SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ (२०७४) अभिधानराजेन्द्रः । वाणारसी या राजधानी वाराणसी- पत्राचा पवना दुतीया मदन वाराणसी, चतुर्थी विजयवाराणसीति । लौकिकानि तीर्था नि अस्यां क इव परिसंख्यातुमीश्वरः अन्तर्वणं दन्तखातं त डागं निया श्रीपार्श्वनाथस्य वैस्यमनेकप्रतिमाविभूषितमा स्ले, अस्थाममलपरिमलभराकृष्टभ्रमरकुलसंकुलानि सरसीसु नानाजातीयानि कमलानि, अस्यां व प्रतिपदमकुतोभयाः संचरिष्णवो न वाध्यन्ते शाखामृगा मुकपूर्तीच अस्याः कोशवितये धर्मध्यानसंनिवेशो यत्र बोधिसत्वस्योरशि खरचुम्बितगगनमायतनम् । अस्यास सार्वयोजनद्वयात्परत चन्द्रावती नाम नगरी: यस्यां श्रीचन्द्रयभोगंर्भावतारादिकस्याणकचतुष्पमखिलमुचन जनतुष्टिकरमजनिष्ट " - गङ्गोदकेन च निपजन्मना च प्राकाशि काशिनगरी नगरीयसी । तस्था इति व्यथित कल्पमत्यभूतेः श्रीमान् जिनप्रभ इति प्रथितो मुनीन्द्रः ॥ १ ॥ " श्रीवाराणसीकल्पः । सी० ३७ कल्प | 9 वाणिश्रय-वणिज्-पुं० । वणिजे, 'श्रावणिश्रा वाणिश्रया । ' पाइ० ना० १०५ गाथा । वाणिज - वाणिज्य - न० । पञ्चसु वणिव्यापारेषु, ध० पाणिभ्याम्याद 1 वाणिज्याका दन्तलाचा-रसकेशविनाश्रिताः ॥ ५२ ॥ प्रयोत्तरान पक्ष वाणिज्यान्याद- 'वाणिज्याका' इत्यादि अत्रादिः प्रत्येकं योज्यस्ततो दन्ताधितो दन्तविषया वाणिज्याका - वाणिज्यं दन्तक्रयविक्रय इत्यर्थः । एवं लाक्षावणिज्यारसवणिज्या केशवणिज्याविषवणिज्यास्वपि । तत्र दन्ता हस्तिनां तेषामुपलत्यादन्येषामपि सजीवाचयवानां घूकादिनखहंसादिरोमचर्मचमरशृङ्गशङ्खशुक्लिकपर्दकस्तूरीपदी सकादीनां वणिग्या चात्राकरे महरूपा इष्टया वत्पूर्वमेव पुलिन्दानां मूल्यं ददाति दन्तादीन् मे सूर्य वदति, ततस्ते इत्यादीन् प्रन्त्यचिरादसौ वाणिकप व्यतीति, पूर्वानीतांस्तु क्रीणातीति श्रसहिंसा स्पष्टैवास्मिन् बाणिज्ये, अनाकरे तु दन्तादीनां ग्रहणे चिकये च न दोषः, यदाहु:-- दन्तकेशनखरो ग्रहसमाकरे। प्रसा ह्रस्य वणिज्यार्थ, दन्तवाणिज्यमुच्यते ॥ १ ॥ ॥ ६ ॥ ६० ॥ बाणी-वानी-श्री० वने भवायाम्, नि० १ ० ३ वर्ग ३० काणीर - वानीर- पुं० । वानीरे, "वंजुलो वेडसो य वाणीरो ।” पाइ० ना० १४४ गाथा । बात (ता) ( ) -पात-पुं०] वायुकायिके, पं००१ द्वारा जी०म० बातानाह रायगिहे गरे ० जाव एवं वयासी - श्रत्थि णं भंते ! ईसिं पुरे वाया पत्था वाया मंदा वाया महावाया वायंति ?, हंता अत्थि, अत्थि णं मंते ! पुरच्छिमे णं ईसिं पुरे वाया पत्था बाया मंदा वाया महावाया वार्यति हंता अत्थि । एवं प Jain Education International त्थमेयं दाहिणे णं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहियेयं दाहिणपच्छिमेणं पच्छिमउत्तरेणं । जया बं मंते ! पुरच्छिमेणं ईसि पुरे वाया पत्या वाया मंदा बात वाया महावाया पायंति तथा सं पचरिथमे विईसि पुरे वाया, जया णं पच्चत्थिमेणं ईसिं पुरे वाया तया पुरच्छिमेव विहंता, गोयमा जया यं पुरच्छिमे तया ! संपवत्थमेश वि ईसि जया से पच्चत्थिमेण वि ईसिं तथा यं पुरच्छिमेण वि ईसिं, एवं दिसासु विदिसासु । अस्थि भंते ! दीविच्चया ईसिं १, हंता यत्थि । श्ररिवणं भंते! समुदया ईसि १ ता अत्थि । जया सं भंते! दीविया स तथा वं सा सामुदमा वि ईसिं, ज या सामुद्दया ईसिं तया गं दीविच्वया वि. ईसिं १, यो इणट्ठे समट्टे । से केद्वेगं भंते ! एवं बुच्चति जया ● " दीविच्चया ईर्सियो गं तया सामुइया ईसिजया वं सामुदया ईसि को तया दीविच्चया ईसिं १, गोयमा ! तेसि श्रं वाचाणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिक्कमर से तेल द्वेणं जाव वाया वार्षति । अस्थि से मंते ! ईसि पुरे वाया पत्था वाया मंदा वाया महाबाया वायंति ९, हंता अत्थि । कया गं भंते ! ईसिं० जाव वायति ! गोयमा ! जया ं वाउपाए अहारियं रियंति तया गं ईसिं० जाव वायं वार्यति । अस्थि खं भंते ! ईसिं १ हंता अस्थि कया मंते ! ईसि पुरे वाया पत्या० :गोयमा ! जया ं वाउयाए उत्तरकिरियं रिमइ तया ईसिं० जाव वायंति । अस्थि णं भंते ! ईसि ? हंता अस्थि । कया गं भंते! ईसि पुरे वाया पत्या नाया १, गोयमा ! जया णं वाउकुमारा वाउकुमारीच्मे वा अप्पयो वा परस्त वा तदुभयस्स वा अडाए बाउकार्य उदीरेति तया से ईसि पुरे वाया जाव वायंति, वाउकाए णं भंते ! वाउकायं चैव आणमंति पाणमंति जहा खंदर तहा चचारि आलावगा नेयव्वा श्रगसयसहस्स० पुढे उद्दाति वा, ससरीरी मिक्खमति ॥ ( सू० १८० ) 'रायगडे, इत्यादि, 'अथिति मत पाता वान्तीति योगः कीदृशाः ? इत्याह- 'ईसिं पुरे वायं ' तिम नाक तह वाताः 'पत्था वाय' क्ति पथ्या वनस्पत्यादिहिता वायवः' मंदा वाय ' ति मन्दाः शनैः संचारिणोः महावाता इत्यर्थः 'महावाय' ? त्ति उद्दण्डवाता; श्रनपाः इत्यर्थः 'पुरच्छिमे णं' ति सुमेरोः पूर्वस्यां दिशीत्यर्थः एवमेतानि दियिदिगपेक्षया षाणि उदिमेन यातानां वानम् अथ दिशामेय परस्परोपनिबन्धेन तदाह'जया ग' मित्वादि, इह च द्वे विकू सूत्रे द्वे विदिकसूत्रे इति । अथ प्रकारान्तरेण यातस्वरूपनिरूपसूत्रम् तत्रदिविसिया द्वापसम्बन्धिनः 'सामुदय' ति, समुद्रस्यै " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy