SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ विगयकप्पयणिभ अभिधानराजेन्द्रः। विग्गह कादीनां कल्प एव कल्पकश्छेदः-खण्ड तन्निभम् । कर्पर-विगल्लण्यर-विगल्लनगर-म० । नगरभेवे, “विगउमीदेसे, सहशे, उपा०२१०। विगल्लं नयरं तत्थ सिरिपालो नाम नरबई हुत्था" ती०५१ विगयकिरियणियहि-विगतक्रियानिवर्तिन-पुं०। विगतप्रा. णातिपातप्रचारे, शेषकायवाङ्मनोयोगसर्वदेशपरिस्पन्दत्वा-विगसंत-विकसत त्रि० । वर्द्धमानविकाशे, शा०१ श्रु०१०। त् विगतक्रियानिवर्तीत्युच्यते । सम्म० ३ काण्ड । विगसिय-विकसित-त्रि० । व्याक्रोशीभूते, अभिनवोदबुद्ध, विगयगेहि विगतग्रद्धि-त्रि० । विगता-अलीना बाह्याभ्यन्त-| चं०प्र०१पाहा रेषु वस्तुषु गृद्धिह्याभिलाषो यस्य स विगतगृद्धिः ।। विगहा-विकथा-स्त्री० । विरुद्धास्यादिविषया कथा । स०४ सूत्र.१७०६ अ०। प्राचा०। विगता-अपगता आहागदौ सम। जो संजो पमत्तो, रागदोसगो परिकहेछ । साउ गृद्धिर्यस्यासौ विगतगृद्धिः। आहारादिषु गृद्धिरहिते, "वु- विकहा पययणे, पन्नत्ता धीरपुसेहि'॥१॥ इत्युक्तलक्षणे कसिए य विगयगेही" सूत्र०१ श्रु०१ १०४ उ०। षायादिवशगेन कथने, द्वा० द्वा। विगयधूम-विगतधूम-न० । द्वेषरहिते, “रागेण सइंगालं | विगहापरायण-विकथापरायण-त्रि० । सप्तप्रकारविकथात दोसण सधूमग ति णाययो" प्रश्न १ संघ द्वार। त्परे, ग०१ अधिक। विगयपक्ख-विगतपक्ष-पुं०। विगतं विगमो वस्तुनोऽवस्था-| विगहामहण-विकथामथन-नाविकथाविनाशने,पं०व०३द्वार। म्तरापेक्षाया विनाशः; स एव पक्षो वस्तुधर्मस्तस्य वा पक्षः विगहासील-विकथाशील-त्रि० विरुद्धकथाकथनस्वभावे , परिग्रहो विगतपक्षः। विनाशपले, " छिज्जमाण छिन्ने भिज्जमाणे भिरणे दज्झमाणे दहे, भिज्जमाणे मए णिज्जमाणे ग०२ अधिक। णिज्जिरणे एएणं पंच पदा णाणट्ठा णाणाघोसा णाणावजणा विगाढ-विगाढ-त्रि० । विशेषेण गाढो विगाढः । विनाशयिविगयपक्खस्स" विगतं विहाशेषकर्माभावोऽभिमतो जीवन | तुमशक्ये, उत्त० १० अ०। समन्ताद् व्याप्ते, स्था०१ ठा०। तस्याप्रासपूर्वतयाऽत्यन्तमुपादेयत्वात्तदर्थत्वाच्च पुरुषप्रया-1 विगार-विकार-पुं० । वर्णस्यान्यथाभावापादने, अनुकारागा. सस्य । भ० १ श० १ उ०। द्यशुद्धाध्यवसाये, अष्ट० १५ अष्ट। विगयमोह-विगतमोह-त्रि०। मोहरहिते,ध०२ अधि०। विगिंचण-विवेचन-ना पृथक्करणे, वृ०१ उ०३ प्रकला सूत्र पगतमोहे, अपगतमोहनीये, पो०१५ विव०। श्राचा अपनयने, सूत्र०२ श्रु०१३ अा त्यागे,आचा०१ श्रु० विगयसोगा-विगतशोका-स्त्री० । नलिनायतीविजयक्षेत्रव-1 १०२ उ०ा स्थान सूत्र०। प्रा०चूना पश्चा०1निर्जरायाम्, र्तिपुरीयुगले, स्था०२ ठा०३ उ०। पंचसप्ततितमे महाग्रहे, स्था० ८ ठा०३ उ०। स्था०। ('महाग्गह' शब्दे विशेषो गतः)। विगिंचमाण-विवेचयत-त्रिका क्षपयति, प्राचा०२ श्रु०६० दो विगयसोगा । स्था० १ ठा०१ उ०। २ उ०। परिष्ठापयति, सकृच्छोधयति, स्था०५ ठा०२ उ०। विगयागार-विगताकार-त्रि०ा साकाररहिते, अनाकारप्रत्या विगिंचिय-विविच्य-श्रव्यात्यक्त्वेत्यर्थे, श्राचा०१ श्रु०२ म. ख्याने, स्था०२ ठा०३ उ० । ८ उ० भ०। विगरण-विकरण-न । उचितकरणादर्शने व्य० १० उ० । खण्डशः कृत्वा परिष्ठापने, वृ०४ उ०। |विगिट्ट-विकृष्ट-त्रि० । नातिदीधे, झा० १ श्रु०१५१०। विगरणभाव-विकरणभाव-पुं० । कायनरपेक्ष्यणेन्द्रियाणां वृ-वागट्ठखमग-विकष्टक्षपक-पु० विगिदुखमग-विकृष्टक्षपक-पुं०।अष्टमादिविकृष्टतपासेविनि, तिलाभे, द्वा०२६ द्वारा पञ्चा० १३ विव०। विगराल-विकराल-त्रि० । विकृताङ्गोपाङ्गधरे,उत्स० १२ १० विगीय-विगीत-त्रि० । निषिद्धे, प्रतिः । भयोत्पादके, तं। विगुण-विगुण-पुं०। विगताः छानस्थिकहानादयो गुणा विगल-विकल-त्रि० । विरुद्धेन्द्रियवृत्तिषु, प्रश्न० ३ आश्र० यस्य स विगुणः । श्रा०म० ११०। केवलिनि , सस्वरजद्वार । पाणिपादाद्यवयवव्यङ्गितेषु, पृ०१ उ०२ प्रक०। । स्तमोगुणरहिते, विशे०।। विगलतिक-विकलत्रिक-न। द्विन्द्रीयत्रिद्वीयचतुरिन्द्रिय-विगुव्वणा-विकुर्वणा-स्त्री० । वैक्रियकरणे , स्था० ६ ठा० जातिलक्षणे विकलेन्द्रियजातिके, कर्म० ३ कर्म । क. प्र०।। ३ उ०। विगलाएस-विकलादेश-पुंगनयवाक्यापरपर्याये नये,स्थान| विगुम्वित्ता-विकुर्व्य--अव्य० । वैक्रियं कृत्वेत्यर्थे, स्था०७ विगलिंदिय-विकलेन्द्रिय-पुं०। विकलान्यसंपूर्णानि इन्द्रिया- ठा० ३ उ०। जियेषां ते विकलेन्द्रियाः । एकदिविचारितिष विगोवइत्ता-विगोप्य-अव्य० । गुप्तं प्रकटीकृस्येत्यर्थे , कल्प उ० । विशे०। अपञ्चेन्द्रियेषु, स्था० ३ ठा०१ उ०। (विकले। १ अधि०५ क्षण। न्द्रियाणां द्वीन्द्रियादीनां प्रत्येकशरीरिणां सर्वा वक्तव्यता | विग्गह-विग्रह-पुं० । कलहे, विशे०। प्रश्न । विशिष्टं या'पत्तेयसरीर' शब्द पञ्चमभागे ४२८ पृष्ठे उक्ला । | बेन्द्रियेण गृह्यत इति विग्रहः। औदारिकशरीरे, भाना. Jain Education International For Private & Personal Use Only www.jainelibrary.org/
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy