SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ याद ली च । तथा वादी स्वात्मनि तत्त्वनिर्णिनीषुः प्रतिवादी तु जिगीषुर्न स्वात्मनि तत्त्वनिर्णिनीषुर्न परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकशानशाली, केवली च । तथा वादी परत्र तरवनिर्धिनीषुः क्षायोपशमिकज्ञानशाली प्रतिवादी तु जिगीषुः स्वात्मनि तस्वनिर्धिनीषुः परत्र तस्वनिर्णिनीषुः क्षायोपशमिकशानशाली, केवली च। तथा वादी परत्र तत्वनिर्णिनीषुः केवली व प्रतिवादी तु जिगीषुः स्वात्मनि तत्त्वनिर्णिनीषुः परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकशानशाली, केवली चन एवमेते चत्वारश्चतुष्का षोडश नमुपलक्षितेषु चतुर्षु पातितेषु द्वादश भवन्ति “अङ्गनैयत्यनिधित्यै बादे यादफलार्थिमिद्वादशवा बखातच्या पते भेदा मनखिभिः"। अनियममेव निवेदयन्ति तत्र प्रथमे प्रथमतृतीयतुरीयायां चतुरङ्ग एवं अन्यतमस्वाऽप्यस्वापाये जयपराजयव्यवस्थादिदौस्थ्यापत्तेः | १०| प्रा उक्तेभ्यश्चतुर्थः प्रारम्भकेभ्यः प्रथमे जिगीपी रम्भके सति प्रथमस्य जिगीषेोरेव तृतीयस्य परत्र - स्वनिर्धिनीषुभेदस्व क्षायोपशमिकज्ञानशालिक तद्भेदस्य तुरीयस्य केवलिनथ प्रत्यारम्भकस्य प्रतिवादिनब्धतुरङ्ग एव प्रकरणाद् वादो भवति । वादिप्रतिवादिरूपयोरङ्गयोरभावे वादस्यानुत्यानोपहततेय इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्यावश्यम्भावप्रदर्शनार्थे चतुरङ्गत्वं विधीयते । प्रसिद्धं च सिद्धांशमिश्रितस्थ उपस्थिस्य विधानम् । यथा शब्दे हि समुच्चारित यावानर्थः प्रतीयते तायति शब्दस्याभिधैव व्यापार इति निःशेषच्युतचन्दनम्इत्यादौ वाच्य एवैकोऽर्थ इति प्रत्यवस्थितं प्रति द्वावेतावर्थी वाच्यः प्रतीयमानयेत्येवंरूपतया वाच्यस्य सिद्धत्वेउप प्रतीयमानपार्थक्यसिद्धयर्थं द्वित्वविधानम् । तत्र पादिप्रतिवादिनोभावे बाद एव न संभवति, दूरे जयपरा जयव्यवस्थाः इति स्वतः सिद्धावेव तौ । तत्र च वादियत् प्रतिवाद्यपि चेजिगीषुः तदानीमुभाभ्यामपि परस्प रस्य शाख्यकलहादेर्जय पराजयव्यवस्थाविलोपकारिणो निवारणार्थ लाभाच वापराद्वयमप्यवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वाऽसौ स्यात्, तथाऽप्यनेन जिगीपोर्यादिनः शाठयकलहाचपोहाय, जिगीषुता च प्रारम्भकेय लाभपूजाव्यात्यादितचे तदश्यत एवेति सिद्धेय बतुरङ्गता। स्वात्मनि तस्यनिर्थिनीयुस्तु जिगीषु प्रति यादितां प्रतिवादितां च न प्रतिपद्यते स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरभावात् तस्मात् तस्वनिर्णयासम्भवाच्चः इति नायमिहोत्तरत्र च निर्दिश्यते ॥ १० ॥ अनषेव नील्या जिगीषुमिव खारमनि तस्वनिर्णिनीमपि प्रत्यस्य वादिता प्रतिवादिता वा न सङ्गच्छत इति पारिशेष्यात् तृतीयतुरीपधारेचास्मिन् वादः सम्भवतीति । तृतीयस्य तावदङ्गनियममभिदधते द्वितीये तृतीयस्य कदाचिद् द्वषङ्गः कदाचित् व्यङ्गः । ११। स्वात्मनि तवनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीयस्य परत्र तत्त्वनिर्णिनीषोः क्षायोपशमिकशानशालिनः प्रतिवादिनः कदाचि यो वादो भवति यदा ज २७० Jain Education International " (१०७७) अभिधानराजेन्द्रः । , " " वाद पराजयादिनिरपेक्षयाऽपेक्षितस्तत्रावबोधो वादिनि प्रतिवादिना कर्त्तुं पार्थते तदानीमितरस्य सभ्पसभापतिरूपस्याद्वयस्यानुपयोगात् । न ह्यनयोः स्वपरोपकारायैव प्रवृत्तयोः शाख्यकलहादिलाभादिकामभावाः सम्भवन्तियदा पुनरुताम्यताऽपि क्षायोपशमिकज्ञानशालिना प्रतिचादिना न कथंचित्वनिर्णयः कर्तुं शक्यते तदा तनिपार्थमुभाभ्यामपि सभ्यानामपेक्ष्यमाणत्वात् कलहलाभाद्यभिप्रायाभावेन सभापतेरनपेक्षणीयत्वात् यः ॥ ११ ॥ द्वितीय व वादिनि चतुर्थस्थानियममाडुःतत्रैव व्यङ्गस्तुरीयस्व ।। १२ ।। तत्रैव द्वितीये स्वात्मनि तस्वनिर्मिती वादिनि तुरीयस्य परम तत्त्वनिर्तिनीपोः केवलिनः प्रतिवादिनः यङ्ग एव वादः, तस्वनिर्णायकत्वाभावासंभवेन सभ्यानामभिहितदिशा सभापतेश्चाऽनपेक्षणात् ॥ १२ ॥ तृतीयेऽङ्गनियममाहुः तृतीये प्रथमादीनां यथायोगं पूर्ववत् ।। १३ ।। परत्र तरवनिशिनीची क्षायोपशमिकज्ञानशालिन वादिनि निवेदितस्वरूपाणां प्रथमद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम्, उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद् द्वयङ्गः, कदाचित् व्यङ्गः, तुरीयस्य तु द्वय एव वा दो भवति । निःसीमा हि मोहहतकस्य महिमा, इति क चिदात्मानं निहतस्वमिव मन्यमानः समग्रपदार्थपरमादर्शिनि केवलिम्यपि तर्सियोपजननार्थ प्रवर्तत इति न कदाचिदसम्भावना, भगवांस्तु केवली प्रवलकृपापीयूषपूरपूरितान्तःकरणतया तमप्यययोजयतीति को नाम नानुमन्यते ? ॥ १३ ॥ परोपकारैकपरायणस्य भगवतः केवलिनः संभवन्त्यपि परत्र तस्यनिर्तिनीषा न केवलकलावलोकित सकलवस्तुतया कृतकृत्ये केवलिन विलसितुमुत्सहत इति प्रथमादीनां - याणामेवाङ्गनियममाद्दुः 9 " , तुरीये प्रथमादीनामेवम् ।। १४ ।। , परत्र तस्वनिर्थिनीची केवलिन पादिनि प्रथमद्विती यतृतीयानामेवमिति पूर्ववत् प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोस्तु द्वय एव वादो भवतीत्यर्थः, " प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् । संचिन्त्य त स्मादमुमादरेण प्रत्यारमेत प्रतिभाप्रगल्भः ॥ १ ॥ " ॥ १४ ॥ चतुरो वाद इत्युक्तम्, कानि पुनश्चत्वार्यङ्गानि ? इत्याहु:बादिप्रतिवादिसम्पसभापतयश्चत्वार्यङ्गानि ।। १५ ।। For Private & Personal Use Only स्पष्टम् ॥ १५ ॥ अथैतेषां लक्षणं कर्म च कीर्तयन्तिप्रारम्भकप्रत्यारम्भकीवेव मलप्रतिमलन्यायेन वादिप्रतिवादिनी ।। १६ ।। यौ तौ प्रारम्भकप्रत्यारम्भकौ पूर्वमुक्लौ, तावेव परस्परं वादिप्रतिवादिनी व्यपदिश्येते यथा-द्वी नियुध्यमानी मन्त्रतिमल्लाविति ॥ १६ ॥ प्रमाणतःस्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म | १७ | वादिना प्रतिवादिना च स्वपक्षस्थापन परपक्षप्रतिक्षेपथ www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy