SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ (२०६८) वाहसमोसरण अभिधानराजेन्द्रः। बाउकाइय एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडीवाउकलिया-वातोत्कलिका-स्त्री० । समुद्रस्येच वातस्योत्कसच्चेव इहं पि.जाव अवरिमो उद्देसो णवरं अणंतराच- | लिकायाम् , जी० १ प्रति० । भ०। तारि वि एकगमगा परंपरा चत्तारि वि एक्कगमएणं एवं | वाउक्का(का)इय-वायुकायिक-पुंगवायुः-पवनः स एव कायो चरिमा वि अचरिमा वि । एवं चेव गवरं अलेस्स केवली। येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । प्रशा० १ पद । जी० । दश । वायुशरीरत्वेन परिगृहीतेषु एकेन्द्रिअजोगीण भमइ सेसं तहेव सेवं भंते ! भंते ? ति । एए यजीवभेदेषु, स०६ सम० । वायुकाया लक्षणादिभिद्वारएक्कारस वि उद्देसगा (सू०८२८) ाख्यायन्ते । एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं तत्र वायोः स्वरूपनिरूपणाय कतिचिद द्वाराद्वितीयोदेशके इमं से लक्खणं' ति 'से' भव्यत्वस्येदं तिदेशगी नियुक्तिकद्गाथामाहलक्षणं क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य बाउस्स वि दाराई, ताई जाई हवंति पुढवीए । एव भवति नाभन्यः, शेषास्तु भव्या अभव्याश्चेति । अलेश्य- णाणत्ती उ विहाणे, परिमाणुवभोगसत्थे य ।। १६४॥ सम्यग्दृष्टिज्ञान्यवेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृनोक्नमिति । तृतीयोद्देशेक तु 'तियदंडगसगहिरो' त्ति इह थिव्यां प्रतिपादितानि, नानात्वम्-भेदः, तश्च विधानपरिदण्डकत्रयं नैरयिकादिपदेषु क्रियावाद्यादिप्ररूपणादण्डकः१, माणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यामिति । आयुबन्धदण्डकोर, भव्याभव्यदण्डक ३ श्चत्येवमिति एका तत्र विधानप्रतिपादनायाऽऽहदशोद्देशके तु-'अलेस्सो केवला अजोगी य न भाइ' ति। दुविहा उ वाउजीवा, सुहुमा तह बायरा उ लोगम्मि । अचरमाणामलेश्यत्वादीनामसम्भवादिति । भ०३ श०२ उ०। सुहमा य सव्वलोए, पंचेव य बायरविहाणा ।। १६५ ॥ वाईकरण-वाजीकरण-न० । अवाजिनो वाजिनः करणम् वा. वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मबादरनामजीकरणम् । रेतोवृद्धया अश्वस्येव करणे, विपा । १ श्रु०७ कर्मोदयात् सूक्ष्मा बादराश्च । तत्र सूक्ष्माः सकललोकव्याश्रा तद्धि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनन पितया अवतिष्ठन्ते दत्तकपाटसकलवातायनद्वारगेहान्तनिमित्तं प्रहर्षजननार्थम् । स्था०८ ठा० ३ उ०। धूमवत् व्याप्त्या स्थिताः बादरभेदास्तु पश्चैवानन्तरगाथवाउ-पायु-पुं० । अपाने, स्था०६ ठा० ३ उ० । या वक्ष्यमाणा इति । वायु-पुं० । पवने, आव० ४ ० । चलनलक्षणे, सूत्र०१ बादरभेदप्रतिपादनायाऽऽहश्रु०१०१ उ० । स्पर्शतन्मात्रजे महाभूते. वायुत्वयुक्त, स उक्कलिया मंडलिया, गुंजा घणवायसुद्धवाया य । चानुष्णशीतस्पशेसंख्यापरिमाणाऽपृथक्त्वसंयोगविभागपर- बायरवाउविहाणा, पंचविहा वलिया एए । १६६ ॥ त्वाऽपरत्ववेगाख्यैनंवभिगुणगुणवान् । सूत्र०११०१०१ स्थित्वा स्थित्वोत्कलिकाभियों वाति स उत्कलिकावातः, म. उ० । वायुरात्मेति केचित् । प्रश्न०१ श्राश्र० द्वार । स्वाति- एडलिकावातस्तु वातोलीरूपः,गुञ्जा-भम्भा तद्वत् गुअन या नक्षत्रस्य देवे, सू० प्र० १० पाहु० । अनु । जं०। वाति स गुजावातः,घनवातो-ऽत्यन्तघनः पृथिव्याद्याधारतया दो वाऊ । स्था० २ ठा० ३ उ०। व्यवस्थितो हिमपटलकल्पो मन्दस्तिमितः शीतकालादिषु शुद्धवातः ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितावायुकायिकजीवे, अनु० । स्था० । प्रय० । ध०। सम्म। स्तेषामेवेव यथायोगमन्तर्भावो द्रष्टव्य इति एवमित्येते उत्त० । वायुकुमारे, भ०१ श०१ उ०। शक्रस्याश्वानीका बादरवायुविधानानि-भेदाः पञ्चविधाः-पञ्चप्रकारा व्याधिपती, स्था०५ ठा० १ उ०। अहोरात्रस्य चतुर्थे मुहर्ने, वर्णिता इति । प्राचा०१ श्रु०१ अ० ७ उ०। ज्यो०२ पाहु । कल्प० । स०। जं। वायुक्कायिकप्रतिपादनार्थमाहबाउकम्म-वायुकर्मन्-न । अपानवायुनिसर्ग, तं०। से किं तं वाउ(क्का)काइया?, वाउकाइया दुविहा पसत्ता । वाउकुमार-वायुकुमार-पुं० । भवनपतिदेवभेदे, प्रशा० १ पद ।। ('परिहारविसुद्धिय' शब्दे चतुर्थभागे ६६५ पृष्ठे तत्स्था तं जहा-सुहुमवाउकाइया य, बादरवाउकाइया य । से नादिवतव्यता।) (अन्तक्रियादिविषयका दण्डकाच" अं. किंतं सुहुमवाउकाइया?,सुहुमवाउकाइया दुविहा परमत्ता। तकिारयाऽऽ" दिशब्देषु।) तं जहा-पजत्तगसुहुमवाउकाइया य, अपज्जत्तगमुहुमचउबिहा वायुकुमारा पसत्ता । तं जहा-काले महाकाले | वाउकाइया य । सेत्तं सुहुमवाउकाइया । से किं तं बादरवेलंबे पभंजणे । (सू० २२६) भ० ३ श० १ उ०।। वाउकाइया?,बादरवाउकाइया अणेगविहा परमत्ता,तं जहा वायुकुमारा णं भंते ! सव्वे समाहारा एवं चेव सेव भंते ! पाईणवाए पडीणवाए दाहिणवाए उदीणवाए उढावाए भंते ! त्ति । स्था० २ ठा०२ उ०। अहोवाए तिरियवाए विदिसीवाए वाउम्भामे वाउक्कलिया वाउकुमाराइआहवण-वायुकुमाराद्याहान-न० । वायुकुमार-| वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझामेघकुमारादीनामागमप्रसिद्धदेवविशेषाणां संशब्दने, पश्चा०२/ वाए संवट्टवाए घणवाए तणुवाए सुद्धवाए जे यावने विव। तहप्पगारा ते समासो दुविहा परमत्ता । तं जहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy