SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ विषय अभिधानराजेन्द्रः। विषय पतदेवाह एवमेतामुपमाम् उदाहतवान्-अभिहितमान् वीर:-तीर्थकरो पण तेसु कुज्मेण य पब्बहेजा, ऽन्यो वा गणधरादिकः अनुगम्य-बुद्धा अर्थ-परमार्थ चोदण यावि किंची फरुसं वदेजा। नारुतं परमापकारं सम्यगात्मन्युपनयति, तद्यथा-अहमनेन मिथ्यात्ववनाजम्मजरामरणाचनेकोपद्रवबहुलात्सदुपदेशतहा करिस्संति पडिस्सुरोजा, दानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानवि सेयं खु मेयं स पमाय कुजा ॥६॥ नयादिभिः पूजा विधेयेति । अस्मिन्नर्थे बहवोरष्टान्ताः सन्ति तद्यथा-"गहम्मि अग्गिजाला-उलम्मि जहणाम डज्झमाणवर्णसि मूढस्स जहा अमूदा, म्मि । जो कोहेर सुयंतं, सो तस्स जणो परमबंधू ॥१॥ जह मग्गाणुसासंति हितं पया। वा विससंजुत्तं, भत्तं निजमिह भोत्तुकामस्स । जो विसतेणेव (तेणावि ) मझ इसमेव सेये, दोसं साहा, सो तस्स जो परमबंधू ॥२॥"॥११॥श्रजं मे बुहा समखुसासयंति ॥१०॥ यमपरः सूत्रेलेव रष्टान्तोऽभिधीयते-यथाहि सजलजलधमह तेण मृदेण अमृढगस्स, राम्छादितबहलान्धकारायांरात्रौ नेता-नायकोऽटम्यादी ख भ्यस्तप्रदेशोऽपि मार्ग-पन्थानमन्धकारावृत्तत्वात्स्वास्ताकायच पूया सबिसेसजुत्ता । दिकमपश्यत्र जानाति-न सम्यक् परिच्छिनत्ति । स एव एओवमं तत्थ उदाहु वीरे, प्रखेता सूर्यस्य-प्रादित्यस्याभ्युमेनापनीते तमसि प्रकाअणुगम्म प्रत्वं उबदेति सम्म ॥११॥ शिते विकचके सम्यगाविभूते पाषाणदरिनिम्नोत्रतादिकेखेता जहा अंधकारंसि रानो, मार्ग जामाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यकवचः मग्गं ण जाणाति अपस्समाणे । परिच्छित्ति-दोषगुणविचारणातः सम्यगवगच्छतीति ।१९ एवं दृष्टान्तं प्रदय दार्शन्तिकमधिकृत्याहसे सरिअस्स भन्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि ॥१२॥ एवं तु सेवे वि अपुडघम्मे , धम्मं न जालाइ भवुज्झमाणे । तेषु-स्वपरपक्षेषु स्खलितचोदकेच्वात्मदितं मम्बमानो न कुभ्येत् अन्यस्मिन् वा दुर्वचनेऽभिहिते म कुप्येद एवं च से कोचिए जिसवयोण पच्छा , चिन्तयेत्-"आकुष्टेन मतिमता, तस्वार्थविचारणे मतिःका बरोदये पासति चातुमेव ।। १३ ॥ र्या । यदि सत्यं कः कोपः, स्यादनृतं किं नु कोपेन ? उझं अहे तिरियं दिसासु , ॥५॥" तथा नाप्यपरेण स्वतोऽधमेनापि चोदितोऽईन्मा तसा व जे थावरा जे य पाणा । र्गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षेण व्यथेत्-दण्डादिप्रहारेण पी सबा जए तेतु परिबरज्जा, डयेत्, न चापि किश्चित्परुषं तत्पीडादिकारि वदेत्-घूया मबमोतं अविकंपमाणे ॥१४॥ त् , ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चो कालेख पुच्छ समियं पयासु , दयति, चोदितश्चैवंविधं भवता असदाचरणं न विधेय प्राइक्समालो दवियस्स वित्तं । मेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्य तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिश्टणुयाद् अनु तं सोपकारी ( य) पुढोपवेसे , तिष्ठेच-मिथ्यादुष्कृतादिना निवत्तेत , यदेतचोदनं नामै संखा इमं फेवलियं समाहिं ॥१५॥ तन्ममैव श्रेयो, यत पतङ्गयात्कचित्पुनः प्रमादं न कुर्या- मस्ति सुठिचा विविहेण तायी , म्नवासदाचरणमनुतिष्ठेदिति ॥६॥ अस्यार्थस्य रष्टाम्तं द एएतु या संति निरोहमाहु । शयितुमाह-वने-गहने महाटव्यां दिग्भ्रमेण कस्यचिद् व्याकुलितमतेर्नष्टसत्पथस्य यथा केचियपरे कृपाकृष्टमानसा ते एव मक्संति तिलोगदंसी, अमूढाः-सदसन्मार्गशाः कुमार्गपरिहारेण प्रजानां हित- सज्जमेयंति पमायसंग ॥ १६ ॥ म्-अशेषापायरहितमीप्सितस्थानप्रापकं मार्ग-पन्थानम् वथा बसावन्धकारावृतायां रजन्यामतिगहमायामटअनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवकिमिः व्यां मार्ग न जानाति सूर्योद्मेनापनीते तमसि पयाजासार्गावतरणमनुशासित प्रात्मनः श्रेयो मन्यते , एवं ते- नाति एवं तु शिष्यक:-अभिनवप्रबजितोऽपि सूत्रार्थानिष्पनाप्यसदनुष्ठायिना चोदितेम न कुपितम्यम्, अपि तु-ममा. भः अपुर-पुष्कला सम्यगपरिक्षातो धर्मः-श्रुतचारित्रायमनुग्रह इत्येवं मन्तव्यम् , यदेतद् बुद्धाः सम्यगनुशासयन्ति स्यो दुर्गतिप्रस्तजन्तुधरणस्वभावो येनासावपुरधर्मा, सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति सवागीतार्थ:-सूत्रानभिज्ञत्यादबुध्यमानो धर्म न जामन्तव्यम् ॥१॥ पुनरप्यस्यार्थस्य पुष्टवर्थमाह-थे- नातीति- सम्यक परिच्छिनत्ति, स एव तु पश्चाद् गुरुकुलत्यानन्तर्याथै, वाक्योपन्यासाथै वा, यथा तेन-मूढेन सन्मा- वासाजिनवचनेन कोविदः-अभ्यस्तसर्वसप्रणीतागमत्वानि र्गावतारितेन तदनन्तरं तस्य अमूदस्य-सत्पथोपदेष्टुः पु- पुणः सूर्योदयेऽपगतावरणाचुरे यथावस्थितान् जीवालिम्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, दीन् पदार्थान् पश्यति । इदमुक्कं भवति-यथा हि इदि Nain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy