SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ विजयकुमार अभिधानराजेन्द्र।। विजयसिंह तथा हस्राणि, त्रीणि षट् च शतानि वै ॥२॥" श्रीतपागच्छे जा जा वच्चा रयणी, न सा पडिनियत्तए। श्रीविजयदेवसूरिवराणां गच्छे श्रीजीतविजयप्राशास्तेषां सा अहम्म कुणमाणस्स, अफला जंति राइनो॥६॥ तीथ्यंधराः श्रीनयविजयप्राशाः । अष्ट० ३२ अष्ट तथा विजयदेवा-विजयदेवा-स्त्री० । मरिडकमौर्यपुत्रयोरिगणजो जाणड पुणरुतं, कइया होही उ धम्मसामग्गी । धरयोर्मातरि, प्रा०म०१ अ०। रंकधणुब्व विहिजउ, वयाण इरिह पि पत्ताणं ॥ ६१॥ विजयपुर-विजयपुर-न । सुमतिनाथस्य तीर्थकृतः प्रथमइय सुणियगलियमोहो, संवेयविवेयपरिगो राया। कुमररिसिपायमूले, सम्मं गिराहा गिहीधम्मं ॥ १२॥ पारणकस्थाने, प्रा०म०१०। विजयपुरराजस्य कनकरथ नाम्नो धन्वन्तरिनामा वैद्य श्रासीत् । स्था०१० ठा३ उ०। यभत्तीह मुर्णि नमिउं, खामिनु गो निवासठाणम्मि । साहवि दढपात्रो, सयासयायारसारवत्रो ॥ ६३ ॥ पार्यवर्यपिता रुद्रसोमो द्विज पासीत् । समा० १ अधिक लज्जातवाइसहिओ, सहियो तिहुयणजणाण मरिऊण । १ प्रस्ता० । “चउत्थस्स उक्खेवो विजयपुरं णयरं गंदणजाओ तत्थेव सुरो, जिणदासो अथए जत्थ ॥ ६४ ॥ वणं उज्जाणं असोगो जक्खो वासवदत्तो राया" नि०। तसो चुया समाणा, महाविदेहम्मि जिणसमीवम्मि। विजयपुरा-विजयपुरा-स्त्री०। पचमकावतीविजयक्षेत्रवर्तिपुनिम्मियनिव्वणचरणा, सिद्धिं ते दो वि गमिहंति ॥६५॥ रीयुगले , जं०४ वक्षः। लज्जामकार्यपरिहारसुकार्यकार्य दो विजयपुरानो । (सू०-६२+) स्था०२ ठा०३ उ०। रूपां सदा विदधतः क्षितिपात्मजस्य । एवं निशम्य फलमुसममेकताना, विजयप्पभ-विजयप्रभ-पुं० । यशोषिजयसमकालिके तपागनित्यं समाश्रयत भव्यजनास्तदेनाम्॥६६॥" च्छपदाधिष्ठिते सूरौ , नं०। इति विजयकुमारकथा । ध० ० १ अधि० १ गुण । विजयपंडरीगिणी-विजयपुण्डरीकिणी-स्त्री० । पुष्कलावतीविजयकूड-विजयकूट-न० । जम्बूद्वीपे मन्दरस्योत्तरे रुच विजयनगर्याम् , दर्श० १ तत्व । कवरपर्वतस्य कूटभेदे, स्था०८ ठा०३ उ० । विजयवद्धमाण-विजयवर्द्धमान-पुं०। एकापि राष्ट्रकूटरक्षिते, विजयघोस-विजयघोष-पुं० । वाराणसीवास्तव्ये जयघोष ग्रामभेदे, विपा०१ श्रु०१०। ('तस्त णं सयदुवारस्स भ्रातरि , उत्त० २५ १०। ती०। ( तत्कथा · जयघोष ' णयरस्स' इत्यादिसूत्रालापकः 'मियापुत्त' शब्देऽस्मिन्नेव शब्दे चतुर्थभागे १४१६ पृष्ठे उक्ला ।) भागे २८८ पृष्ठे गतः ।) विजयचंद-विजयचन्द्र-पुं०। चित्रावालकगच्छीयभुवनचन्द्र विजयमाण-विजयमान-पुं० । तपागच्छीयहीरविजयसूरिसूरिशिष्ये देवभद्रगणिगुरौ, ध० र० ३ अधिः । तपागच्छे, संवत्सरे १२८५-याते जगदिन्द्रसूरिशिष्य,ग०३ अधिक। तेन शिष्यविजयराजेन्द्रसेनशिष्यविजयतिलकसूरिशिष्यविजयाच केशिकुमारचरित्रग्रन्थो रचितः । जै००। नन्दगुरुशिष्यविजयराजशिष्ये, “तदनु पट्टपतिर्विहितो:विजयतिलगमूरि-विजयतिलकसरि-पुं० । हीरविजयशिष्ये धुना, विजयराजतपागणभूभुजा। विजयमान इति प्रथिता हुयो, विजयतेऽतुलभाग्यनिधिः सुधीः" ॥६॥ ध० ३ अधिः । विजयसेनसूरिशिष्ये, कल्प. ३ अधिक्षण। "विजयतिलकसूरिभूरिसरिप्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभू विजयवाणारसी-विजयवाराणसी-स्त्री० । विश्वनाथप्रासादव । कुमतितिमिरमुग्रं प्रास्य शुद्धोपदेश-प्रसमरकिरणों स्थाने वाराणसीभागे, ती० ३८ कल्प। खूबुधद्व्य पनान्" ॥१॥ध० ३ अधि०।। विजयविमल-विजयविमल-पुं०। गच्छाचारप्रकीर्णकवृत्तिविजयदाणमूरि-विजयदानसूरि-पुं० । वीरजिनात्सप्तपञ्चा- कारके सूरौ, ग० ३ अधिः । ('गच्छायार' शब्दे तृतीयशानामानन्दविमलसूरीणां शिष्ये हीरविजयसूरिगुरौ, ग| भागे ८१२ पृष्ठेऽस्य मुनेवृत्तम् ।) ३ अधि०। विजयवेजयंती-विजयवैजयन्ती-स्त्री०। विजयोऽभ्युदयस्तविजयदार-विजयद्वार-न० । जम्बूद्वीपलवणसमुद्रधातकीस्व-| सूचिका वैजयन्त्यभिधाना या पताका। अथवा-विजएडकालोवपुष्करवरपुष्करोदानां द्वीपसमुद्राणां पूर्वद्वारे, या इति वैजयन्तीनां पावकणिका उच्यते तत्प्रधाना वैजजं०१ वक्षः। यन्ती विजयवैजयन्ती। रा०।सूत्र०जी० प्रा०म००। विजयद्सग-विजयध्य-न० । वितानकरूपे वस्तुविशेषे,स्था० | भ० । विजयसूचके पावतो लघुपताकाद्वययुत पताकावि४ ठा०२ उ० । श्रा० म० । जी०। शेषे, औ०। विजयदेवमूरि-विजयदेवमूरि-पुंग यशोविजयसूरिसमकालिविजयसिंह-विजयसिंह-पुं०। यशोविजयोपाध्यायसमकालि. कविजयप्रभगुरुविजयसिंहगुरौ,"सूरिश्रीविजयादिदेवसुगुरौ काचार्यविजयप्रभगुरौ, हीरविजयसूरिपट्टपरम्परासूरौ, । पट्टाम्बराहमणौ , सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं | दर्श। मुनिचन्द्रशिध्याजितदेवसूरिशिष्ये, ग ३ अधिक। भेजुषि । सूरिश्रीविजयप्रभो श्रितवति प्राज्यं च राज्याकतो, मलधारिहेमचन्द्रसूरिशिध्ये च । स च विक्रमे १९४२ संवत्सरे प्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ विद्यमान आसीत् । कल्पसूत्रोपरिकल्पावबोधिनीनाम प्रत्यक्षरं निरूप्यास्य, प्रन्थमानं विनिश्चितम् । अनुष्टुभां स-I टीका व्यधात् । जै०१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy