________________
(१९८७) विएणत्ति अभिधामराजेन्द्रः।
विएणाणवाई पुंसां, न क्रिया फलदा मता । मिथ्याशानात् प्रवृत्तस्य , ह्योऽर्थः ? किं परमाणुरूपः स्थूलावयविरूपो वा न तावफलासंवाददर्शनात् ॥ ३०॥"नयो।
त्परमाणुरूपः प्रमाणाऽभावात्। प्रमाणं हि प्रत्यक्षमनुमानं वा?। विपत्तिहेउभूय-विज्ञप्तिहेतुभूत-त्रि०।क्षातव्यसामर्थ्यायुक्त, न तावत्प्रत्यक्ष-तत्साधनं बद्धकक्षम् । तद्धि योगिनां स्यात् विज्ञप्तिकारणे, श्रा० चू०१०।
अस्मदीदानां वा नाद्यम् । अत्यन्तविप्रकृष्टतया श्रद्धामात्रविमयपरिणयमेत्त-विज्ञकपरिणतमात्र-पुं० । विज्ञ एव विक्ष
गम्यत्वात् । न द्वितीयम् , अनुभवबाधित्वात् । न हि वयम. कः स चासौ परिणतमात्रं च कलादिष्विति गम्यते । विश
यं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः, स्तम्भोऽयं कुपरिणतमात्रे, शा० १ श्रु० १ ०योग्यविज्ञान प्राप्ते, भ० ११
म्भोऽयमित्येवमेव नः सदैव संवेदनोदयात् । नाप्यनुमानेन
तसिद्धिः, अनामतीन्द्रियत्वेन तैः सह अविनाभावस्य श०११उ०1विपा०।।
क्वापि लिङ्गे ग्रहीतुमशक्यत्वात्। किं च-श्रमी नित्या अनित्या विमवण-विज्ञपन-न । विक्षप्तौ, परिच्छेदे, आ०म० १ ०
वा स्युः । नित्याश्चेत्क्रमेणाऽर्थक्रियाकारिणो युगपद्वा ? । न " पासवण त्ति वा विमवण त्ति वा एगटा" श्रा० म०१०
क्रमेण; स्वभावभेदेनाऽनित्यत्वापत्तेन युगपत् , एकक्षणे एव सिमावणा-विज्ञापना-स्त्री०।विज्ञप्तिकायाम्, सप्रणयप्रार्थने,
कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्त्वापत्तिः । भ० श. ३३ उ० । सूत्र० । ज्ञा० । नि०। प्रतिसेवनायाम् ,
अनित्याश्चेत् क्षणिकाः, कालान्तरस्थायिनो वा ? क्षणिकाप्रार्थनायाञ्च । बृ०१ उ०३ प्रक० । विज्ञाप्यन्ते याः कामा
श्चेत् , सहेतुका निहतुका वा ? । निर्हेतुकाश्चेन्नित्यं सत्त्वमसर्थिभिस्तदर्थिन्यो वा कामिनमिति विज्ञापनाः । स्त्रीषु, सूत्र०
त्वं वा स्यानिरपेक्षत्वात् । अपेक्षातो हि कादाचित्कत्वम् । १ श्रु०२ अ०३ उ०।
सहेतुकाश्चेत्, किं तेषां स्थूलं किंचित्कारणं परमाणवो वा? । विष्याण-विज्ञान-न। विशिष्टं ज्ञानं विज्ञानम् । "शोभः" ।
न स्थूलं; परमाणुरूपस्यैव बाह्यार्थस्याऽङ्गीकृतत्वात् । न च २४२॥ इति काचित्कत्वादत्र न अकारःप्रा०। "नशोर्णः" इति
परमाणवः । ते हि सन्तोऽसन्तः सदसन्तो वा स्वकार्याणि शस्थाने णः । प्रा० । ज्ञानदर्शनोपयोगे,विशे०। श्री० । क्षयोपश
कुर्युः ? सन्तश्चेत् , किमुत्पत्तिक्षण एव , क्षणान्तरे वा?। मविशेषत एवावधारितार्थविषये, तीव्रतरधारणाहेतो बोध
नोत्पत्तिक्षणे , तदानीमुत्पत्तिमात्रव्यग्रत्वात् तेषाम् । अथविशेषे,नंबाचक्षुरादीन्द्रियोएलब्धिरूपे विशेषावबोधे, श्रातु।
" भूतियेषां क्रिया सैव कारणं सैव चोच्यते" इति वचनान ने। सूत्रका हिताऽहितमाप्तिपरिहाराध्यवसाये, श्राचा०१श्रु०
वनमेव तेषामपरोत्पत्ती कारणमिति चेत् ,एवं तर्हि रूपाणवो ४१०२ उ० । अर्थादीनां हेयोपादेयत्वविनिश्चये,स्था० ३ ठा०
रसाणूनाम् , ते च तेषामुपादानं स्युरुभयत्र भवनाऽविशेषा ३ उ० । मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदे,शा० १
त् । न च क्षणान्तरे, विनष्टत्वात् । अथासन्तस्ते तदुत्पादकाश्रु० १ ० । अनेकप्रकाररूपादिकरणे , तं० । अनेकधर्मि
स्तर्हि एकं स्वसत्ताक्षणमपहाय सदा तदुत्पत्तिप्रसङ्गः, तदसणि वस्तुनि तत्तथाध्यवसाये, दश०४ श्र० ।'णाणे विराणा
स्वस्थ सर्वदाऽविशेषात् । सदसत्पक्षस्तु "प्रत्येकं यो भवेहो. णफले' प्रव०२ द्वार । ज्ञानं विशिष्टज्ञानफलम् । श्रुतज्ञानाद्धि
पो, द्वयोभावे कथं न सः ?,” इति वचनाद्विरोधाघ्रात एव । हेयोपादेयविवेककारिविज्ञानमुत्पद्यते । भ०३ श०७ उ० । विज्ञायतेऽनेनेति । मनसि, विज्ञाने, अनु० ।
तनाणवः क्षणिकाः नापि कालान्तरस्थायिनः क्षणिकपक्षसविल्याणखंध-विज्ञानस्कन्ध-०। रूपविज्ञानादिरूपे बौद्धपरि
दृक्षयोगक्षेमत्वात्। किं च-श्रमी कियत्कालस्थायिनोऽपि भाषिते पञ्चसु स्कन्धेष्वन्यतमे, सूत्र०१ श्रु०१०१ उ० ।
किमर्थक्रिया पराङ्मुखाः,तत्कारिणो वा ?। श्राद्ये खपुष्पवद
सत्वापत्तिः उदग्विकल्पे किमसद्पं सद्रपमुभयरूपं वा ते का. विष्माणघण-विज्ञानघन-पुं० शानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्मा विज्ञानघनः । कल्प०१ अधि०६क्षण । वि
यं कुर्युः । असदपं चेत्-शशविषाणादेरपि किं न करणम् । ज्ञानपिण्डे , सूत्र० १ श्रु० १ ० १ उ०। पृथिव्यादि
सद्रपं चेत् , सतोऽपि करणेऽनवस्था। तृतीयभेदस्तु प्राग्वभूतानां विज्ञानलवसमुदाये, पृथिव्यादिविज्ञानांशानां पिण्डे,
द्विरोधदुर्गन्धः । तन्नाणुरूपोऽर्थः सर्वथा घटते । नापि स्थूविशे० । (“विमाणो "० ( १५६३-१५६४) इत्यादिगाथा
लावयविरूपः । एकपरमारवसिद्धौ कथमनेकतत्सिद्धिः ? द्वयम्-'श्राता' शब्दे द्वितीयभागे १७६ पृष्ठे व्याख्यातम् ।)
तदभावे च तत्प्रचयरूपः स्थूलावयवी वामात्रम् । किं च-श्रविष्याणपत्त-विज्ञानप्राप्त-त्रि० । हिताहितप्राप्तिपरिहारा
यमनेकावयवाधार इष्यते । ते चावयवा यदि विरोधिनस्त
हि नैकः स्थूलावयवी; विरुद्धधर्माध्यासात् । अविरोधिनध्यवसाय प्राप्ते , आचा०१ श्रु०४ १०२ उ० । अवाप्तसद्बोधे, |
श्वेत्प्रतीतिबाधः, एकस्मिन्नेव स्थूलावयविनि चलाचलरक्काउपा०१०।
रक्ताऽऽवृतानावृतादिविरुद्धावयवानामुपलब्धेः । अपि चविष्माणवाइ--विज्ञानवादिन-पुं० । शेषनीलादिविकल्पशू
असौ तेषु वर्तमानः कात्स्न्येनैकदेशेन वा वर्तते? कात्स्न्येन न्यस्य पारमार्थिकरागादिवासनाविशेषरहितस्य बोधलक्षण- वृत्तावेकस्मिन्नेवावयवे परिसमाप्तत्वादनेकावयववृत्तित्वं न स्य प्रतिज्ञापके चौद्धभेदे, षो० १६ विय० । स्या० ।
स्यात् ; प्रत्यवयव कात्म्येन वृत्तौ चावयविबहुत्वापत्तेः । तन्मतनिरासः
एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः, सांशन संविदद्वैतपथेऽर्थसंविद् विलूनशीर्ण सुगतेन्द्रजालम् । त्वे वा तेऽशास्ततो भिन्नाः, अभिन्ना वा ? । भिन्नत्वे पुनरप्यने अथ व्याख्यातुमुपक्रम्यते-तत्र च बाह्यार्थनिरपेक्ष माना- कांशवृत्तरेकस्य कात्स्न्यैकदेशविकल्पानतिक्रमादनवस्था । द्वैतमैव ये बौद्धविशेषा मन्यते तेषां प्रतिक्षेपः । तन्मतं चेदम्- अभिन्नत्वे न केचिदंशाः स्युः । इति नास्ति बाह्योऽर्थः क
हकादिकलकाऽनङ्कितं निष्प्रपञ्चं ज्ञानमात्रं परमार्थ-| श्चित् । किन्तु-ज्ञानमेवेदं सघे नीलाद्याकारेण प्रतिभाति । सत्। बाह्यार्थस्तु पिवारमेव न क्षमते। तथाहि-कोऽयं बा- बाह्यार्थस्य जत्वेन प्रतिभासायोगात् । यथोनं "वाकारबु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org