SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ (१०५२) वसित्त अभिधानराजेन्द्रः। वसुधा वसित-वशित्व-न० । सिद्धिभेदे , यतः सर्वारयेव भूतानि प्रा० चूछ। देवे, प्रश्न०३ श्राश्रद्वार । धनिष्ठानक्षत्रस्य वसवचनं नातिकामन्ति । द्वा० २६ द्वा०। वो देवताः । सू० प्र० १० पाहु । अनु० । ज्यो । मल्लीपूर्वभवसित्ता-उषित्वा-अव्य० । वासं कृत्वेत्यर्थे , 'गिहषासमझे घजीवस्य महाबलस्य बालवयस्ये, शा०१श्रु०८०तगवसित्ता'। आचा० १ श्रु०४ १०४ उ०। रानगरीवास्तव्ये स्वनामख्याते श्रेष्ठिनि, ध० राषसुभेष्ठिवसिम-वसिम-पुं० । जनावासभूते जनपदे, पृ०१ उ०३ | सुतसिद्धवत्। प्रक०। तथाहिवसिया-वशिता-स्त्री० । आत्मायत्ततायाम् , द्वा०१८ द्वा०। "अस्थिह नगरी तगरा,नगरीय महिव्य सुकणया सुपड़ा। वसीकय-वशीकृत-त्रि०ा पराजिते,प्राचा०१ श्रु०२ अ०४उ०। सययं पुव्वाभासी, पासी सिट्टी वसू तत्थ ॥१॥ पयडियगुरुजणविणया, सेणी सिद्धो य तस्स दो तणया। वसीकरण-वशीकरण-न० । वश्यताकारके प्रयोगे, विपा०१ पयापसंता भद्दा, पियंवया धम्मतिसिया य॥२॥ श्रु०२०। कल्प० । नि० चू०। झा । “सरुषि नतिः सेयो सुणेवि धम्म, पव्वदो सीलचंदगुरुमूले। स्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकी- चरणकरणेसु नवरं, पभायसीलो दढं जाओ ॥३॥ तन-ममन्त्रमूलं वशीकरणम् ॥१॥" स्था० ३ ठा० ३ उ०। वुहपिउपालणत्थं, अगहियदिक्खो गिहम्मि निवसंतो। बसीकरणसुत्त-वशीकरणसूत्र-न० । अवशा वशाः क्रियन्ते सिद्धो पुण सुद्धमई,प्रणवरयं चिंतए एवं ॥४॥ येन तत् । दोरके, नि० चू०। काया अदम्भप्रारं-भकारणं चइयगेहवासमियं । जे भिक्खू सणकप्पासा उ वा उपकप्पासा उ वा वो गिरिहस्सं परमसुहि-कहेउसम्वन्नुणो दिक्सं ॥५॥ काया सव्वं संगं, अंगम्मि बि निप्पिहो अह चाउं । डकप्पासा उ वा आलसिकप्पासा उ वा वसीकरमसुत्ताई मिगचारियं चरिस्सं, सुहगुरुपयसेवणासत्तो ॥६॥ साइज्जइ ॥ ७१ ॥ कइया पहाण उपाहा-ण संगयं सयलदोसपरिमुकं । सो-वणस्सतिजाती तस्स वा गोकव्याणिजो कप्पा- आयारप्पमुहमहं, आगमसत्य पढिस्सामि ॥७॥ सो भएणति, 'उएल' ति पलाडाण गहरा भरणंति तस्स सर्मािगुत्तिपहाणं, पालिस्सं दुद्धरं कया चरणं । रोमा कम्वणिज्जा कप्पासो भरणति । अहवा-उराणा एव कइया उवसमलच्छी, वच्छेरमिही मम जहिच्छं ॥८॥ कप्पासो पोडा घमणी तस्स फलं; तस्स पम्हा कम्वणिज्जा गुरुतरउमलतवचरण-करणजलणम्मि खिवियअप्पाणं । कप्पासो भएणति । अवसा वा स कीरति जेण वसीकरण- नीसे समलविमुकं; कणंग व कया करिस्सामि ॥६॥ सुत्तयं सो पुण दोरो बा स कीए , उबकरणं षज्झति ति संलिहियदव्वभावो, कहया इह परभवेसु निरविक्खो। दुतं भवति । आराहणमाराहिय, पाणच्चायं करिस्सामि ॥१०॥ गाहा इय सुमणोरहगुरुरह-आरुडमणो गमेह सो कालं । वसिकरणसुत्तगस्स, अंकमयं वट्टणं व जो कुज्जा । अनदिणे सेणमुणी, सिखं दटुं समणुपत्तो ॥११॥ बंधणसिव्वणहेतुं, सो पावति प्राणमादीणि ॥८६॥ जिणसुयभाषियमरणा, उप्पलदलकोमलाइवाणीए । सचित्ताचित्तदब्वा जेख बसीकीरति तं वसीकरणसुत्तयं दाउं चोयणमजु-अमेगहिं दो वि उवविट्ठा ॥१२॥ जो करेति, अंछायं णाम-पराहपसिरणं बहणं गाम-दो अह कम्मबिहाणाओ, विवाइया दो वि असणिवारण । तंतए जुत्तो बलेति, जहा-सिम्वणदोरो सकारदोरवलणं अबंतक्खिो तो, जात्रो जणो परियणो य॥१३॥ वा वट्टणं पगहाए वा भको बट्टणं उपकरणातिवंधणहे, व तत्थानया महप्पा, जुगंधरो केवली समोसरिओ। हस्स वा सिब्बणहेडं । सो आणाती दोसे पावति । नि० चू० पुट्ठो गईविसेसं. वसुणा सो निययपुत्ताम् ॥१४॥ ३ उ०। केवलिणा सिद्धंसे, सिद्धो सोहम्मकप्पमणुपत्तो। सेणो पुणो महिही, वंतरदेवो समुप्पन्नो ॥ १५॥ वसीकारसम्मा-चशीकारसंज्ञा-स्त्री० । ममैवैते वश्या नाहमे कारणमिह सामने, सुद्धे सिद्धस्स आसि करणिच्छा। तेषां वश्य इत्येवं विमर्शायां बुद्धौ, " दृष्टानुश्रविकविष इयरेण उ सामन्नं, गहियं पिन पालियं सम्मं ॥ १६ ॥ यवतृषायस्य वशीकारसंशा बैराग्यम्" द्वा० ११ द्वा०। इय सोउ गेहवासे, विरत्तचित्तो बहूजणो जाओ। वसु-वसु-नाद्रव्ये, संयमे च । प्राचा०१श्रु०अ०८उासूत्र। भषियपडिबोहहे, गुरू वि अन्नत्थ विहरित्था ॥१७॥ "दुब्वसुमुणी प्रणाणाए तुच्छए" प्राचा०१ श्रु०२ अ१६ उ० । सिद्धस्य वृत्तमेवं, निशम्य भव्याः शुभेन भाबेन । सूत्र० । द्रव्या० । वसुनि, द्रव्यभायभेदाद् द्विधा-द्रव्यवसूनि- प्रतिमुक्तप्रतिबन्धा, गेहे मन्दादरा भवत ॥१८॥ मरकतेन्द्रनीलवज्रादीनि,भाववसूनि-सम्यक्त्वादीनिानाचा० ध० २०२ अधिः । कृत्तिकादिकस्य द्वाविंशतितमस्य ग्रह१श्रु०१०१उनसूत्र०। "वसु वा अणुषसुधा जाणितु धम्म” | स्याधिपतौ देवे, स्था। वसु-द्रव्यं तद्भुतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, साधो, 'वीतरागो यसुईयो जिनो वा संयतो दो बध । स्था० २ ठा० ३ उ०। ऽथवा' । आचा० १ श्रु०६ १.२ उ०। जीवप्रादेशिकाचा स्वनामख्यातायामीशानाप्रमहिष्याम् , स्था० ४ ठा० २ यस्य निवस्य तिच्यगुप्तस्य गुरी, चतुर्दशपर्षिणि साधौ. उ० । ता०। स्वा०७ ठा० ३ उ० प्रा०म० उत्स। विशे। पाका वसुमा-उवा-धा० । ऊवं बाने, "उद्यातेरोरुम्मा-बममा" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy