SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ fa ( ११२१ ) श्रभिधानराजेन्द्रः । बिडम्बला एतेषु च रिसियाणं सकेणं देविदेणं देवरष्णो दिव्वा देविड्डी ०जान अभिसममागया जारिसिया णं ( सकेणं देविंदेणं देवरथा दिव्वा देविड्डी ० जाव अभिसमयागया तारिसिया णं ) देवाणुप्पिएहिं दिव्वा देविड्डी ० जाव अभिसमन्नागया । से णं भंते ! तीसर देवे केमहिड्डिए ०जाव केवतियं च यं पभू विउव्वित्तए ?, गोयमा ! महिड्डिए जान० महाणुभागे । से णं तत्थ सयस विमाणस्स चउरहं सामाणियसाहसी चउरहं श्रग्गमहिसीणं सपरिवाराणं तिहूं परिसानं सत्तरहं अणियाणं सत्तण्हं श्रणियाहिवईणं सोलसरहं श्रायरक्खदेवसाहस्सीणं अपेसिं च बहूणं वेमाणिया देवाण य देवीग० जाव विहरति, एवं महिड्डिए ० जान एवइयं च णं पभू विउच्चित्तए । से जहाणामए जुवर्ति जुवा हत्थे हत्थे रहेजा जहेव सकस्स तहेव० जाव एस णं गोयमा ! तीसयस्स देवस्स श्रयमेयारूवे विस विसयमेते बुड़ए नो चेव णं संपत्तीए विउ सुवा ३ । जति णं भंते ! तीसए देवे महिड्डिए० जाव एवइयं च सं पभू विउव्वित्तए, सकस्स सं भंते ! देविंदस्स देवरभो सेस सामासिया देवा मडिया ?, तव सव्वं ० जाव, एस गं गोयमा ! सकस देविंदस्स देवरन्नो एगमेगस्स सामाजियस्स देवस्स इमेयारूवे विसयमेत्ते बुझ्ए नो चेव णं संपत्तीए विउत्रि वा विउध्विति वा विउव्विस्संति वा तायत्तीसाए य लोगपाल अग्गमहिसीणं जहेव चमरस्स नवरं दो केवलकप्पे जंबुद्दीवे दीवे श्रमं तं चैव, सेवं भंते ! भंते ! ति । दोचे गांयमे • जाव विहरति । ( सू० - १३० ) ' एवं खलु ' इत्यादि ' एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, तीसए 'सि तिष्यका भिधानः सरांसि 'त्ति स्वके विमाने, पंचविहार पजत्तीए ति पर्याप्तिः - श्राहारसरीरादीनामभिनिर्वृत्तिः, सा चान्यत्र पोढोका, इह तु पञ्चधा भाषामनः पर्याताभिमतेन केनापि कारणेनैकत्वविवक्षणात् चतुर्गुणाश्रात्मरक्षाः । श्रग्रमहिष्यश्चतस्र इति । सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, श्रदांच्यांश्चन्द्रञ्च वायुभृतिस्तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बुद्वीपं संस्तुतमित्यादि । श्रदीच्ये षु च चद्र च सातिरेकं जम्बूद्रीपमित्यादि च वाच्यम्, यथेाधिकृत वाचनायामसूत्रितमपि व्याख्यानं तद्राचनास्तरमुपजीव्येति भावनीयमिति । त कालेन्द्रस्त्रा --- भिलाप एवम् काले भंते! पिसाइंदे पिसाय-राया केमहिडिए ६ केवइयं च णं पभू विउत्ति ?, गोयमा ! काले ं महिहिए ६ से गं तत्थ असंखेज्जां मगरावाससहस्सां चउरहं सामाणियसाहसीं सोलसण्दं आयरक्खदेवसाहस्सी चउरहं श्रग्गमहसी सपरिवारां श्रसिं च बहूणं पिसायाणं देवा देवीण य आहेवचं ०जाव विहरद्द, एमहिहिए ६ एवइयं च गं पभू विउत्तिण जाय केवलकप्पं जंबुद्दीयं दीवं ०जाव तिरियं संखेचे दीवसमुद्दे ' इत्यादि, शक्रस्य प्रकरणे. 'जाव चराहं चउरासीण' मित्यत्र यावत्करणादिदं दृश्यम् - 'अहं श्रग्गमहिसी सपरिवाराणं चउरहं लोगपालाएं तिरहं परिसाएं सत्तरहं श्रणियाणं सत्तरहं अणियाहिबईगं 'ति, शक्रस्य विकुव्यंगोला । अथ तत्सामानिकानां सा वक्तव्या, तंत्र व स्वप्रतीतं सामानिकविशेषमाश्रित्य तवरितानुवादतस्तां प्रश्नयन्नाह | जइ णं भंते! सक्के देविंदे देवराया एमडिए ० जान एवइयं च णं पभू विकुव्वित्तए, एवं खलु देवाणुपिया गं प्रवासी तीस नामं अणगारे पगइभद्दए ० जाव विणीए छ घट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावे - माणे बहुपडिमा अट्ठ संवच्छराई सामध्पपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं भुसित्ता स िभत्ताइं श्रणसखाए छेदित्ता श्रालोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि मासि उववायसभाए देवसयणिजंसि देवदूतरिए अंगुल असंखेजभागमेत्तीए श्रोगाहणाए सकस्स देविंदस्स देवरलो सामाणियदेवत्ताए उववसे । तणं तीस देवे अहुणोववरणमेते समाणे पंचविहार पत्तीए पजत्तिभावं गच्छइ, तं जहा- आहारपजत्ती स रीर - इंदिय- आणापाणपञ्जत्तीए भासामणपञ्जत्तीए । तर यं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तभावं गयं समाणं सामाणियपरिसोववलया देवया करयलपरिग्गहियं दसनहं सिरसा वत्तं मत्थए अजलिं कट्टु जएणं वद्धावेइ, वद्ध। वेइत्ता एवं वयासी अहो णं देवाणु पिएहिं दिव्वा देवडी दिवा देवजुती दिवे देवाणुभावे लद्वे पत्ते अभिसममागए जारिसाणं देवाप्पिएहिं दिव्या देविड्डी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसममा गए ता १८१ Jain Education International For Private " ' लद्धे ' त्ति जन्मान्तरे तदुपार्जनापेक्षया ' पत्ते 'ति प्राता देवभवापेक्षया ' श्रभिसमण्णागर' त्ति तद्भोगापेक्षया ' जहेव चमरस्स' सि श्रनेन लोकपालाग्रमहिषीणां ' तिरियं संखेजे दीवसमुद्दे' ति वाच्यमिति सूचितम् । भंते ! ति भगवं तच्चे गोयमे वाउभूती अणगारे समयं भगवं० जाव एवं वदासी- जति णं भंते ! सके दे-विंदे देवराया एपहिड्डिए ०जाव एवइयं च णं पभू विउच्वित्तए ईसाणे णं भंते ! देविंदे देवराया केमहि - डिए ?, एवं तहेव, नवरं साहिए दो केवलकप्पे जं-बुद्दीचे दीवे अवसेसं तद्देव | ( सू० - १३१ ) Personal Use Only www.jainelibrary.org!
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy