SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ वाद , 9 " कियन्तस्ते स्वयमेवाशक्याऽऽराप शक्याः पराकर्तुं म्। न च प्रदर्शितेऽपि सामर्थ्यं स्वपक्षपक्षपातिनोऽस्प विश्रम्भः संभवति येन प्रारब्धमवबुध्येत । दृश्यन्ते हि साधनमिव तत्समर्थनमपि कदर्थयन्तः प्रतिवादिनः, इति साधनमभिधाय सामर्थ्याऽप्रदर्शनेऽपि दोषाभावात् स्थितमेतदकरणे न गुणो न दोष इति । करणे तु यदेव समदेदस्य विवादस्य वा भवेदास्पदम् तस्यैवोद्वारं कुर्या राः समलकियते प्रीडतागुणेन यदुद्धरेत् तत्सन्दिग्धमेव विवादापप्रमेव बोद्धरेदित्येवमवधार्यते नतु यावत् सन्दिग्धं विवादापत्र वा तावत् सर्वमुद्धरेदेवः असंख्याता हि सन्देहविवादयोर्भेदाः करतान् कात्स्नानराकर्ते वा शक्नुयात् ? । इति यावत्तेभ्यः प्रसिद्धिः प्रतिभा या भगवति प्रदर्शयति तावदुद्धरणीयम् तद्धिकारकरणे तु कदर्थ्यते सिद्धसाधनाभिधानादिदोषे| सिद्धमपि साधयंध कदा नामायं वावदूको विरमेदिति सत्यं व्याकुलाः स्मः, एकेन प्रमाणेन समर्थितस्यापि देतो: पुनः समर्थनाय प्रमाणान्तरोपन्यासप्रसङ्गात्, साध्यादेरप्येवम् इति न काञ्चिदमुष्य सीमानमालोकयामः । तेन सिद्धस्य समर्थनमनर्थकत्वाद् न कयम्। सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यसे ' इति न्यायात् साध्यसिद्धये त्वभिधानमस्यावश्पमुपेयम् अपरथा ह्यसिद्धमसिद्धेन साधयतः किं नाम न सिद्धयेस् ? | यत्र तु सिद्धत्वेननोपन्यस्तस्यापि सिद्धत्वं सन्दि , , " विवादाधिरूढं वा भवेत् तत्र तत्समर्थनं सार्थकमेव । ततः स्थितमेतद् यो पत् सिजमभ्युपैति तं प्र ति न तत्साधनीयमिति । बौद्धो हि मीमांसकं प्रत्यनित्यः शब्दः सत्वात् इत्यभिधायोभवसिद्धस्यार्थक्रियाकारित्वरूपस्य स्वस्यासिद्धत्यमुद्धरन्न कमप्यर्थ पुष्णाति के सिद्धमेवार्थ समर्थयमानो न सचेतसामादास्पदम् । अनैकान्तिकत्वं पुनराश पोखर अधिरोपयति सरसे सभ्यचेतसि स्वप्रौढिवल्लरीम् । तदिह यथा - कश्चित् चिकित्सकः कुतश्चित् पूर्वरूपादेः संभाव्यमानोत्पत्ति दोषं चिकित्सति, अन्यः कश्चिदुत्पन्नमेव, कश्चित्त्वसंभाव्यमानोत्पत्तितयाऽनुत्पन्नतया च निश्चिताभावम् इत्येते त्रयो यथोत्तरमुत्तममध्यमाधमाः तद्वायप्येकः कथचिदाशक्यमानोद्भावनं दोषं समुद्धरति अपरः परोद्भावितम् अन्यस्यनाशक्यमानोद्भावनमनुद्भावितं चेति एतेऽपि " " यो यथोत्तरमुत्तममध्यमाधमा इति परमार्थः । "स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत्। यदि प्रीढिः प्रिया तत्र, दोषानपि तदुद्धरेत् ॥ १ ॥ " इति, सं 3 9 लोकः । द्वितीयकक्षायां तु प्रतिवादिना स्वात्मनो निदसिद्धये वादिवदवदातमेव वक्तव्यम् । द्वयं च विधेयम् - परपक्षप्रतिक्षेपः, स्वपक्षसिद्ध तंत्र कदाचिद् - यमप्येतदेकेनैव प्रयत्नेन निर्वर्त्यते यथा नित्यः शब्दः - तकत्वात् इत्यादी विरुद्धोद्भावने, परप्रहरखेनैव परप्राराम्यपरोपणात्मरक्षणप्रायं चैतत् प्रौढतारूपप्रियसखीसमन्वितामेव विजयश्रियमनुपपति असिद्धायुद्धावने तु स्वपक्षसिद्धये साधनान्तरमनित्यः शब्दः सत्वादित्युपाददानः केवलामेव तामवलम्बते तदप्यनुपादानस्त्वसि Jain Education International 3 9 ( १०८० ) अभिधानराजेन्द्रः । " , वाद , खतायुद्धावनभूतं यतामात्रमेव प्राप्नोति नतुषतमां विजयश्रियम्। यदुदयनोभ्युपादिशत्-यादिवचनाधमवगम्याऽनूष दूषयित्वा प्रतिवादी स्थापन युञ्जीत, अयुञ्जानस्तु दूषितपरपणोऽपि न विजयीध्यस्तु स्यात्, आत्मानमरक्षन् परघातीव वीर इति । तयदीच्छेत् मीदतान्वितां विजयधियम् तथाऽप्रयत्नोपनत तयोः प्राणभूतां हेतोर्विरुद्धतामवधीरयेत्, निपुणतरमन्विष्य सति संभये तामेव प्रसाधयेत् । न च विरुद्धत्वमुद्भाव्य स्वपक्षसिद्ध साधनान्तरमभिदधीत व्यर्थत्वस्य प्रसक्तेः । एवं तृतीयकक्षास्थितेन वादिना विरुद्धत्वे परिहृते चतुर्थकक्षायामपि प्रतिवादी तत् परिहारोद्धारमेव विदधीत न तु दृपणान्तरमुद्भाव्य स्वपक्षं साधयेत्, कथाविरामाभावप्रसङ्गात् । नित्यः शब्दः कृतकत्वात्, इत्यादी हि कृतकत्वस्य विरुद्धत्वमुद्भावयता प्रतिवादिना नियतं तस्यैवानित्यत्वसिद्धी साधनत्यमध्यवसितम्, अत एव न तदाऽसौ साधनान्तरमारवयति । स वेदयं चतुर्थकक्षायां तत्परिहारोद्धारमनवधारयन् प्रकारान्तरेण परपक्षं प्रतिक्षिपेत् स्वपक्षं च साधयेत् तदानीं यादिना तद्दूषणे कृते स पुनरन्यथा समर्थयेत् इत्ये धमनवस्था। किञ्च एवं वेत्तु प्रतिवादी विरुद्धत्वोद्भावनमुखेनाऽनित्यत्वसिद्धौ स्वीकृतमपि कृतकत्वं हेतुं परिहृत्य सत्त्वादिरूपं हेत्वन्तरमुररीकृषत् तदा वाद्यपि निस्वत्यसिद्धी तमुपातं परित्यज्य प्रत्यभिज्ञायमानत्यादि साधनान्तरमभिदधानः कथं पायेंत ? अनिवारखे तु सेवानयस्था स्थाप्यते । तदिदमि रहस्यम्-उपक्रान्तं खाधनं दूषये वा परित्यज्य नापरं तदुद्दौरयेदिति विरुद्धत्वोद्भावनचत् प्रत्यचेण पक्षवाचोद्भायने ऽप्येकप्रयखनिर्य " " , " एय परपक्षप्रतिक्षेपस्वपक्षसिद्धी । कदाचिद् भित्रयत्ननिर्वत्यै एते संभवतः, तत्र चायमेव क्रमः - प्रथमं परपक्षप्रतिक्षेपः, तदनु स्वपक्षसिद्धिरिति । यथा - नित्यः शुद्धपात्प्रमेयत्वाद्वा इत्युक्रेऽसिद्धत्वानेका न्तिकत्याभ्यां परपक्षं प्रतिक्षिपेत् अनित्यः शब्दः कृतकत्वात् इत्यादिना च प्रमाणेन स्वपतं साधयेत्। ननु न परं निगृह्य स्वपक्षसिद्धये साधनमभिधानार्हम् पराजितेन साधे विवादाभावात् न तु लोकेऽपि कृतान्तवक्त्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो बेति । तत् किमिदानीं द्वयोर्जिगीषतोः कचिद्देशे राज्याभिषेकाय स्वीकृतविभिन्नराजबीजयोरेकश्चेदन्यतरं निहन्यात्, तदा स्वीकृतं राजवीजं न तत्राभिषिक्षेत् तदर्थमेव सौ परं निहतवान् । अकलो ऽप्यभ्यधात्" विरुद्धं तुमुनाव्यवादिनं जयतीवर प्रभासान्तरमुद्भाग्य, पक्षसिद्धिमपेक्षते " ॥ १ ॥ इति । परपक्षं व दूषयन् यावता दोषविषयः प्रतीयते तावदनुवदेत् निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । नच सर्व दोषविषयमेकदेवाऽनुपदेत् एवं हि युगपद् दोषाभिधानस्य कर्तुमशक्यत्वात् क्रमेण दोषचचने कार्ये ततो निर्धार्य पुनः प्रकृतदोषविषयः प्र दर्शनीयः अप्रदर्शिते तस्मिन् दोषस्य वक्तुमशक्यत्वात् तथा च द्विरनुवादः स्यात्, तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुयादाऽनित्यः शब्दः कृतकत्वा , For Private & Personal Use Only , , " " www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy