SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ (१०५६) अभिधान राजेन्द्रः | वाइस मोसरणे क्यत्वात् घटादिद्रव्यस्य सदवक्लव्यत्वमिति ५, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्या सत्त्वादपरदेशस्थ स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् ६, तथा - घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सस्वादपरस्य परपर्यायैरादिष्टतया असस्वादन्यस्य खपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७, इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाधित एवोक्तः । तथाहि श्रखण्डस्य बस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम् -" इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पलेश्वावयवाभावादिति, " एवमज्ञानिकानां सप्तष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत् सा चैवमवसेयासुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति । सर्वसंख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानीति । उक्तञ्च पूज्यै:-- " श्रास्तिकमऩमात्माद्या, नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावे-श्वरात्मकृतकाः स्वपरसंस्थाः ॥ १ ॥ कालयच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं, न सन्ति सप्त स्वपरसंस्थाः ॥ २ ॥ श्रशानिकवादिमतं, नव जीवादीन् सदादिसप्तविधान् । भाबोत्पत्ति सदसद्, द्वैधाऽवाच्याञ्च को वेत्ति ? ॥ ३ ॥ बैनयिकमतं विनय-श्वेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञाति- स्थविराधममातृपितृषु सदा ॥ ४ ॥" इति । एतान्येव समवरणानि चतुर्विंशतिदण्डके निरूपयन्नाह - 'नेरद्रयाल ' मित्यादि सुगमम्, नवरं नारकादिपञ्चेद्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भवन्ति, 'वि'गलेन्दियवां' ति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । स्था० ४ ठा० ४ उ० । जीवाः किं क्रियावादिनोऽक्रियायावादिनःजीवा णं भंते ! किं किरियावादी अकिरियावादी असा णियवादी वेणइयवादी १, गोयमा ! जीवा किरियावादी अरियावादी व अमाणियवादी वि वेणइयवादी वि। सलेस्सा गं भंते ! जीवा किं किरियावादी पुच्छा, मोयमा ! किरियावादी वि अकिरियावादी वि अन्नाणियवादी व वेयवादी वि, एवं ० जाव सुक्कलेस्सा अलेस्सा गं भंते! जीवा पुच्छा, गोयमा ! किरियावादी यो अकिरियावादी नो अपाणियवादी णो वे - इयवादी । कण्हपक्खिया गं भंते ! जीवा किं किरियावादी पुच्छा, गोयमा ! यो किरियावादी प्रक्रिरिवादी माणवादी वि वेणइयवादी वि सुकमविखया Jain Education International For Private बाइसमोरण जहा सलेस्सा, सम्मद्दिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा करहपक्खिया । सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा ! यो किरियावादी यो अकिरियावादी अम्माfararata dusयवादी वि, गाणी • जाव केवलगाणी जहा अलेस्से, असाणी० जाव विभंगणाणी जहा करहपक्खिया । आहारसम्भोवउत्ता० जाव परिग्गहसमोवउत्ता जहा सलेस्सा, यो समोवउत्ता जहा अलेस्सा | सवेदगा • जाव णपुंसगवेदगा जहा सलेस्सा । वेदगा जहा अलेस्सा । सकसायी • जाव लोभकसाई जहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी० जाव कायजोगी जहा सलेस्सा, अजोगी जहा अलेस्सा सागारोवउता अणागारोवउत्ता जहा सलेस्सा । (०८२४X ) 'जीवा 'मित्यादि । तत्र जीवाश्चतुर्विधा श्रपि तथा स्वभावत्वात् । ' अलेस्सा ण ' मित्यादि, अलेश्या अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथावस्थितद्रव्य पर्यायरूपार्थपरिच्छेदयुक्तत्वाद्, इह च यानि सम्यग्दृष्टिस्थानानि अलेश्यत्वसम्यग्दर्शनशा निनोऽसज्यो पयुक्तत्वाबेदकत्वादीनि तानि नियमात्क्रियावादे क्षिप्यन्ते, मिथ्यादृष्टिस्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये ' सम्मामिच्छादिट्ठी ' मित्यादि, सम्यग्मिथ्यायो हि साधरणपरिणामत्वानो आस्तिका नापि नास्तिकाः, किं तु श्रज्ञानविनयवादिन एव स्युरिति । भ० ३ श० १ उ० । नैरयिकादीनाम् रइया णं भंते ! किं किरियाबादी पुच्छा, गोयमा ! किरियावादी वि ० जाव वेणइयववादी वि सलेस्सा णं भंते ! खेरइया किं किरियावादी एवं चेव, एवं ० जान काउलेस्सा करहपक्खिया किरियाविवजिया । एवं एएवं कमेणं जश्चैव जीवार्य बत्तव्वया सच्चैव खेरहया खं वतव्वया वि० जान अणागालेण्डचा, बबरं जं मत्थि तं भाणियव्वं सेसं ख भष्म । जहा खेरइया एवं ० जाव थणियकुमारा । पुढवीकाइमा सं भंते ! किं किरियावादी पुच्छा, गोयमा ! यो किरि.... यावादी अकिरियाबादी वि श्रमाणियवादी वियो वेणइयवादी । एवं पुढवीकाइया णं जं प्रत्थि तत्थ सब्वत्थ वि एयाई दो मझिलाई समोसरणाई ०जान अलागारोवउत्ता वि एवं ०जाव चउरिंदियाणं सव्बट्ठाणेसु एयाई चेव मझिलगाई दो समोसरणाई, सम्मत्तवाहि वि एयाणि चैव मज्झिल्ल गाई दो समोसरखाई। पंचिदियतिरिक्खजोगिया जहा जीवा वरं जं श्रत्थि तं भाषियव्यं मणुस्सा जहा जीवा तहेव गिरवसेसं बाबा मंतर जोइसि - यवेमालिया जहा असुरकुमारा । (०८२४ ) Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy