________________
(१९२४) श्रभिधान राजेन्द्रः ।
विकहा
,
चनपद्धतिर्विकथा | स्था० ४ ठा० २ उ० । अनिष्टायाम् ( श्र० ४ श्र० पैशून्यापादिन्यां वा कथायाम्, सूत्र० १ श्रु० २ श्र० २ उ० ।
विकथा:
चत्तारि विकहाओ पत्ताश्रो, तं जहा - इत्थिकहा, भत्तकहा, देसकहा रायकहा। (सू०२८२) स्था० ४ ठा०२ उ० । संथा० | घ० । प्रश्न० | ग० । (स्त्रीकथाद्याः स्वस्वस्थाने ।) विकथा:--
सत्त विकहाओ, पत्ता, तं जहा इत्थिकहा भत्तकहा देसकहा रायकहा मिउकालणिया दंसणभेयणी चरितभणी | ( सू० - ५६६ ) स्था० ७ ठा० ३ उ० । श्रव० । दर्श० | ग० | जीत० |
विकधासु प्रायश्चित्तम्
एवं तु अइकमिजणं गोयमा ! किंचूणगं दिवड व डिगं पुव्वरिहगस्स णं पढमजामस्स एयावसरम्मि उ गोयमा ! जेणं भिक्खू गुरूणं पुरओ विहीए सज्झायं संदिसाविऊणं एगग्गचित्तेसु जाओ ते दढं धिइए घडिगूणपढमपोरिसिं जावजीवाभिग्गहेणं अणुदियहं अव्वाणगहणं न करेजा, तस्स दुबालसमं पच्छित्तं निद्दिसेज्जा | अपुब्वनाणाहिजनाणस्स असई जमेव पुच्चाहिजयं तं सुचत्थोभयमणुसरमाणो एगग्गमाणसे परावत्तेजा, भतित्थीरायत करजणव याइविचित्तविगहासु ग अभिरमेजा श्रदणिजा । जेसिं च गं पुव्वाहीयं सुतं ग छेदे अपुन्नाणगहणस्स णं असंभवो वा तैसिमवि
Jain Education International
1
गूढमपोरिसी पंचमंगलं पुणो २ परावत्तियं । श्रहा गं यो परावतिया विग्गहं कुव्त्रिया वा निसामिया वा से गं दे । एवं घडिगूलगाए पढम पोरिसीए जे गं भिक्खु एगग्गचित्तो सज्झायं काऊणं तत्र पत्तगमत्तगकमढाई भंडोवगरणस्स णं अवेक्खताउ तो विहीए पच्चु प्राणं ग करेजा तस्स गं चउत्थं पच्छितं निहिसेजा । भिक्खू सदोसपच्छित्तसद्दोस इमे सवत्थपइएयं जोजणीए जइ णं तं भंडोवगरणं ण भुंजीय श्रहा गं परिभुंजे दुवाल एवं कंता पढमपोरिसी । बीयपोरि - सीए अत्थरगहणं न करेआ पुरिमनुं, जइ गं वक्खायस्स गं अभावो अहाणं वक्खासं तत्थेव तं ण सुजा अवंदे, वक्खाणस्स संभवे कालवेलं ०जाव वापाइसज्झायं न करेआ दुवाल एवं एत्ताए कालवेला जं किंचि अइयाराड् य देवसियाइयारे निंदिए गरहिए लोइयपडिक जं किंचि काइगं वा वाइगं
|
वोसिरिजा समाहीए वा एगासणं गिलाणस्स सिं तु छट्टमेव । जइ गं दिया ग थंडिलं पच्चुपेहियं णो णं समाहिसंजमिया अपच्चुप्पेहिए थंडिले बहिया चैव समाहीए रयणीय मत्तं वा काइयं वा वोसिरिजा । एगासणं गिलाणस्स सेसाणे दुबालसं । अहाणं गिलाणस्स मिच्चुकडं वा एवं पदमपोरिसीए, बीयपोरिसीए सुत्तत्थाहिजा
।
२८३
विकहा
वा मासिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अप्पासेवणे वा अकरणिअसमायरणेण वा दुआएवा दुव्विचितिएण वा प्रणायारसमायरखेण वा अणिच्छियव्त्रसमायरणेण वा । असमणपाउमग्गसमायरणेण वा नाणे दंसणे चरिने सुसामाइए तियहं गुत्तियादीगं चउरहं कसायादीणं पंचरहं अणुव्त्रयाणं छं जीवनिकायाणं सत्तयहं पाखेसणमाईणं सत्तयहं पिंडेसणमाईणं अट्टहं पत्रयणमाईणं नवग्रहं बंभचेरगुत्तीणं दसविहसमणधम्मस्स एवं तु ० जाव णं पमाइचगालोबगमाईणं खंडणविराहणे वा भागमकुसलेहिं गं गुरूहिं पायच्छित्तमुवइटुं तं निमित्तेगं जहासतीए अगूहियबलवीरियपुरिसयारपरकमे असढत्ताए महीसमाणसे अणसणाइ सव्वब्भंतर दुबालसविहं तवोकम्मं गुरुणमंतिए पुणरवि गिकिऊणं सुपरिफुडं काऊण तह ति अभिनंदित्ता गं खंडखंडी विभनं वा एगपिंड
वाणं समचिट्ठेजा से गं वंदे । से भवयं । hi अखंडखंडी काउं समणुचिट्ठेआ १, गोयमा ! जे गं भिक्खु संच्छरद्धचाउम्मासखमयं वा एको लगं काऊणं न सकुखोइ तेणं छट्ठट्ठमदसमदुबालसद्धमास - खमणेहि शं तं पायच्छित्तं ऋणुपवेसेह, अममवि जं किचि पायद्वित्ताणुयं रतेणं अट्ठेयं खंडखंडीए समणुचिट्ठेजा । एवं तु मसौगाढं किंचू पुरिम एयावसरम्मि ( महा० ) (' जे गं पडिक्कमंते वा' इत्यादि 'पडिकमण ' शब्दे पंचमभागे ३१७ पृष्ठे गतम् । ) वंदते वा सज्झायं करेंतेह वा परिभमिते वा संवरंतेइ वा मएइ ( तपः कर्मविषयः 'तव' शब्दे चतुर्थभागे २२०४ पृष्ठे गतम् । ) तमेव बीयदि
वहिसेज जेसिं च यं वदताण वा पडिकमंताण वा दीहं वा मजरं वा छिंदि ऊ गयं हवेजा तेर्सि चणं लोयकरणं अन्नत्थ गमंतां उम्गं तवाभिरमणं एयाइ ख कुखंति तच गच्छं बच्चे, जेणं तुमं महोवसग्गमाहण गं उप्पायगं दुनिमित्त ममंगलावहं हविया । जे ऐ पढमपोरिसीए वा बीयपोरिसीए वा चंकमलियाए परिसकरेआ अगालसन्निए वा छद्धिं करेइ वा से णं जइ चव्विणं ण संवरेजा तो दिया थंडिलेहिं एगभोस
For Private
Personal Use Only
www.jainelibrary.org