SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मलदुप्पणिहाण अभिधानराजेन्द्रः। मणपज्जवणाण अट्टवसट्टोवगो, निरत्थयं तस्स सामइयं ॥ ३१३ ॥ प्रकटाथैव ॥ ८०६॥ सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसा तदेवं प्रतिज्ञातं मनःपर्यायज्ञानमाहरे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावक आर्तवशा- मणपञ्जवणाणं पुण, जणमणपरिचिंतियऽत्थपागडणं । तश्च स उपगतश्चेति समासः श्रार्तध्यानसामर्थेनाऽऽतः, माणुसखेत्तनिबद्धं, गुणपञ्चइयं चरित्तवओ ॥८१०॥ उप-सामीप्येन गतो भवस्येति भावार्थः । निरर्थकं तस्य मनःपर्यायज्ञानं प्रागनिरूपितशब्दार्थम् । पुनःशब्दोऽवधिसामायिकमनात्मचिन्तावतः निष्फलं सामायिकमित्यर्थः । आत्मचिन्ता च सद्ध्यानरूपेति ॥ ३१३ ॥ श्रा० । पश्चा। शानादस्य विशेषद्योतनार्थः । इदं हि रूपिद्रव्यनिबन्धनत्वक्षा योपशमिकत्वप्रत्यक्षत्वाऽऽदिसाम्येऽपि सत्यवधिज्ञानात्स्वामणपज्जत्ति-मनःपर्याप्ति-स्त्री०पर्याप्तिभेदे , यया पुनर्मनोयो म्यादिभेदेन विशिष्टमिति । तत्र विषयमाश्रित्य स्वरूपत इद ग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्याऽऽलम्ब्य च मु. प्रतिपादयति-जायन्त इति जनास्तेषां मनांसि जनमनांसि तैः वति सा मनःपर्याप्तिः। कर्म०६कर्म०। प्रव०। प्रशा०पं०सं०। परिचिन्तितो जनमनःपरिचिन्तितः स चासावर्थश्च तं प्रमणपजवणाण-मनःपर्यवज्ञान-न० । मनसो मन्यमानमनो कटयति-प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनम् । द्रव्याणां पर्यवः-परिच्छेदो मनःपर्यवः, स एव शानं, मनःपर्या- मानुषक्षेत्रमर्द्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न खलु याणां वा तदवस्थाविशेषाणां शान मनःपर्यवज्ञानम् । भ०८श० तदहिभूतप्राणिमनांस्यवगच्छतीति भावः । गुणा विशिष्ठ२ उ०। कर्म०।०। ध०। पं०सं० । स्था० । सूत्र०। श्रा०म०। द्धिप्राप्तिक्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद्गुमणपज्जवणाणे दुविहे पत्रत्ते । तं जहा-उज्जुमई चेव, णप्रत्ययम् । चारित्रमस्यास्तीति चारित्रवाँस्तस्य चारित्रविउलमई चेव। वत एवेदं भवति, तस्याप्यप्रमत्तद्धिप्राप्तत्वाऽऽदिसमयोक्त विशेषविशिष्टस्यैव । इति नियुक्निगाथाऽर्थः ॥ १० ॥ स्था० २ ठा०१ उ० । पा० । प्रज्ञा |शानभेदे, विशे०। अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह अथ भाष्यं तत्र पुनःशब्दार्थ तावदाहपजवणं पञ्जयणं, पजाओ वा मणम्मि मणसो वा । पुणसद्दो उ विसेसे, रूविनिबंधाइँ तुल्लभावे वि । तस्स व पजायादि-नाणं मणपज्जवं नाणं ॥ ५३॥ इदमोहिन्नाणाओ, सामिविसेसाइणा भिन्न ॥ ८११॥ ( पजवणं ति) 'व'गत्यादिष्वितिवचनादवनं गमनं वेद-। नमित्यवः , परिः-सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदनं पर्यवः । क्वायमित्याह-(मणम्मि मणसो व त्ति ) मनसि अथ कस्य तद्भवति ?, कियत्क्षेत्रविषयं चेत्याहमनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य सबन्धी पर्यवः तं संजयस्स सव्व-प्पमायरहियस्स विविहरिद्धिमत्रो । मनःपर्यवः , स चासौ शानं च मनःपर्यवज्ञानम् । अथवा- समयखेत्ताभितर-सन्निमणोगयपरिमाणं ॥ १२ ॥ (पज्जयणं ति)'श्रय वय मय' इत्यादि दण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतो भावे, पर्ययनं सर्वतः परि प्रकटाऽर्था ॥ ८१२ ॥ विशे। च्छेदनं पर्ययः क्व पुनरसौ?, इत्याह-(मणम्मि मणसो व जाणइ य पिहुजणो वि हु, विफुडमागारेहि माणसं भावं । त्ति) मनसि ग्राह्ये . मनसो वा ग्राह्यस्स सम्बन्धी पर्ययो एमेव य तस्सुवमा, मणदव्वपगासिए अत्थे ॥ ३६ ॥ मनःपयंयः, सचासो ज्ञानं च मनःपर्ययज्ञानमा( पज्जाश्री व त्ति) अथवा-इण् गती, अयनम् श्रायः, लाभः प्राप्तिरिति पृथग्जनोऽपि लोको, हुनिश्चितमाकारैर्मानसं भावं जापर्यायाः; परिस्तथैव , समन्तादायः पर्यायः । क्व?, इत्याह नाति, एवमेव तस्यापि मनःपर्यायशानिनो मनोद्रव्यप्रका(मणम्मि मणसो व त्ति) मनसि ग्राह्ये, मनसो वा ग्राह्यस्य शितेऽर्थे उपमा द्रष्टव्या । किमुक्तं भवति?-यथा प्राकृतो लोकः पर्यायो मनःपर्यायः। स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं स्फुटमाकारैर्मानसं भावं जानाति, तथा मनःपर्यवक्षान्यपि तावज्ज्ञानशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्लम । अ-| मनोद्रव्यगतानाकारानवलोक्य तं तं मानसं भावं जानाति । वैयांधकरण्यमङ्गीकृत्याऽऽह-(तस्स वेत्यादि ) वाशब्दः बृ०१ उ०१ प्रक०। पक्षान्तरसूचकः , तस्येति-मनसः, पर्यायाः, पर्यवाः, पर्यया | से किं तं मणपज्जवनाणं । मणपजवणाणे णं भंते ! किं धा इत्यनान्तरम् इति । आदिशब्दात्पर्यवपर्ययपरिग्रहः। मणुस्साणं उप्पजइ, अमणुस्साणं? गोयमा! मणुस्साणं, ततश्चाऽयमर्थः,अथवा-तस्य मनसो ग्राह्यस्य संबन्धिनो बावस्तुचिन्तनानुगुणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु नोअमणुस्साणं । जइ मणुस्साणं किं समुच्छिममणुस्साणं, वा इदमित्थंभूतमनेन चिन्तितम् इत्येवंरूपं ज्ञानं मनःपर्ययक्षा- गब्भवतियमणुस्साणं ?। गोयमा ! नो समुच्छिममणुनं, मनापर्यवधानं, मन पर्यायशानं चेति ज्ञानशब्देन सह व्यधि स्साणं उप्पज्जइ,गम्भवतियमणुस्साणं । जइ गम्भवकंति करणः समासः। अत एव पायंच नाणसद्दो,नामसमाणाहिगरणाऽयं।" इत्यत्र प्रायोग्रहणं करिष्यतीति गाथाऽर्थः । विशे० । यमणुस्साणं किं कम्मभूमियगम्भवकंतियमणुस्साणं, अअथ शानपश्चकभणनक्रमाऽऽयातस्य मनःपर्यायज्ञानस्य कम्मभूमियगब्भवतियमणुस्साणं, अंतरदीवगगब्भवकप्रस्तावनां कर्तुमाह तियमणुस्साणं ?। गोयमा ! कम्मभूमियगब्भवकंतिओहिविभागे भणियं,पि लद्धिसामन्नो मणोणाणं । | यमणुस्साणं नो अकम्मभूमियगम्भवकंतियमणुस्साणं विसयाइविभागत्थं, भणई नाणकमाऽज्यातं ।। ८०६ ।। नो अंतरदीवगगम्भवतियमणुस्साणं 1 जइ कम्मभूमियग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy