्मात्कर्तरि पचाद्यन् । हिंसके, संयमे, प्रतिकूले च ।। संघयणधितिबलजुत्ता जहाभिहितं मोक्खमग्गं पाचरंता जप्राचा०१ श्रु०६५०४ उ०। हाऽभिलसियमत्थं साति;अम्हे पुण संघयणादिविहया फलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy